________________
व्यवहारकाण्डम्
ग्रामे व्रजे विवीते वा यत्र तन्निपतेत् पदम।। निःसत्यशोचो जनः पूर्वकार्य एव संभावितः निषाद___वोढव्यं तद्भवेत्तेन न चेत्सोऽन्यत्र तन्नयेत् ।। दासीपतिद्यूतकरशौण्डिकादिभिः संसृष्टः, तत्र पातये
(१) ततो यस्य ग्रामे व्रजे विवीते वा तत्पदं निप- दित्येव । तत्र हि संभाव्यते चोरत्वम् । तथाभूतो जनः तेत् , तेन ग्रामादिमता तद्वोढव्यं, अपगतं गवादि देय- शक्तोऽत्यनार्यप्रायः । तस्मिन् सत्यनार्यप्राये न्याय्यं त्वेन स्वीकार्यम् ।
विर. ३३६ पातयितुम् । .. . नाभा. १५।२४ (पृ. १६४) (२) ग्रामादौ यत्र तत्पदं प्रविष्टं, तेन ग्रामादिना ग्रामेष्वन्वेषणं कुर्युश्चण्डालवधकादयः । चोरदोषोऽनुभवितव्यः, स प्रामादिस्ततो प्रामानिर्गत्या-(रात्रिसंचारिणो ये च बहिः कुर्युबहिश्वराः ॥ न्यत्र न नयेच्चेत् । अन्यत्र स मुच्यते यो नयेत् । इतर
- ग्रामेषु चोरान्वेषणं कुर्युः । ग्रामग्रहणे नगरस्यापि स्याप्येषैव गतिः। नाभा. १५।२२ (पृ.१६३) द्रष्टव्यम् । चण्डालाश्च वधकाश्च चेटिकागोमलिका
पैदे प्रमूढे भने वा विषमत्वाजनान्तिके। शौण्डिकादयश्वराः, रात्रिसंचारिणो ये च भाण्डवाहि- यस्त्वासन्नत्तरो ग्रामो व्रजो वा तत्र पातयेत् ॥ कुभिण्डिकपुरुषाः, ग्रामादिषु बहिरन्वेषणं कुर्युरित्येव । (१) पदे कियदृष्टेऽग्रे, तथाऽपरिचिते तत्संनिहित
- नाभा. १५/२५ (पृ. १६४) ग्रामे पातयेत् ।
विर. ३३६
नैवान्तरीक्षान्न दिवो न समुद्रान्न चान्यतः । (२) ग्रामाद् बहिरटव्यां प्रमूदं न ज्ञायते तत्पदमत- दस्यवः संप्रवर्तन्ते तस्मादेवं प्रकल्पयेत् ।। श्वेतश्च पदबहुत्वात् । भमं वोपर्युपरि गमागमवैषम्यात् । सभाप्रपापूपशालावेशमद्यान्नविक्रयाः । यत्र पदं भमं प्रनष्टं प्रमूढं वा, तस्य देशस्य संनिकृष्टतरे • चतुष्पथाश्चैत्यवृक्षाः समाजप्रेक्षणानि च ॥ ग्रामे व्रजे वा तच्चौर्य पातयेत् । तथा सति त एव शून्यागाराण्यरण्यानि देवतायतनानि च । रक्षिष्यन्ति तद्भयात् । एवं कृते चोराणां प्रवेशनिर्गमा- चारैर्विचेयान्येतानि चोरग्रहणतत्परैः॥ भावान्निश्चोरता भवति । नाभा. १५।२३ (पृ.१६३) सभादीनि नित्यं चारैः परीक्ष्याणि तेऽत्र चोरचिहैः
सेमेऽध्वनि द्वयोर्यत्र स्तेनप्रायोऽशुचिर्जनः। ग्रहीतव्याः, तदन्वेषणतत्परैः परीक्ष्य एतैर्ग्रहीतव्यास्ते । पूर्वापराधैर्दुष्टो वा संसृष्टो वा दुरात्मभिः ॥
नाभा. १९।५९-६० (पृ. १८२) (१) संनिहितग्रामद्वैधे यत्र ग्रामे स्तेनप्रायो दुर्जनो | तथैवान्ये प्रणिहिताः श्रद्धेयाश्चित्रवादिनः । वसति तत्र पातयेत् । .. ... विर. ३३६ चोरा हथुत्साहयेयुस्तांस्तस्करान् पूर्वतस्कराः ॥
(२) यत्र तत्पदं भमं प्रमूढं वा तस्य देशस्य तुल्या- तथाऽन्ये प्रणिहिताश्चोराः तैः संहत्य दर्शितप्रत्ययाः ध्वानौ ग्रामौ यदि स्यातां, यस्मिन् देशे चोरप्रायो | 'अन्तर्धानमन्त्रोऽयं अनेन मन्त्रेणापिहितो न दृश्यते (१) नास. १५।२२ तन्नि (संनि); नास्मृ. १७॥२३ वीते
• (१) नासं. १५।२५; नास्मृ. १७।२६; अप. २।२६८; (विक्ते) तन्नि (संनि); अप. २।२६८; विर. ३३५, सेत. व्यक. ११७; विर. ३३६ श्चण्डा (श्चाण्डा). २४७ वोढव्यं (बोद्धव्यं).
(२) अप. २।२६८; विर. ३३५; सेतु. २४७ वः संप्र (२) नासं. १५/२३; नास्मृ. १७१२४; अप. २।२६८;
(वश्च प्र). व्यक. ११६ पदे (पादे); विर. ३३५ प्रमू (प्रगू); सेतु. | (३) नासं. १९।५९; अप. २१२६८ जप्रेक्ष (जाः प्रेक्ष) २४७ जना (जला) पात (यात).
मनुनारदो. (३) नासं. १५।२४ स्लेन (स्तेय ) राधैर्दु ( दानैर्दु ); (४) नासं. १९१६०; व्यक. ११७ चारै...... तानि नास्मृ. १७२५ स्तेन (तेन ) राधै (वाद); अप. २१२६८ (विचित्रैश्चारयेच्चारैः ) उत्त.; विर. ३३७ व्यकवत् , उत्त. ब्यक. ११७; विर. ३३५ समे (सीमा) ई (ई); सेतु. २४७ (५) नास. १९।६१; ब्यक. ११७, विर. ३३७ समे (सीमा) पू.
तथैवा ( तथा चा) चोरा (चारा ) हये ( दये ).