________________
१६५८
व्यवहारकाण्डम्
वनस्पतिशब्दोऽत्र वृक्षपर्यायः । साक्षाद्वनस्पतीनां पुष्पा- । बुद्धिपूर्वविषय एवेदम् । अबुद्धिपूर्वकस्तेयं नोपपद्यत संभवात् । यथाह मनु:-- 'अपुष्पाः फलवन्तो ये ते इति । महत्यपहृते त्वेतद् द्रष्टव्यं, विशेषानारम्भात् । वनस्पतयः स्मृताः ।' इति । पुष्पाणि देवार्चनार्थानि प्रकीर्णकेशो मुक्तकेश: मृतसममात्मानं मन्यमानः । नानुभवानि, गोऽग्निसाहचर्यात् । चकारात्पत्राणि मुसली स्ववधसाधनमुसलहस्तो राजानं च गच्छेत् , कर्म ब्राह्मणभोजनार्थानि । वीरुद्वनस्पतिपुष्पाणि चेति वक्तव्ये कथयन् स्तेनोऽहमस्मीति ।
मभा. ओषधार्थ मूलादेरपि ग्रहणार्थमसमासः । स्ववत् यथा
(२) 'आयस: खादिरो वा मुसल' इति स्मृत्यन्तरं तेषां पीडा न भवति तथा गृहीतव्यमिति । यथाह
तद्वान् । 'असे मुसलमाधाय' इत्यापस्तम्बः। गौमि. व्यास:-- 'पक्कंपकं प्रचिन्वीत मूलच्छेदं तु वर्जयेत् ।
पूतो वधमोक्षाभ्याम् । मालाकार इवारामे न यथाऽङ्गारकारकः ॥' इति । फलानि चाम्रफलादीनि । आपत्सूचनार्थ पृथगभि
तत एवमुपस्थितः-पूत इति । पूतः शुद्धो भवतीति । धानम् । चकाराच्छाकं च । अपरिवृतानामनारामीकृता
वधान्मारणाद्वा मोक्षाद्वा । वधस्ताडनं, तदपि सकृदेव, नाम् । उभयविशेषणं चेदम् । एवं चारामे तृणादेरपि
| स्मृत्यन्तरदर्शनात्, 'गृहीत्वा मुसलं राजा सकृद्धन्यात्तु
तं स्वयम् ।' इति । तत्र राज्ञा यदि निःशङ्केन ताडितो प्रतिषेधः सिद्धः।
मभा.
न म्रियेत ततोऽपि पूत एव भवतीति द्रष्टव्यम् । अ(२) एतानि तृणादीनि स्वामिभिरदत्तान्यपि स्ववदा
ब्राह्मणविषयं चेदं ताडनं, 'न शारीरों ब्राह्मणदण्डः' इति ददीत । यथा स्वामी निःशङ्कमादत्ते तद्वदाददीत । ते
वक्ष्यमाणत्वात् । तथा च मनु:- 'बधेन शुध्यति स्तेनो वीरुद्वनस्पतयोऽपरिवृताश्चेत्तेषां फलान्यपि स्ववदाददीत
ब्राह्मणस्तपसैव वा।' इति । अत्रैवकारात् ब्राहाणस्तपन स्वाम्यपेक्षा। फलविषयमेतदपरिवृतत्वं न तृणादि
सैवेति भाष्यकृता व्याख्यातम् । ततश्च अब्राह्मणस्य विषयम् । पृथग्वाक्यत्वात्।
* गौमि.
ताडनं, ब्राह्मणस्य मोक्ष इति द्रष्टव्यम् । तथापि ब्राझणस्य स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राशो दोषः । ब्राह्मणे
स्वयंगमनपक्षे मोक्ष: । यस्तु बलादानीयते तस्य मोक्ष: विशेषः।
तपश्च द्रष्टव्यम् । एवं सर्वत्र स्वयंगमनपक्षे दण्ड एव, 'स्तेनः प्रकीर्णकेशो मुसली राजानमियात्कर्मा- बलादानयनपक्षे दण्डश्च प्रायश्चित्तं चेति द्रष्टव्यम् ।
चक्षाणः ।। तपस्त्वश्रोत्रियब्राह्मणस्य सान्तपनं द्रष्टव्यं अश्रोत्रियब्राह्मयदि चैषां पुत्रादीनां पित्र्यमृणं न प्रतिकुर्यात् | णस्य सुवर्णहरणं चेत् । तथाह मनु:-'चरेत्सान्तपनं कृच्छं कश्चित् , ततः स्तेनो भवतीति, अस्य 'अष्टापाद्यं निर्यात्यात्मविशुद्धये।' इति । निर्यात्येति सर्वस्तेयशेषत्वेस्तेयकिल्बिषं ' इति दण्डश्च विहित इत्यनेनैव प्रसङ्गेन | नान्वेतीति द्रष्टव्यम् । श्रोत्रियस्यापस्तम्बोक्तं द्रष्टव्यम्हिरण्यस्तेनस्यापि दण्ड उच्यते - स्तेन इति । स्तेनः । 'स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्महत्यामसुवर्णस्तेन:, अन्यद्रव्यापहारिणस्तु 'अष्टापाद्यं' इत्युक्त कृत्वा । चतुर्थकाला मितभोजिनः स्युः' इत्यादि । कथं त्वात्, स्मृत्यन्तरदर्शनाच--'सुवर्णस्तेनकृद्विप्रो राजानम- श्रोत्रियस्य गौरवमिति चेत् 'विदुषोऽतिक्रमे दण्डभूयस्त्वं' भिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात् मां भवाननशा- इत्युक्तत्वात् । श्रोत्रियब्राह्मणसुवर्णहरणे त्वश्रोत्रियस्य स्त्विति ॥' दण्डप्रकरणे गमनोपदेशः प्रायश्चित्तार्थ:, चैतदेव । श्रोत्रियस्य षड्वर्षे द्रष्टव्यम् । यथाहोशनातथा च मन:--'राजभिभृतदण्डास्तु कृत्वा पापानि 'सुवर्णस्तेयकृत् षड्वर्षे ब्राह्मणो व्रतं चरेत्' इति । मानवाः। निर्मला: स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ क्षत्रियस्यापि यदा प्रायश्चित्तं समुच्चीयते तदा अश्रोत्रियइति । स्तेये कृते स्तनो भवति । स्तेयः परस्वापहारः। सुवर्णहरणे श्रोत्रियस्य भार्गवीयं द्रष्टव्यम्--'ब्राह्मणस्वं * गौमि. मभावत् ।
* गौमि. मभावत्। . (१) गौध. १२।४० मभा. मि (मी); गौमि. १२१४०.। (१) गौध. १२।४१; मभा. गौमि. १२।४१.