________________
जास्तेयमा
हरेद्यस्तु चरेच्चान्द्रायणादिकम् ।' इति । अश्रोत्रियस्य ..: चोरसाहाय्ये अधर्मसंयुक्तप्रतिग्रहे च दण्डः पूर्वमुक्तमौशनसं द्रष्टव्यम् । श्रोत्रियस्वहरणे त्वेतदेव द्विगुणं चोरसमः सचिवो मतिपूर्वे । 'श्रोत्रियस्वहरणे द्विगुणम्' इति कण्ववचनात् । वैश्य- चोरस्य सचिवः सहायः बुद्धिपूर्व प्रतिश्रयान्नादिदाने स्यापि क्षत्रियवद्रष्टव्यम्-'वैश्यस्य क्षत्रियवच्चोरदण्डः' चोरवन्निग्राह्यः। एवं चाबुद्धिपूर्वे न दोषः। *मभा. इत्यौशनसवचनात् । श्रोत्रियस्वहरणे-'तपसाऽपनुनुत्सुस्तु | ..प्रेतिग्रहीताऽप्यधर्मसंयुक्ते। सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेत् ब्रह्महणो अपिशब्दान्मतिपूर्व इत्यनुवर्तते । योऽन्यस्य द्रव्यमनेन व्रतम् ॥ इति मनुनोक्तं वा द्रष्टव्यम् । शद्रस्य प्रायश्चित्तं | चोरितमिति जानन्नेव ततः प्रतिगृह्णाति सोऽपि तस्मिन्नसर्वत्र 'निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्या- धर्मसंयुक्ते प्रतिग्रहे चोरसमः। प्रकरणादेव सिद्धेऽधर्मत्मानमवदाहयेत्' इति वसिष्ठोक्तं द्रष्टव्यम् । अपहृतद्रव्य- संयुक्तग्रहणमन्यत्रापि पापविषये प्रतिग्रहीतुस्तत्तत्पापं वशादपि प्रायश्चित्तस्य गुरुलधुभावः कल्प्यः। कुतः ? भवतीति ज्ञापनार्थम् ।
xगौमि. 'तथा परिमेयानां शतादभ्यधिके वधः' इति लिङ्गात् ।
स्तेयदोषप्रतिप्रसवः कार्षापणमूल्यादधिक एव राज्ञा ताडनम् । इतरत्र सर्वत्र
ट्रॅव्यादानं विवाहसिद्ध्यर्थम । तु मोक्ष एव द्रष्टव्यः । कार्षापणमूल्यादधिक एव
(१) यदा पित्रादिर्दद्यात् तदा आच्छाद्यालङ्कृतां समस्तप्रायश्चित्तप्रवेशः । 'अधे अर्ध पादे पादम्' इति दद्यादित्युक्तम् । तत्र द्रव्याभावे कथमित्यत आहच द्रष्टव्यम् । शूद्रस्य च वैश्यवत्कल्प्यम् 'अन्यूनभावे
द्रव्यादानमिति । द्रव्यस्य परकीयस्यादानं अननुज्ञातस्य वैश्यवच्छद्रस्य कल्प्यम्' इति शङ्खवचनादिप्ति ।
स्वीकरण विवाहसिद्धये यावता विवाहो निर्वर्तते आत्मीमभा. याभावे तावदपहृत्य दद्यादित्यर्थः।
मभा. अघ्नन्नेनस्वी राजा।
(२) द्रव्यमननुज्ञातमपि शूद्राच्चैलादिकमादेयं,
विवाहसिद्धयर्थ यावता विवाहः सिद्धथति तावत् । दयादियोगादनन् एनस्वी राजा भवति। चोरस्य
अधिके दोषः ।
गौमि. यावत्पापं तावदस्य भवतीत्यर्थः। तथा च स्मृत्यन्तरम्
धर्मतन्त्रसङ्गे च। . 'स्तेनस्याप्नोति किल्बिषं' इति । यथा वधार्हस्यावधे
(१) धर्मतन्त्रस्यामिहोत्रादेः प्रवृत्तस्य विच्छेदः सङ्गः, दोषः एवं 'मोक्षार्हस्यामोक्षे दोषो द्रष्टव्यः। तथा च
तस्मिंश्च सति परस्वापहरणं कुर्यात् । तन्त्रग्रहणं यत् वसिष्ठः-- 'एनो राजानमृच्छत्युत्सृजन्तं सकिल्बिषम्'
प्रक्रान्तमवश्यकर्तव्यं तस्यैव सङ्गे, न त्वप्रवृत्तस्य प्रवृत्त्यइति ।
मभा.
र्थम् । सिद्ध्यर्थमित्यस्यानुकर्षणार्थश्चकारः। यावता ने शारीरो ब्राह्मणदण्डः ।
निर्वर्तते तावदेव गृह्णीयात् न ततोऽधिकमिति । एवं कर्मवियोगविख्यापनविवासनाङ्ककरणानि । अ- चाधिकग्रहणे स्तेयमेव भवति ।
मभा. वृत्तौ प्रायश्चित्ती सः +।
: गौमि. मभावत्। - मभा. गौमिवत्। * गौमि. मभावत्।
(१) गौध. १२१४६; अप. २०२७६ पूर्वे (पूर्वम् ); + एतद्वचनत्रयव्याख्यासंग्रह: व्यवहारमातृकायां (पृ. ५६७- ।
मभा.; गौमि. १२१४६; व्यनि. ५०८ अपवत् ; समु.
१५२. ५६८ ) द्रष्टव्यः ।
(२) गौध. १२१४७; अप. २७६ क्ते (क्तात् ); मभा.; (१) गौध. १२।४२; मभा. ; गौमि. १२१४२.
गौमि. १२१४७; व्यनि. ५०८ ( अधर्मसंयुक्ते ० ); समु. (२) गांध. १२।४३; व्यक. ११६. [ अवशिष्ट स्थलादि
१५२ (प्रतिग्राहिणश्च ) एतावदेव. निर्देशः व्यवहारमातृकायां (पृ. ५६७ ) द्रष्टव्यः । ]
(३) गोध. १८।२५; मभा. ; गौमि. १८।२४. (३) गौध. १२।४४-५; व्यक. ११६. [अवशिष्टस्थलादि- (४) गोध. १८।२६; मभा. ; गौमि. १८२४ सङ्गे निर्देश: व्यवहारमातृकायां (पृ. ५६८ ) द्रष्टव्यः ।] (संयोगे).