________________
मनुष्यः' इति पूर्व राजा संकेतिते गृहे दिवस एव | शासितव्याः। विचार्य शासयेदित्यर्थः। ...... प्रविश्य भाजनादि गृहीत्वा निष्कामन्ति । गृहजनश्च
नाभा. १९।६४ (पृ. १८३) तूष्णीमास्ते । ततोऽपरस्मिन् गृहे गूढमनुष्ये प्रवेश्य ते यास्तत्र चोरान् गृहीयात्तान् विताड्य निबध्य च। तथोत्पादितप्रत्ययाः चित्रवादिनः 'इदं चेदं चास्मिन् | अवघष्य च सर्वत्र हन्याञ्चित्रवधेन तु ॥ गृहेऽस्ति पर्याप्तमेतदस्माकमिति प्रोत्साह्य प्रवेश्य
तथा गृहीतान् चोरान् ताडयित्वा लगुडादिना, ग्राहयेयुः।
नाभा. १९।६१ (पृ. १८२) गर्दभादिना च भ्रामयित्वा, अवघुष्य च सर्वत्र चतुष्पथ. अन्नपानमहादानैः समाजोत्सवदर्शनैः। . . चत्वरशृङ्गाटकेष्वेवंकर्माण इति छेदनताडनदहनादिभितथा चौर्यापदेशैश्च कुर्युस्तेषां प्रसर्पणम् ॥ारयितव्यास्ते अन्ये मैवं कुरुतेति प्रत्यादेशार्थम् । श्रद्धेयवाक्याः पुराणचोराः तैः सहकीभूता भोजनं
नाभा. १९६५ (पृ.१८३) चोद्दिश्य पानं वा 'यूयं निमन्त्रिताः आगच्छतास्मद्गृहे
स्तेनातिदेशः भोक्तुमि' ति दारकस्य बहुदण्डनमिति निमित्तेवद्दिश्य,
चोराणां भक्तदा ये स्युस्तथाप्युदकदायकाः । महादानं वा अहमस्मिन् देशे वस्तुमुत्सहे देशान्तरं
आवासदा देशिकदास्तथैवान्तरदायकाः ॥ यास्यामि यन्ममास्ति तद् युष्मभ्यं दास्यामि अमनुष्यायां
'क्रेतारश्चैव भाण्डानां प्रतिग्राहिण एव च । वेलायामागच्छतेति, समाज वा पुत्र वा पश्यामः उत्सवं
समदण्डाः स्मृताः सर्वे ये च प्रच्छादयन्ति तान्॥ वेति, रात्रावागच्छत अदो गृहं तन्मुष्याम इति, एवंमेषां
(१) आहायकाचौराणां प्रेरकाः तेषामादेशकारिणः । समागमं कारयेयुः। समागतान् ग्राहयेयुः।
अथवा आदेशकरास्तेषां प्रेरकाः। अन्तरदायकाचौराव.. नाभा. १९।६२ (पृ. १८३) ये तत्र नोपसर्पन्ति चारैः प्रणिहितैरपि। .
(१) मासं. १९१६५ विताड्य ( आताड्य ) हन्याच्चि
(बध्याश्चि) तु (ते); अप. २०२६८ यात्ता (युस्ता) निबध्य तेऽपि स्युः संग्रहीतव्याः सपुत्रज्ञातिबान्धवाः।।
( विडम्ब्य ) घुष्य (घोष्य) मनुनारदौ; व्यक. ११७ निबध्य ये तथा प्रणिहिता अपि तस्मिन् समागमे नोपसर्पन्ति,
(विडम्ब्य); विर. ३३७ यां (तां) ताड्य निबध्य (भाव्य ये गताः तेऽप्यनुगत्य सपुत्रदाया(?) ग्रहितन्याः । । विलोभ्य); पमा. ४४९ ड्य निबध्य (ड्याभिवन्ध्य) घुष्य
.. नाभा. १९६३ (पृ. १८३)| ( कृष्य ); व्यनि. ५०६ निवध्य (विलुप्य); समु. १४९ बध्य अचौरा अपि दृश्यन्ते चौरैः सह समागताः। ( बन्ध्य ) घुष्य (जित्य). यदृच्छया नैव तु तान् नृपो दण्डेन संस्पृशेत् ॥ (२) नासं. १९७३; नास्मृ. २१।१३ प्यु ( ग्न्यु) अचोरा अपि यदृच्छया चौरैः समागता दृश्यन्ते ।
कदास्त (काश्च त) बान्तर (वोत्तर); ब्यक. ११७ (आहायका.
देशकारास्तथा चान्तरदायकाः) उत्त.; विर. ३४० (आहायकातान् विचार्य राजा मुञ्चेत् । न तावता अविचार्यैव
देशकरास्तेषामन्तरदायकाः) उत्त.; रत्नं. १२६ (आहापकादेशशासितव्याः, चोरैः सह दृष्टा इत्येतावता नाविचार्य
करास्तथैवान्तरदायकाः) उत्त.; विचि. १४५ (आह्वापकादेश(१) नासं. १९।६२, व्यक. ११७ चौ (शौ) प्रसर्पणम्
करास्तथा चान्तरदायकाः) उत्त.; दवि. ८३ (आहायकादेश(समागमम् ); विर. ३३७ अन्नपान (अर्थदानैः) र्या (रो) | करास्तथा चान्तरदायकाः) उत्त., कात्यायनः; वीमि. २।२७३ प्रसर्पणम् (समागमम् ).
व्यकवत् , उत्त.; विता. ७९४ (आहायकादेशकरास्तथा (२) नासं. १९।६३ चारैः (सृताः) तैरपि (ता अपि) पि चान्नप्रदायकाः) उत्त.; सेतु. २४८ दविवत् , उत्त. स्युः सं (भिसृत्य) शाति (पशु); अप. २।२६८ सर्पन्ति । (३) नासं १९।७४; नास्मृ. २१।१४ ताः सर्वे ( तास्तु (सर्पेयुः) पुत्र (मित्र); व्यक. ११७; विर. ३३७. .. ते); अप. २१२७६; व्यक. ११७ उत्त.; विर. ३४० उत्त.; . (३) नासं. १९।६४ उत्तरार्धे (यादृच्छिकान् नैव तु तान् । रत्न. १२६ सर्वे (ते) उत्त.; विचि. १४५ उत्त.; दवि. राजा दण्डेन शासयेत्); अप. २०२६८ मनुनारदौ; व्यक. ८३ उत्त., कात्यायनः; वीमि. २।२७३ उत्त.; विता. ७९४ ११७, विर. ३३७, व्यनि. ५०६ समु. १४९-५०. रत्नवत् , उत्त.; सेतु. २४८ रत्नवत् , उत्त.