________________
१६२८
व्यवहारकाण्डम्
संभोगो गृहकार्यनिषेधश्च । भक्तवस्त्रादिदानं तु न निषि- 'श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । ध्यते । 'योषित्सु पतितास्वपि । वस्त्रान्नपानं देयं च | तदन्नं द्विगुणं दाप्यो हैरण्यं चैव म वसेयुः स्वगृहान्तिके ॥' इति पठ्यते। मेधा. (१) अप्रातिवेश्यार्थोऽयमारम्भः। सब्रह्मचारिणामयं
(२) मातृपितृभार्यापुत्राः त्यागं भरणशुश्रूषाद्यकरणा- नियमः। श्रोत्रियस्तादृशमेव श्रोत्रियं गुणवन्तं, भतित्मकं नाहन्ति । अत एतानपतितानपि परित्यजन्
कृत्येषु भतिर्विभवस्तन्निमित्तेषु कार्येषु, विभवे धनसंपत्ती अन्योन्यपरित्यागे राज्ञा षट् शतानि दण्ड्यः। * गोरा.
| सत्यां यानि क्रियन्ते गोष्ठीभोजनादीनि, अथवा भृति-- (३) समुच्चितानां त्याग एतत् । अप. २३७
ग्रहणं कृत्यविशेषणं, भूतिमन्ति यानि कृत्यानि प्राचुर्येण निमित्तविशेषेषु प्रातिवेश्यब्राह्मणाद्यभोजने दण्डविधिः
प्रभूततया विवाहादीनि क्रियन्ते, यत्र विंशतेरधिकनरा प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे।
भोज्यन्ते तादृशेषूत्सवेषु, अभोजयंस्तदर्थमन्नं भतिकृत्येषु अविभोजयन्विप्रो दण्डमर्हति माषकम् ॥
भोक्तव्यं तावद्विगुणं तस्मै दापयेत् , राज्ञे वा, उभयं, (१) विशन्त्यस्मिन्निति वेशो निवासस्तत्प्रतिगतः
हिरण्यं माषकं वा।
- मेधा.
(२) विद्याचारवांस्तथाविधमेव गुणवन्तं विभवप्रतिवश्यः गृहाभिमुखस्तत्र भवः प्रातिवेश्यः । प्रदीर्घपाठे स्वार्थिकोऽण् । एवमनुवेश्यः पृष्ठतो बसन् , तौ चेन्न
कार्येषु विवाहादिषु प्रकृतत्वात्प्रातिवेश्यानुवेश्यावभोजयन् भोजयेत् यदि स्वगृहमानीय कल्याणे विवाहाद्यत्सवे | तद | तदन्नं भोजिताद्विगुणमन्नं दाप्यो हिरण्यमाषकं च राज्ञा । .
ममु. विशतिमात्रा यत्र द्विजा अन्ये भोज्यन्ते, तदा माषकं
पितापुत्रविरोधसाक्ष्यादिदण्डविधिः . सुवर्ण दण्डं दाप्यो, हिरण्यमित्युत्तरत्र विशेषणादिहापि
*पितापुत्रविरोधे तु साक्षिणां दशपणो दमः। विज्ञायते । अझै यदि तौ प्रातिबेश्यानुवेश्यौ योग्यौ
यस्तयोः सान्तरः स्यात्तु तस्य तूत्तमसाहसम्॥ भवतो न द्विषन्तौ नात्यन्तनिर्गुणौ। मेधा. सान्तरः स्यात् तयोर्मध्यगो भूत्वा विरोधमुत्पादयेत् । । (२) प्रातिवेश्यो निरन्तरगृहस्थः। अनुवेश्यस्तद
. विर.३६० नन्तरः । कल्याणे उत्सवे। विंशतिर्ब्राह्मणा यत्र भोज्यन्ते , अभक्ष्यापेयादिप्राशयितृग्रसितृदण्डविधिः तत्र । अौं योग्यौ। विप्र इति वचनात् क्षत्रियस्य अभक्ष्यमथवाऽपेयं वैश्यादीन् प्राशयन् द्विजान् । तादृब्राह्मणाभोजने न दोष इत्यर्थः । माषकं सुवर्णस्य । जघन्यमध्यमोत्कृष्टान् दण्डानाहुर्यथाक्रमम् ॥
+मवि. पैणाः शूद्रे भवेद्दण्डः चतुःपञ्चाशदेव तु। (३) उत्तरत्र हैरण्यग्रहणादिह रौप्यमाषं दण्डमर्हति । ग्रसितारः स्वयं कार्या राज्ञा निर्विषयास्तु ते ॥
xममु. । अत्र विष्णूक्तो दण्डो ब्राह्मणादिषु उत्तमेषु दूषितेषु, (४) माषकश्चात्र रौप्यो बोद्धव्यः। उत्तर श्लोके मान- मन्वाद्युक्तश्चानुत्तमेष्वित्यविरोधः। । विर. ३६१ वेन अधिके भतितुल्यात्मके प्रातिवेश्यश्रोत्रियाभोजन
(१) मस्मृ. ८॥३९३ है (हि) [तदन्नं (तद्धनं ) हैरण्य रूपेऽपराधे विशिष्य हिरण्यमाषकदण्डाभिधानादिति हला- चैव (दण्डं चैव स) Noted by Jha ]; अप. २०२६३, युधः।
xविर. ३५९ विर. ३५९; दवि. ३०५ प्वभो (षु भो); समु. १५७. (५) स्वगृहस्याभिमुखं गृहं प्रतिवेशः, अभितः समी
(२) विर. ३६०. पस्थं गृहमनवेशस्तत्रस्थौ प्रातिवेश्यानवेश्यौ। नन्द. । (३) अप. २०२३३ प्राश (भक्ष ) ष्टान् दण्डानाहुर्य (ष्ट
| दण्डानहेंद्य); व्यक. १२१ नाहुर्य (नहेंद्य); विर. ३६१ * मवि., ममु. गोरावत् । : गोरा. मेधावत् । .
व्यकवत; विचि. १५५; दवि. ३०८ वैश्यादीन् प्राश (ब्राह्म+ मच., भाच. मविवत् । x शेषं मविवत् ।
णान् ग्रास ) पू.; सेतु. २९७ प्राशयन् (ग्रासयेत् ). (१) मस्मृ. ८३३९२ [प्राति (प्रति ) Noted by (४) अप. २०२३३; व्यक. १२१; विर. ३६१ ग्रसि Jha]; अप. २१२६३; व्यक. १२०, विर. ३५८ प्रो (शासि); विचि. १५५ पू.; दवि. ३०९ उत्त.; सेतु... (प्रौ); दवि. ३०५, समु. १५७.
| २९७ पू.