________________
व्यवहारलाण्डम्
विदुषः स्तनस्य वर्णभेदेन दण्डतारतम्यात् असजनैर्मद्यप्ताना सतत ऐकाथ्यात् एकंप्रयोअष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम्। जनकका अनायथ्ययतस्तथा शङ्केति प्रथम- व्यष्टापाद्यं तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य तु ॥ श्लोकार्थः। ....
विर. ३३४ - ब्राह्मणस्य चतुष्पष्टिं मनुः स्वायम्भुवोऽब्रवीत् ।। (२) लोप्त्रेणापहृतद्रव्यैकदेशेन सह ग्रहणादवसरा
विद्यापि च विशेषेण विद्वत्स्वभ्यधिकं भवेत् ॥ 'भावे स्तेयम् । लोत्राभावे अतिभोगात् पूर्वावस्थाया महृतस्याष्टगुणं शद्रस्य स्तेये दण्ड इति केचित् ।। गन्धमाल्यवस्त्रादीनाम् । शङ्कया सर्व दृष्ट्वा शङ्कित अन्येऽष्टगुणोऽधर्म: तस्य हृतस्य य उक्तः स्तेय इति । इवोद्विग्न इव भवति, तत्रापि स्तेयं संभाव्यम् । शङ्कापूर्वपूर्वाद् द्विगुणमुत्तरोत्तरस्य । शूद्रादीनां वा स्वहरणे भावे न निश्चयः तदन्वसजनैzतकदासीपत्या दिदुष्टजनैएवमेव धर्म इति । हृतं वा दापयित्वा ततोऽष्टगुणं दण्डः |
रेककार्यत्वात् संभाव्यं स्तेयम् । न विद्यते (आयः) शूद्रस्य, षोडशगुणं वैश्यस्य, द्वात्रिंशद्गुणं क्षत्रियस्य, आगमो यस्य सोऽनायः । अनायस्य व्ययोऽनायव्ययः । चतुष्पष्टिगुणं ब्राह्मणस्य इति ।
अनायव्ययाच्च संभाव्यमेवम् । नाभा. १९।१०९-१०(पृ.१९१)
नाभा. १५।१७ (पृ. १६२) स्तेयदोषप्रतिप्रसवः
। अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । समित्पुष्पोदकादानेष्वस्तेयं सपरिग्रहात् * ॥ चौरेण वा परिक्षिप्तं लोप्नं यत्नात् परीक्षयेत् ॥ वर्तमानोऽध्वनि श्रान्तो गृह्णन्नेकाशनः स्वयम्। । तस्माच्चौरत्वनिश्चयो दृष्टेनादृष्टेन वा प्रमाणेनैवेति ब्राह्मणो नापरानोति द्वाविष पञ्च मूलिकान् ४॥ स्थितम् । ....... दवि. ८१ चौरान्वेषणम् .
अहोढान् विमृशेञ्चौरान गृहीत्वा परिशङ्कया । सहोढग्रहणास्तेयं होढेऽसत्युपभोगतः । . भयोपधाभिश्चित्राभिर्ब्रयुस्तथ्यं यथा हि ते ॥ शङ्का त्वसज्जनैकार्थ्यादनायव्ययतस्तथा ॥
(१) अहोदान् होढरहितान् , तथा गृहीतपरि(१) सहोढग्रहणात् सलोत्रग्रहणात् होटेऽसत्युप- शङकया उपधाभिश्चित्राभिर्व्याजैर्नानाविधैः देशादिक योगतः असति होढे लोप्त्र उपयोगतः अन्यथालभ्यकर्पूरा
प्रष्टव्यास्ते यथातथ्यं बयुरित्युत्तर श्लोकार्थः । विर.३३४ छुपयोगतः स्तेयं शेयम् । शङ्का तु स्तेयस्य असजनैका
| (२) सलोप्त्रानपि चोरान् सहोढा दृष्टा इत्येतावता * व्याख्यान स्थलादानदशश्च दण्डातृकाप्रकरण न शासितव्याः, विचारयेदेव अचोरशङ्कया। माण्डव्य(पृ. ५९१) द्रष्टव्यः । ।
x व्याख्यानं दण्डमातृकाप्रकरणे (पृ. ५९१) द्रष्टव्यम् । । (१) मिता. २।२६७, पमा. ४३७ ण वा (णापि );
(१) नासं. १९।१०९; नास्मृ. २११५१ द्यष्टापाचं तु | दवि. ८१ त्थितं भुवि (द्धृतं पथि) परि (प्रति ); नृप्र. (द्विरष्टापाद्यं ).
| २६१ दुत्थितं ... दन्वितं ) परि (प्रति) लोप्वं यत्नात् (२) नासं. १९।११० पूं.; नास्मृ. २११५२ चतुष्पष्टिं (लोचयन् तत् ); सवि. ४५९ भुवि (तु वा ) चौरेण वा मनुः (चतुष्षष्टीत्येवं )..
. ' परि (चौरैर्वापि प्रति ); ग्यप्र. ३८६ परि ( प्रति ); व्यउ. (३) व्यनि. ५१५ नेकाशनः ( ननशनं ) पञ्च मूलिकान् | १२४ व्यप्रवत् ; विता. ७९१ व्यप्रवत् ; समु. १४९. । (द्वे च मूलके ). [ अवशिष्टस्थलादिनिर्देशः दण्डमातृकाप्रकरणे : , (२) नासं. १९६८ अहो ( सहों.) युस्तथ्यं ( युः सत्यं); (पृ. ५९१) द्रष्टव्यः ].
। नास्मृ. २११८ वा परि (तान् यदि ) उत्तरार्धे ( भयो(४) नासं. १५:१७ त्युप ( त्यति ); नास्मृ. १७१८ पधाभिश्चिन्ताभिर्बयुस्तथा यथा कृतम् ); अप. २।२६८ त्वा . होऽस (होढम) काादनाय ( कत्वादन्याय ); अप. परिशङ्क ( तान् परिसंख्य ); व्यक. ११६, अहो ( सहो)
२।२६८ णात्स्ते (णे स्ते ) ढेऽस (ढे स); व्यक. ११६ वा प (तप) भयो ( नयो ); विर. ३३४ त्वा प (तप ) भयो भोग ( योग ) स्तथा ( स्तदा); विर. ३३३ भोग (योग); (तथो); व्यनि. ५०६ (= ) उत्त.; सेतु. २४५ गृहीत्दा सेतु. २४५ ढेऽस (ढे स ) भोग (योग). . . (गृहीत ) भयो ( तथो) समु. १४९ उत्त., स्मृत्यन्तरम् .