________________
प्रकीर्णकम्
१९२९
सम्यनिविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः। शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ कण्टकोद्धरणे नित्यमातिष्ठेद्यत्नमुत्तमम् ॥ ये तत्र नोपसयुर्मूलप्रणिहिताश्च ये। रक्षणादार्यवृत्तानां कण्टकानां च शोधनात्। तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् । नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ न होढेन विना चौरं घातयेद्धार्मिको नृपः । अशासंस्तस्कररान यस्तु बलिं गृह्णाति पार्थिवः। सहोढं सोपकरणं घातयेदविचारयन् ।। तस्य प्रक्षुभ्यते राष्ट्र स्वर्गाच्च परिहीयते ॥ ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः । निर्भयं तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम् । भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ।। तस्य तद्वर्धते नित्यं सिच्यमान इव द्रमः॥ | राष्टेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । द्विविधांस्तस्करान्विद्यात्परद्रव्यापहारिणः । अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ।। प्रकाशांश्चाप्रकाशांश्च चार चक्षुर्महीपतिः ।। यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः । दण्डेनैव तमप्योपेत्स्वकाद्धर्माद्धि विच्युतम् ।। प्रच्छन्नवञ्चकारत्वेते ये स्तेनाटविकादयः ।। ग्रामघाते हिताभङ्गे पथि मोपाभिदर्शने । उत्कोचकाचौपधिका वञ्चकाः कितवास्तथा । शक्तितोऽनभिधावन्तो निर्वास्याः सपरिच्छदाः॥ मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह ॥ राज्ञः कोपापहर्तश्च प्रतिकुलेषु च स्थितान् । असम्यकारिणश्चैव महामात्राश्चिकित्सकाः । घातयेद्विविधैर्दण्डैररीणां चोपजापकान ।। शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोपितः ।। संधि भित्त्वा तु ये चौर्य रात्रौ कुर्वन्ति तस्कराः । एवमाद्यान विजानीयात्प्रकाशाल्लोककण्टकान् । तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शले निवेशयेत् ।। निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ।। अगुली ग्रन्थिभेदस्य छेदयेत्प्रथमे ग्रहे । तान विदित्वा सुचरितैर्गद्वैस्तत्कर्मकारिभिः । द्वितीये हस्तचरणौ तृतीये वधमहति ।। चारैश्चानेकसंस्थानैः प्रोत्साह्य वशमानयेत् ॥ अग्निदान भक्तदांश्चैव तथा शस्त्रावकाशदान् । तेषां दोपानभिख्याप्य स्खे स्वे कर्मणितत्त्वतः । संनिधातूंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ 'कुर्वीत शासनं राजा सम्यक्सारापराधतः ॥ तडागभेदकं हन्यादप्सु शुद्धवधेन वा न हि दण्डाहते शक्यः कतुं पापविनिग्रहः । यद्वाऽपि प्रतिसंस्कुर्यादाप्यस्तूत्तमसाहसम् ॥ स्तनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ कोष्ठागारायुधागारदेवतागारभेदकान् । सभाप्रपापूपशालावेशमद्यान्नविक्रयाः ।
हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ।। यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् । जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । आगमं वाऽप्यपां भिन्द्यात्स दाप्यः पूर्वसाहसम् ।। शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि । एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः। स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ।।
आपद्गतस्तथा वृद्धो गर्भिणी बाल एव वा। तत्सहायैरनुगतै नाकर्मप्रवेदिभिः ।
परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः । चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः । भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः।। अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥
संक्रमध्वजयष्टीनां प्रतिमानां च भेदकः । व्यनि. ५३४ पयन् ( पयेत् ) प्राप्नोति (स याति ); सवि.
प्रतिकुर्याच्च तत्सर्व पञ्च दद्याच्छतानि च ॥ ५०३ समापयन् ( सदा नयन् ) प्राप्नोति परमां गतिम् (ब्रह्म
अदूषितानां द्रव्याणां दूषणे भेदने तथा । लोके महीयते); समु. १६५.