________________
स्तेयम्
१६६३
शिल्पिनो यद्यदुक्तं तस्य सर्वस्याप्यनुप्रवेशार्थम् ।। चोरहृतं राशा वाभिने प्रदेयमलब्धेऽपि चौरे यथाहोशना- 'शिल्पिनो मासि मासि कर्मेकं प्रोक्तं, 'चौरहतमपजित्य यथास्थानं गमयेत् । तदभावे कार्षापणं वा दद्यात्' इति ।
मभा. (१) चौरैहृतं द्रव्यं तानपजित्य यथास्थानं गमयेत् । 'नौचक्रीवन्तश्च ।
स्वामिन एव दद्यात् । जेतुस्तु जयफलं किञ्चित् । (१) नौश्च चक्रं च नौचक्रे । चक्रशब्देन तद्वच्छकटं
गौमि. लक्ष्यते । तद्वन्तो नोचक्रीवन्तः । 'आसन्दीवदष्ठीवदि'- (२) चौराद्यपहृतं तत आच्छिद्य स्वामिन एव त्यादिना कथंचिद्रपसिद्धिः । नौवन्तो नौजीविनः । प्रत्यर्पयेत् । न तु 'जेता लभेत सांग्रामिकम्' (गोध. चक्रवन्तः शकटजीविनः । तेऽपि राज्ञ एकमहस्तत्कर्म १०१९) इत्यनेन कण्टकमर्दनव्याजेन वा किञ्चिदुपकुर्युः।
. गौमि. जीवेत् । आच्छिद्येति वक्तव्ये अपजित्येति वचनं (२) चक्रं शकटं, नौचक्राभ्यां य उपजीवन्ति । योऽप्यन्य आच्छिनत्ति असावप्यमुष्मै दापनीय इति । बहुवचनात् वर्धकिनापितादयः । चकारात् वन्यमृग- स्वामिने दद्यादिति वक्तव्ये 'यथास्थानं गमयेत्' इत्याघातकादयः । पूर्ववदनित्यता मा भूदिति पृथग्ग्रहणम् । रम्भः स्वाम्यभावेऽपि तद्भूत्येभ्यो यथाहतोऽपयेदिति ।
मभा. चोरग्रहणं बलात्करणादेरप्युपलक्षणम् । मभा. भक्तं तेभ्यो दद्यात्'।
. कोशाद्वा दद्यात् । (१) 'शिल्पिनो मासि मासी'त्यारभ्य येऽनुक्रान्ता
(१) यद्यन्विष्यापि चोरा न दृष्टास्त एव वा जित्वा स्तेभ्यः कर्म कुर्वद्भयो भक्तमन्नं दिवा भोजनं दद्याद्राजा।।
गतास्तदा स्वकोशादादाय तावद्धनं स्वामिने दद्याद्यावदगौमि. पहृतं चौरैरिति ।
गौमि. (२) तेभ्यः शिल्पिप्रभृतिभ्यः भक्तं भोजनं शुल्क (२) अनपजये, दुर्गदेशादिषु गतत्वात् , यावन्मात्रदद्यात् । तद्ग्रहणमनन्तराणामेव मा भूदिति । मभा. मपहृतं तत्स्वधनाद्दद्यात् । कोशाद्वेति नोक्तं, यथास्थानं पण्यं वणिग्भिरर्धापचयेन देयम् ।
गमयेत् कोशाद्वा गमयेदिति मा भूदाशङ्केति। मभा.
(३) प्रथमपक्षकरणासमर्थविषये द्वितीय: पक्षः । (१) मासि. मास्येकैकमित्यनुवर्तते । विंशतिभाग: शुल्कः पण्य इत्युक्तम् । ततः शुल्कादधिकमिदं मासि
स्मृच. १३४ मास्येकं पण्यमर्थापचयेन प्राप्तस्य मल्यस्य किञ्चिन्न्यूनतां
हारीतः
राज्ये चौरदोषः कल्पयित्वा वणिजो राज्ञे दद्यः । तत्र बृहस्पतिः
पापास्तु यस्य राष्ट्राद्वै वर्धन्ते दस्यवः सदा। 'शुल्कं ददुस्ततो मासमेकैकं पण्यमेव च । अर्धावरं च मूल्येन वणिजस्ते पृथक्पृथक् ॥' इति । गौमि.
तत्पापमतिवृद्धं हि राज्ञो मूलं निकृन्तति ।। (२) अर्धापचयः अर्धावरमूल्यम् । मभा.
(१) गौध. १०।४६; मिता. २०३६, २०२७२ मप
(मव); अप. २।३६ तमपजिल्य (तं विजित्य); मभा.; (३) अर्घापचये मूल्यापचये। तेन मूल्यापचये |
गौमि. १०।४६; स्मृच. १३४ जित्य (हृत्य); पमा. ४४९ पण्यमप्रयच्छन्नपि वणिक् न दण्ड्य इति तात्पर्यम् ।
मितावत् ; व्यउ. १२५; विता. ५६७, ७९५ मितावत् ; विर. ३०३
प्रका. ८४; समु. १५२ मितावत् . * मभा. गौमिवत् ।
(२) गौध. १०।४७; मिता. २०३६ कोशादा द (स्वको(१) गौध. १०।३२; मभा.; गौमि. १०॥३३. शाद्द) : २।२७२ कोशा (स्वकोशा); अप. २।३६; (२) गौध. १०।३३; मभा., गौमि. १०॥३४. मभा.; गौमि. १०।४७; स्मृच. १३४; पमा. ४४९ (३) गौध. १०।३४; व्यक. १११; मभा. ; गौमि. कोशा ( स्वकोशा); विता. ५६७ कोशाद्वा (कोशाद् ) : १०॥३५ रर्घा ( रा ); विर. ३०३ चयेन (चये न); दवि. ७९५ पमावत् ; प्रका. ८४; समु. १५२. १०० विरवत् .
(३) व्यक. ११० राशो (राशां); विर. २९४.
न्य. कां. २०९.