________________
TOPR
(१) त्रिषु प्रथममध्यमोत्तमेषु, द्रव्येषु त्रिषु क्षुद्र- चोरस्तेनापापो भवति । दुष्टमुत्सृजन्तं तत्कृतं पापं मध्यमहत्सु, एष प्रथममध्यमोत्तमसाहसदण्डातिदेशः । राजानं गच्छति । स तत्फलं भुङ्क्ते । क्षुद्रमध्यमहत्सु द्रव्येषु विरुद्धदण्डानवरुद्धेषु द्रष्टव्यः । बिर. ३२९ (२) यथैव साहसेषु प्रथममध्यमोत्तमेषु क्रमेण प्रथममध्यमोत्तमसाहसदण्डाः प्रोक्ताः, तथा क्रमेण क्षुद्रमध्यमोत्तमानि द्रव्याणि मृद्भाण्डवासोहिरण्यादीनि, क्षुद्रमध्यमोत्तमद्रव्यापहारेषु प्रथममध्यमोत्तमसाहसदण्डाः, देशकालपुरुषापराधान् परीक्ष्य सर्वत्र । नाभा. १५/२० (पृ. १६३) ने त्वोढान्विताश्वौरा वध्या राज्ञा हानागसः । सहोढान् सोपकरणान् क्षिप्रं राजा प्रवासयेत् ॥ (१) सहोढान् सलोप्त्रान् सोपकरणान् ससंधिभेदनादीन् । विर. ३३१ (२) लोप्त्रादिरहिता अनागममविचार्य न वध्याः । चोरा ये तु सहोढाः संधिच्छेदाद्युपकरणयुक्ताश्च, क्षिप्रमेव हन्तव्याः पूर्वोक्तेन न्यायेन ।
यदि शिष्यते अथ मुच्यते सर्वथा स्तेनः शुद्धो नाभा. १९।६६ (पृ. १८७ ) भवति । अशासत् तेन कृतं पापं राजा आप्नोति । पश्चात्तप्तस्तेनदण्डः तस्मादवश्यं धर्मार्थमधर्मनिवृत्त्यर्थं दृष्टार्थ चोरार्थं च शासयेदिति बहुफलत्वमनुशासनस्योक्तम् ।
नाभा. १९।१०७ (पृ. १९० ) गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । अतः प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ इहाशिष्टा यमेन शास्यन्ते, शिष्टास्तु न यमेन । तस्मादिह शासनं सुष्ठु दृष्टार्थमिति तेषां वृत्त्यर्थमेव । शास्तेति । 'अनित्यमागमशासनमित्येतत् ज्ञापितं 'युवोरनाक' इत्यादिना ।
रोजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत्स्तेयमेवंकर्मास्मि शाधि माम् ॥ पश्चात्तापेनैवं कर्तव्यम् । इदं मयामुष्य हृतं, शाधि मामिति । नामा. १९/१०४ (पृ. १९० ) अनेन भवति स्तेनः स्वकर्मप्रतिवेदनात् । राजानं तत्स्पृशेदेन उत्सृजन्तं सकिल्बिषम् ॥ व्यक. ११५; विर. ३२८ येsपि ( येषु ); पमा. ४४२ एवोक्तस्त्रि ( एवास्ते त्रि); रत्न. १२५; विचि. १४१ विरवत्; दवि. १४३ विरवत् ; नृप्र. २६२; सवि. ४५५ मनुः; व्यप्र. ३८९; व्यउ. १२७; विता. ७७७; राकौ. ४८२ अपवत् मनुः; सेतु. २४३ विरवत्; समु. १५१.
(१) नासं. १९६६ पूर्वार्धे ( लोप्त्रादिरहिताश्वोरा राज्ञा( sध्या नागमम् ) क्षिप्रं राजा प्र ( चोरान् क्षिप्रं वि ); नास्मृ. २१।६ पना ( अना ) उत्तरार्थे ( सहोढान् स्तेय कारणात्क्षिप्रं चोरान्प्रशासयेत् ); व्यक. ११६ गसः ( गमाः ) वास ( माप ); विर. ३३१ गसः ( गमाः ).
(२) नासं. १९/१०४ धावता ( धीमता ); नास्मृ. . २१।४६.
. (३) नासं, १९/१०५ नास्मृ. २१/४७ स्तेन: ( तेन ) व्य. का. २२०
नाभा. १९/१०५ (पृ. १९० ) राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ (१) दण्ड्यास्तु तेन दण्डेन क्षीणपापा भवन्तीत्याह नारद:-- राजभिरिति । स्मृच. १२८
(२) तत् प्रायश्चित्तदण्डरूपदण्डपरम् । प्रकरणात् । अत एव कल्पतरौ सुवर्णस्तेयमुसलाघातप्रकरणे एव तल्लिखितमिति । विचि. १८९
(३) एतत् प्रतिपाद्यते - न शासनं शिष्टपरिपालनार्थमेवादृष्टार्थमपि । तेऽप्येवमनुगृहीता भवन्ति । सर्वहितत्वमेव राज्ञ इति । नाभा. १९/१०६ (पृ. १९०) शासनाद्वाऽपि मोक्षाद्वा स्तेनो मुच्येत किल्बिषात् । अशासत् तमसौ राजा स्तेनस्याप्नोति किल्बिषम् ॥
नाभा. १९/१०८ (पृ. १९०) वेद (पाद) उत्तरा ( राजा ततः स्पृशेदेनमुत्सृजेत्तु किल्बिषम् ).
(१) नासं. १९१०६; नास्मृ. २१।४८; १२८; विचि. १८९; प्रका. ८१; समु. ७०.
(२) नासं. १९१०७ नास्मृ. २१/४९ नाद्वाऽपि ( नाद्वा वि) मुच्येत ( मुच्यति ) सत् तमसौ राजा ( सनान्तु. तद्राजा ).
स्मृच.
(३) नासं. १९।१०८ अत: ( अथ ); नास्मृ. २१/५० राजा शास्ता ( शास्ता राजा ).