________________
। साहसम्
१६२९
मवि.
ममु.
'धर्मोपजीविनो धर्मच्युतस्य दण्डविधिः
(१) तडागग्रहणमुपलक्षणार्थम् । नद्यदकहरणेऽप्ययं यश्चापि धर्मसमयात्प्रच्यतो धर्मजीवनः । । दोष इति केचित् । तदयुक्तम् । महान् हि तडागभेदने दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ॥ अपराधः । स्वल्यो नदीभेदने । तडागस्य हि वप्रभेदने(१) धर्मजीवनो ब्राह्मणो, धर्मसमयात् च्युतः स्व. | नोदकहरणेऽप्ययमेव विधिः ।
मेधा. कर्तव्यभ्रष्ट:, दण्डेनैव तमप्योषेत् , दण्डेन विवासनादिना, (२) तडागभेदकं तडागजलस्य बहिर्निःसारकं तमप्योषेत् दहेदित्यर्थः ।
मवि. अप्सु मज्जयित्वा हन्यात् । शुद्धवधेन शिरश्छेदेन । (२) याजनप्रतिग्रहादिना परस्य यागदानादिधर्म- यस्त्वगुलीकरच्छेदादिको वधः सोऽतिदुःखहेतुत्वादशुद्धमुत्पाद्य यो जीवति स धर्मजीवनो ब्राह्मण: सोऽपि यो
वधः । एतत् कामतः। अकामे त्वाह तच्चापीति । 'धर्ममर्यादायाश्च्युतो भवति तमपि स्वधर्मात्परिभ्रष्टं तत्तडागादि विगुणीकृतं सम्यकृत्वोत्तमसाहसं दण्डं दण्डेनोपतापयेत् । ।
* ममु. दद्यात् । . (३) धर्मात् प्रच्युतो धार्मिकत्वख्यापनेन जीवंश्चोर- (३) तटाकमहत्त्वाल्पत्वानुसारेणात्र दण्डविकल्पे तुल्य इत्यभिप्रायः ।। नन्द. व्यवस्था कार्या ।
स्मृच. ३२६ का उत्कृष्टकर्मभिजीवन् अधमजातीयो दण्ड्यः
(४) यः स्नानदानादिना जलोपकारकं भागं सेतुयो लोभादधमो. जात्या जीवेदुत्कृष्टकर्मभिः। भेटादिना विनाशयति तमप्स मजनेन प्रकारान्तरेण वा ____राजा निर्धनं कृत्वा क्षिप्रमेव. प्रवासयेत् ॥
हन्यात् । यद्वा यदि तडागं पुन: संस्कुर्यात्तदोत्तमसाहसं : यो जात्या अधमो निकृष्टः क्षत्रियादिः। सत्यपि
दण्ड्यः । प्रकृतत्वे राजन्यस्य सर्वेषामयं ब्राह्मणवृत्तिप्रतिषेधः। एव.
(५) अनेककोटिजीवनाशकत्वाद्धार्हः। यदि वा मेवायं श्लोकः । उत्कृष्टो निरपेक्षो ब्राह्मण एव । कर्मभि- प्रतिसंस्कुर्यात् , विषादिना द्रव्येण दूषयेत्तदा संस्कुर्थारध्ययनादिभिर्जीवति । दण्डोऽयं सर्वस्वग्रहणप्रवासनः ।
दिति ।
*मच. +मेधा.
(६) शुद्धवधेन शस्त्रवधेन । सडाग-कोष्ठागार-देवतागार-जलमार्गादिभेदनाद्यपराधेषु दण्डविधिः
कोष्ठागारायुधागारदेवतागारभेदकान् । तडागभेदकं हन्यादप्सु शुद्धवधेन वा। ।
हस्त्यश्वरथहर्तृश्च हन्यादेवाविचारयन् ॥ यद्वापि प्रतिसंस्कुयोद्दाप्यस्तूत्तमसाहसम् ॥ * शेष मविवत् । * मच. ममुवत् । + अन्यव्याख्यानानि यथाश्रुतानि।
(तडाकभेदकान् ) डाग (डाक) यद्वापि (तथापि ) दाप्यस्तू
(द्दाप्यश्चो) Noted by Jha ]; अपु. २२७१५४ पूर्वार्धे x विर. व्याख्यानं 'यस्तु पूर्वनिविष्टस्य' इति श्लोके
(तडागदेवतागारभेदकान् घातयेन्नृपः) पू.; व्यक. १२१ द्रष्टव्यम् । दवि. व्याख्याने मवि., ममु. च अनूदितम्।
यदा (तद्वा) द्दाप्यस्तू (द्दधाच्चो); मवि. यद्वा (तच्चा); (१) मस्मृ. ९।२७३; व्यक. १६४; विर. ६२५ तमप्यो ( समाप्लो); दवि. २६० तमप्यो (समाप्लो) द्धि वि
| स्मृच. ३२६ डाग (टाक ) यद्वा (तच्चा ) हाप्यरतू (दद्याद्वो);
विर. ३६५ व्यकवत् ; व्यनि. ५०९ डाग (टाक) दाप्यस्तू (द्विधि); बाल. २।२७६; सेतु. ३२८ वनः (विनः) तमप्यो ( समाप्रो) माद्धि विच्युतम् (Dद्विधिच्युतम् ); समु.
( द्दद्याच्चो); दवि. ३१३ यद्वा (तच्चा ) द्दाप्यरतू ( दयाच्चो);
सवि. ४७४ डागभे ( टाकछे) यद्वापि ( स यदि ) द्दाप्यस्तू १५८ वनः ( विनः ) क्रमेण यमः. (२) मस्मृ. १०९६ [लोभाद (मोहाद) Noted by
( द्दद्याच्चो ); मच. यद्वापि ( यदि वा ); भाच. मविवत्. -Jha ]; अप. २०२३३ प्रवा (विवा): २।३०३, व्यक.
(१) मस्मृ. ९।२८०; मिता. २।२७३; अप. २।२७३ १२१ पू.; विर. ३६३ कर्मभिः ( जातिभिः ); विचि. १५७;
कोठा (अग्न्या ); व्यक. ११४ दकान् (दिनः ); विर. ३२०
श्व ( हन्तंश्च ) शेष व्यकवत् ; विचि. १३६ (3) रयन् दवि. ३०२; वीमि. २।३०४ जात्या (जातो); सेतु. २९७, ३०५.
(रितः ) शेषं व्यकवत् ; व्यनि. ५०९ को (गो); दवि. . (३) मस्मृ. ९।२७९ ग. यद्वा (तद्वा) [ तडागभेदकं । ७४ हर्तृश्च ( हन्तुंश्च ) उत्त. : १३८, १४२ विरवत् ; नृप्र.
नन्द.