________________
१९७४
व्यवहारकाण्डम्
अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति पपन्नम् । यस्तेन द्रुह्येत्कतमञ्च नाह तस्मै मां ब्रूया दण्डा यथामात्रमानिवृत्तेः।
| निधिपाय ब्रह्मम् ॥ अभित्रासो भयोत्पादनम् । उपवासो भोजनलोपः। य आतृणत्यवितथेन कर्मणा बहुदुःखं कुर्वन्नउदकोपस्पर्शनं शीतोदकेन स्नापनम् । अदर्शनं यथा मृतं संप्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै आत्मानं न पश्यति तथा करणम् । गृहप्रवेशनिषेधः। न द्रुह्येत्कतमञ्च नाह॥ सर्वत्र ण्यन्तात् प्रत्ययः। इत्येते दण्डाः शिष्यस्य यथामात्रं अध्यापिता ये गुरुं नाऽऽद्रियन्ते विप्रा वाचा यावत्यपराधमात्रा तदनुरूपं व्यस्ताः समस्ताश्च । आनिवृत्तेः मनसा कर्मणा वा । यथैव ते न गुरोर्मोजनीयायावदसौ न ततोऽपराधान्निवर्तते तावदेते दण्डाः। उ. स्तथैव तान्न भुनक्ति श्रुतं तत् ॥
*निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो | दहत्यग्निर्यथा कक्षं ब्रह्मपृष्ठमनादृतम् । भवेत्यतिसृजेत् ।
न ब्रह्म तस्मै प्रबेयाच्छक्यं मानमकुर्वत इति ॥ ___एवं चरितब्रह्मचर्य निवृत्तं गुरुकुलात् कृतसमावर्तन
मनः मित्यर्थः । एवंभूतमन्येभ्यो धर्मेभ्यो यमसौ आश्रमं प्रति
अध्याप्याः शिष्याः । पित्सते तत्र तेभ्योऽनन्तरो भव यथा त्वमन्तरितो न भवसि तथा भवेत्युक्त्वाऽतिसृजेत् । तं तमाश्रमं प्रति- आप्तः शक्तोऽथेदः साधुः स्वोऽध्याप्या दश धर्मतः।। पत्तुमुत्सृजेत् ।
उ. नापृष्टः कस्यचिढ्यान्न चान्यायेन पृच्छतः । बौधायनः
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ अध्याप्यः शिष्यः
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । धर्मार्थों यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा। तयोरन्यतरः प्रति विद्वेषं वाधिगच्छति ॥ • विद्यया सह मर्तव्यं न चैनामूषरे वपेत् ॥ धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । ___ अनर्हाय विद्या न दातव्येत्याह-धर्मार्थों यत्रेति । तत्र विद्या न वक्तव्या शुभं बीजमिवोषरे॥ यथा कृषीवल शुभं बीजमूषरे न वपति । तथा शुश्रूषा
विद्ययैय समं कामं मर्तव्यं ब्रह्मवादिना । दिवर्जिते विद्या न दातव्येत्यर्थः । बौवि. (पृ. २०)।
आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनाहतम् ।
विद्या ब्राह्मणमेत्याह शेवधिष्टेऽस्मि रक्ष माम् । तस्माद्वै शक्यं न ब्रूयात् ब्रह्म मानमकुर्वतामिति ॥ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा । • अयोग्याध्यापने दोषमाह- अग्निरिव कक्षमिति । यमेव तु शुचिं विद्याः नियतब्रह्मचारिणम । शक्यं मानमिति संबन्धः। वैशब्दः पादपूरणः । ब्रह्म
तस्मै मां ब्रहि विप्रायः निधिपायाप्रमादिने । विद्या मानं पूजा।
बौवि. (पृ. २०) अब्राह्मणादध्ययनमापत्काले विधीयते। वसिष्ठः
अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ अध्याप्यः शिष्यः
अग्निपुराणम् - विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेव
भार्यापुत्रदासशिष्यादिताडनविशेष दोषः धिस्तेऽहमस्मि । असूयकायानृजवेऽयताय न मां। भार्या पुत्राश्च दासाश्च शिष्यो भ्राता च सोदरः। ब्रूया वीर्यवती तथा स्याम् ॥
कृतापराधास्ताड्याः स्यू रज्या वेणुदलेन वा। यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्यो- पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्बिषम् ॥ (१) आध. १८३०; हिध. १८.
* मनुस्मृतेः व्यवहारप्रकरणे एतेषां श्लोकानामभावात् टीका (२) आध. १।८।३१; हिध. ११८.
नोद्धृता। (३) बौध. १।२।४८. (४) बौधः १२।४९.
(१) मस्मृ. २।१०९-११५,२४१. (५) वस्मृ. २११४-८.
(२) अपु. २२७१४५.६.