________________
कात्यायनः भाण्डवाहकधर्मः
भाण्डवाहक दोषेण वणिजो यदि द्रव्यं नश्येत् तद्भाण्डवाहको दद्यात् ।
लघुहारीतः
भाटकम्
अनुच्छिष्टं तु यद्रव्यं दासक्षेत्रगृहादिकम् । स्वबलेनैव भुञ्जानचौरवद्दण्डमर्हति ॥
(१) मेघा. ८२१५.
(२) लहास्मृ. ५०, ५१.
: वेतनानपाकर्म
निरुक्तम् स्त्रीपुरुषविक्रयविचारः
ब्य. कां. २४८
atri दानविक्रयांतिसर्गा विद्यन्ते न पुंसः । पुंसोऽपीत्येके शौनःशेपे दर्शनात् * । विष्णुः 'कन्याविषयानुशयादौ दण्डविधि :
दोषमनाख्याय कन्यां प्रयच्छश्च । तां च बिभृयात् । अदुष्टां दुष्टामिति ब्रुवन्नुत्तमसाहसम् । भारद्वाजः परिवृत्तेः परिवर्तनावधि:
संधिश्व परिवृत्तिश्च विभागश्च समा यदि । आदशाहान्निवर्तन्ते विषमा नववत्सरात् ॥ अग्निपुराणम् क्रयविक्रयः -- कन्या विषयानुशये दण्डविधिः Sीत्वा विक्रीय वा किचिद्यस्येहानुशयो भवेत् ।
* व्याख्यानं दायभागे (पृ. १२५५ ) द्रष्टव्यम् । X स्थलादिनिर्देश: दायभागे (पृ. १५८२ ) द्रष्टव्यः । (१) नि. ३१४. (२) विस्मृ. ५४५-७.
(३) अपु. २२७।१३-७.
अनड्वाहं च धेनुं च दासीदासं तथैव च । फलभुक् प्रत्यहं दद्याद्धोगं पणचतुष्टयम् ॥ अग्निपुराणम् स्वामिभृत्योः दोषे दण्डः
भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः । अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ॥॥ वेश्याधर्मः
क्रयविक्रयानुशयः
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । वेतनं द्विगुणं दद्याद्दण्डं च द्विगुणं तथा ।।
(१) अपु. २२७।१२-३. (२) अपु. २२७/४४-५.
सोऽन्तर्दशाहात्तत्स्वामी दद्याचैवाददीत च ॥ परेण तु दशाहस्य नादद्याचैव दापयेत् । आददद्धि ददचैव राज्ञा दण्ड्यः शतानि षट् ॥ वरदोषानविख्याप्य यः कन्यां वरयेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥ प्रदाय कन्यां योऽन्यस्मै पुनस्तां संप्रयच्छति । दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ॥ सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयम् । लुब्धोऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ॥
मत्स्यपुराणम् कन्याविषयानुशये दण्डविधि:
य॑स्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपों दण्डं स्वयं षण्णवतिं पणान् ॥ यः कन्यां दर्शयित्वाऽन्यां वोढुरन्यां प्रयच्छति । उत्तमं तस्य कुर्वीत राजा दण्डं तु साहसम् ॥ वरो दोषं समासाद्य यः कन्यां संहरेदिह । दत्ताऽप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयम् ॥
(१) दवि. १८५-६.