________________
१९२२
व्यवहारकाण्डम्
देशादिधर्मपालनम्
महाभारतम् परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ।।
देशधर्मपालनम् शङ्खलिखितौ
जातिश्रेण्यधिवासानां कुलधर्माश्च सर्वतः । नृपाश्रितो व्यवहारः-पितृमातृविवादे पुत्रः प्रष्टव्यः ।। वर्जयन्ति च ये धर्म तेषां धर्मो न विद्यते । स्वपन्तं पुत्रमाह्य ज्ञातव्यम् ।
कौटिलीयमर्थशास्त्रम् पितापुत्रसंशये निर्णयप्रकारमाह विष्णुः- 'पुत्रसंशये
प्रकीर्णकानि माता तमङ्कमारोपयेद्विकृतिश्चेन्निणेतव्यः' इति । विकृतिः प्रकीर्णकानि । प्रकीर्णकं तु । याचितकावक्रीतकामविकारः । तद्विशतिवर्षीयमातृकपञ्चदशवर्षीयपुत्र- काहितकनिक्षेपकाणां यथादेशकालमदाने, यामविषयम् (2)। वृद्धमातृविषये तदभावान्निर्णयान्तरमाहतुः च्छायासमुपवेशसंस्थितीनां वा देशकालातिपातने, शङ्खलिखितौ-- स्वपन्तमिति । सवि. ४९८ गुल्मतरदेयं ब्राह्मणं साधयत:, प्रतिवेशानुवेशयो
__नृपाश्रितव्यवहारेषु कानिचिदपवादस्थानानि रुपरि निमन्त्रणे च द्वादशपणो दण्डः ।
ने वैष्टिकं जाङ्विकं क्षेत्रद्रव्यापहरणं पुष्पमूल- संदिष्टमर्थमप्रयच्छतो, भ्रातृभार्या हस्तेन प्रचयनं स्वयमजितप्रवेशनं निष्क्रमणप्रवेशनेष्व- लङ्घयतो, रूपाजीवामन्योपरुद्धां गच्छतः, परनिवेदनं स्कन्धवाह्येषु शुल्को गणसमयश्रेणीपूग- वक्तव्यं पण्य क्रीणानस्य, समुद्रं गृहमुद्भिन्दतः, चरणव्यवहारनिष्ठा स्वामिनः परिज्ञातारोऽन्यत्र सामन्तचत्वारिंशत्कुल्या बाधामाचरतश्चाष्टचत्वाराजाभिद्रोहात् नगरनिवासिनां विप्रेतराणामपि रिंशत्पणो दण्डः । परिग्रहा अनपराधाः।
कुलनीवीग्राहकस्यापव्ययने, विधवां छन्दन वैटिक विष्टि: कर्मकर: तत्संबन्धि देयं वैष्टिकम् । वासिनी प्रसह्याधिचरतः, चण्डालस्यायों स्पृशत:, जाचिक जङ्घाजन्यदेयं, स्वयमर्जितस्य पण्यस्य राज्ञे प्रत्यासन्नमापद्यनभिधावतो, निष्कारणमभिधावन अनिवेद्यापि प्रवेशनमनपराधः । निष्क्रमणप्रवेशनेष्व- कुर्वतः, शाक्यजीवकादीन् वृषलप्रव्रजितान् देवनिवेदनं राजपुरुषेभ्य इति शेषः । स्कन्धवाह्येषु शुल्क: पितृकार्येषु भोजयतः शत्यो दण्डः । स्कन्धे वहनयोग्येषु शुल्कदानम् । गणो ब्राह्मणसमुदायः। शपथवाक्यानुयोगमनिसृष्टं कुर्वतो, युक्तकर्म समयः पाषण्डादीनां, श्रेणी शिल्पिसमूहः, पूगो वणि- चायुक्तस्य, क्षुद्रपशुवृषाणां पुंस्त्वोपघातिनो, दास्या जादिसमूहः, गणादीनां चरणमाचारः, व्यवहारो विवादः गर्भमौषधेन पातयतश्च पूर्वः साहसदण्डः । तत्र निष्ठा निर्णयः । स्वामिनः तत्र प्रधानभूताः परि- पितापुत्रयोदम्पत्योभ्रातृभगिन्योर्मातुलभागिनेज्ञातारः खे खे वृत्ते आचारव्यवहारप्रवर्तकत्वेन लक्षण- ययोः शिष्याचार्ययोर्वा परस्परमपतितं त्यजतः परिज्ञातारः । अन्यत्र राजाभिद्रोहाद्गणाभ्यन्तरेष्वपि सार्थाभिप्रयातं ग्राममध्ये वा त्यजत: पूर्वः साहसराजद्रोहकारिषु न ते प्रभवः, किन्तु राजैव, तेन राज- दण्डः । कान्तारे मध्यमः । तन्निमित्तं भ्रषयत द्रोहादन्यत्र नगरवासिगणादिषु मुख्यानां स्वातन्त्र्येणा- उत्तमः । सहप्रस्थायिष्वन्येष्वर्धदण्डः । पुरुषमचारविवादपरिच्छेदो न दण्डायेत्यर्थः ।
बन्धनीयं बनतो बन्धयतो बन्धं वा मोक्षयतो विर. ६२ बालमप्राप्तव्यवहारं बनतो बन्धयतो वा सहस्र
दण्डाः । ॐ गणसमयश्रेणीपूग' इत्यस्य वचनस्य व्याख्यानं सभा- प्रकीर्णकानीति सत्रम् । प्रकीर्णानि विक्षिप्तानि परिप्रकरणे (पृ. २६) समुद्धतमप्यत्र अर्थसंगत्यर्थ पुनरुद्धतम् । शिष्टानि च, तत्र किञ्चित् किञ्चित् विवाहसंयुक्तादिशेष (१) विस्मृ. ३।४२. (२) सवि. ४९८.
किञ्चित् किञ्चिदध्यक्षप्रचारकण्टकशोधनान्तर्गतम् । तान्य(३) विर. ६६२.
(१) भा. १२।३६।१९. (२) कौ. ३।२०.