________________
:: व्यवहारकाण्डम्
गौत. १९८३ याज्ञ. १७३१ विष्णुः १६७०
को. १९२४ कात्या. ९५८
भा. १९८४ गौत. ११८३
बृह. १८८६
'दास्तद्रिक्थि याश. ६८२ | दशकं पशू दस्ते बीजि नार. १३४७ दशक पार दश्नः क्षीरस्य मनुः १७१८ दशकुम्भीधा *दध्यक्षतपू शंखः १०१४ दशकुलीस
दन्तचमास्थि वसि. ६०९ दशनामश *दन्तपादन कात्या. १८८७ दश चैव पि *दन्तिचर्मास्थि वसि. ६०९ *दशतं पशू *दमः समः स बृह. १८८६ *दशतः पशू : दमदानर
*दशतश्च प *दमदानव
दश दश पा दमनाद्दण्ड अपु. १९७० दशधा प्रवि दमयन्त्याः प
८१९ दश नागस दमेन शोभ
दशपुत्रा न *दमो ज्ञेयः स
दशभिर्वा प *दमो नेयः स
दशमं द्वाद दमोऽन्तिमः स
*दशमहिषी दम्पती विव नार. ११०२ दशमांशं ह • दम्पत्योः पिता
दश वन्ध्यां च दायितं याऽन्य व्यासः ११११ दशवर्षांपे दरिद्रं व्याधि परा. १११७ दशहोतारं दरिद्रांश्च वि भा. १०३० 'दशाचार्यानु दोद्वा यदि मनुः १८५३ दशातिवर्त
नार. १८८१ दंशाध्यक्षान् दर्पण धर्मो विष्णुः १७७० *दशानां चैक दर्श च मासि अनि. १५८९ दशानां वैक , दर्शनं व्यव नार. १९३६ *दशापरे.च दर्शनप्रति याज्ञ. ६६६ दापरे तु.
+ कात्या. ६७३ दशावरं च दर्शनप्राति मनुः ६६४ दशावरे तु *दशेनाध्दत कात्या. ८०६ दशास्यं पुत्रा - दर्शनाद्वृत्त
*दशाहं सर्व *दर्शनाद् वृत्ति
दशाहः सर्व *दर्शनान्नष्ट
*दशाहात् सर्व दर्शनेऽथ उ वृव. ६७७ दशाहाद्यास्तु *दर्शने प्रति कात्या. ६७३ दशाहे सम दर्शने प्रत्य विष्णुः ६६२ दशैकपञ्च - यान. ६६५, बृह. ६७१ दस्यवः संप्र *दर्शनोवृत्त कात्या. ८०६ *दस्यवश्च प्र *दर्शयेयुर्नि ।
दस्युनिष्क्रिय • दर्शयेयुश्च
दस्युभिर्हिय *दर्शयेयुनि
दस्युवृत्ते य *दशकं च श नार. १९११, दहत्यग्निर्य..
कात्या. १९१४ दहेत्कटाग्नि ‘दशकं तु श . नार. १९११ दहेत्पापकृ
कात्या १९१४ दह्यमाना म *दशकं पर. याज्ञ. १७३१ दण्डिकस्य च
#Wik git = * * ** # Fikki Bigg : : : * FR
वेदाः १९८१
भा. १२४३ वेदाः ८१३
१५७० अनि. १९६८ मनुः १९५४ गौत. ९०४ कात्या. १५२४ देव. १११२ कौ. ६८० वेदाः १००६
भा. १९८४ मनुः १८०७ विष्णुः १९२१
दातव्यं बान्ध : मनुः ६८. दातव्यं सर्व दातव्या त्रि लिङ्ग. १३७६ *दाता त्वयैत दाता न लभ कात्या. ६३१ दाता प्रतिग्र देव ८०६७
को. ८७९ *दाता यत्र तु कात्या ६५६ दातारः सुवि .भा. १०२९ दाताहमेत *दातुं तु न स नार. ७०४
दातुः समक्ष शौन. १३६३ *दातुः स्त्रीमातृ कात्या. ७१२ *दातुमहति . नार ९१६. दातगोत्रस स्मृत्य. १११८ दानं क्रयध . आप. १२६८ . *दानं ग्रहण नारः. .६२२
दानं लौकिक: भार. ८०७ *दानं वा स्वेच्छ बृह. १२२२ दानग्रहण नार. ६२२,
१५८० दानप्रतिभु मनुः ६६४ *दानप्रभृति दानमध्यय नार १९४०%
भा. १९७६ दानमेकात्म भार. ८०७ दानवादप्र.
व्यासः ६७६ *दानवादे प्र दानात्प्रभृति
मनुः १०६.. दानानि विप्र व्यासः ११११,
१५२४ दाने ऋये वा कौ. ८७९ दाने शुचिः अ दाने शुद्धिः दाने समर्थो शौन. १३६३ दानोपस्थान कात्या. ६७३ दान्तो युक्तज को. ८६३. *दापयित्वा ग याज्ञ. १७४१ दापयित्वा हृ.. दापयेच्छिल्पि कात्या. ७५५ दापयेत्पण दापयेद्धनि
मनुः ७१८,
बौधा. ११४६
मनुः १३५
मनुः १३२५ वेदाः ९८६ नार.
पञ्चा .
९०१ स्मृत्य. ८९० याज्ञ. .८९२ नार. १७५४
"
९२०
E E
मनुः १७२६ - भा. १२४४ नार. १७५३ वसि. १९७४ वृहा. १८९१
यमः १८९० .भा. १०२६ ।
अपु. १९४३
__नार.
६
*दाप्यः परण दाप्यः परण दाप्यः स भोग
कात्या. ६६.