________________
स्तेयम् ।
१६९५ अन्यानपि प्रच्छन्नचारिणः शूद्रादीन् ब्राह्मणादिवेष- | ये पारमार्थिका दोषाः संधिच्छेदादयस्तान् लोके प्राप्य धारिणो धनग्राहिणो जानीयात् ।
ममु. तद्गतधनशरीरादिसामर्थ्यापेक्षयाऽपराधापेक्षया च राजा तान् विदित्वा सुचरितैर्गुडैस्तत्कर्मकारिभिः। दण्डं कुर्यात् ।
ममु. चारैश्वानेकसंस्थानैः प्रोत्साह्य वशमानयेत् ॥ (३) अभिख्याप्य लोकैः कथयित्वा । सारशब्दोऽप(१) तत्कर्मकारिभिः तुल्यकर्मकाशिभर्विद्यापर्व ये हृतधनपरः तेनापहृतधनानुसारिणा अपराधेन तान्
दण्डयेदित्यर्थः । तत्कर्म कृतवन्तः । अथवा संप्रत्येव तत्कर्म कार्यन्ते
विर. २९३ अन्तर्भावसिद्धयर्थ लब्धान्तरा आगत्य कथयिष्यन्ति ।
(४) सारापराधतः, सारतश्च अपराधतश्च । नन्द. तान्यैरपि चारैरनेकसंस्थानैः। - मेधा.
ने हि दण्डाहते शक्यः कर्तु पापविनिग्रहः ।
स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ।। (२) सुचरितैः सम्यक्चरद्भिः, तत्कर्मकारिभिः चोरत्वेन तेष्वात्मानं प्रकाशयद्भिः गदैश्चारैः अनेकसंस्थानैः
(१) पापविनिग्रहः पापानिवृत्तिः स्तेनानाम् । मवि. अनेकवेशैः प्रोत्साह्य चौर्यादिकरणे प्रवर्त्य वशमानयेत्
(२) यस्माच्चौराणां पापाचरणबुद्धीनां विनीतवेषेण गृह्णीयात् । .
.. मवि. पृथिव्यां चरतां दण्डव्यतिरेकेण पापक्रियायां नियम
कर्तुमशक्यमत एषां दण्डं कुर्यात् । (३) तानक्तान् वञ्चकान् सभ्यैः प्रच्छन्नैः तत्कर्म
ममु. कारिभिः वणिजां स्तेये वणिग्भिरित्येवमादिभिः पुरुषैरेत
___ तस्करादिकण्टकान्वेषणविधिः द्व्यतिरिक्तैः सप्तमाध्यायोपदिष्टकापटिकादिभिश्चारैरनेक- संभाप्रपापूपशालावेशमद्यान्नविक्रयाः । स्थानस्थैर्ज्ञात्वा प्रोत्साद्य स्ववशान् कुर्यात् । ममु.
चतुष्पथाश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ 'तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः ।
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च । कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥
शून्यानि चाप्यगाराणि वनान्युपवनानि च ।
एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः । (१) दोषान् स्तेयादीन् अभिख्याप्य लोके लोकानु
तस्करप्रतिषेधार्थ चारैश्चाप्यनुचारयेत् ।। द्वेगार्थम् । स्वे स्वे कर्मणि वित्तग्रहणघातनादौ कृते ।
(१) सभा ग्रामनगरादौ नियतं जनसमूहस्थानं, प्रपा सारापराधत इति, मुषितवस्तुनः सारतां ज्ञात्वा सम्यक् च चौरापराधं ज्ञात्वेत्यर्थः।
जलदानगृहं, अपूपविक्रयवेश्म, पण्यस्त्रीगृहं, मद्यान्न
‘मवि. (२) तेषां प्रकाशाप्रकाशतस्कराणां स्वकर्मणि चौयादी (१) मस्मृ. ९।२६३ [ निभृतं (निगूढं ) Notel
| by Jha ]; व्यक. ११० पापवि (न्यायवि ); विर. (१) मस्मृ. ९।२६१ त्साह्य (त्साद्य) [त्साह्य (च्छाद्य, २९३ शक्यः कर्तु ( कतुं शक्यः ): सार्य ) Noted by Jha ]; व्यक. ११० सुच ( तु च) कारि ( वेदि ); विर. २९३ मुच ( तु च ) गूढे ( स्तैस्तै);
(२) मस्मृ. ९।२६४; अप. २१२६८ मनुनारदौ; व्यक. 'म्यनि. ५०४ मुच (तु च ) कारि (चारि) प्रोत्साह्य
। ११७; विर. ३३६; व्यनि. ५०५ पूप ( चूत ) वेश ( प्रमह्य ); समु. १४९ व्यनिवत् .
( वेश्म ) याः ( या ) उत्तरार्धे ( चतुष्पथं चैत्यवृक्षः समाज
प्रेक्षणादि च ); समु. १४९ जाः ( जः). (२) मस्मृ. ९४२६२ [ ख्याप्य ( ज्ञाप्य ) Noted by Jha ]; व्यक. ११० पानभिख्याप्य (षमभिख्याय); विर. (३) मस्मृ. ९४२६५, अप. २१२६८ जी (शी ) चाप्य २९३ प्य (य); विचि. १२३ त्वतः ( त्ततः ); व्यनि.
( वाप्य ) मनुनारदौ; व्यक. ११७; विर. ३३६; व्यनि. ५०४; दवि. ८१ पराधतः (नुसारतः ); सेतु. २२९ ५०५; समु. १४९. दविवत् ; समु. १४९.
(४) सस्मृ. ९।२६६; अप. २।२६८ श्चाप्य (रप्य) १ ( तत्कर्मकारिभिः .). २ थायैरपि चारैस्तत्कर्म- मनुनारदौ; व्यक. ११७; विर. ३३६; व्यनि. ५०५ ल्मैः कारिभिरने.
! स्था (ल्मस्था ); समु. १४९: य. का. २१३