________________
१६६४
व्यवहारकाण्डम्
आपस्तम्बः
चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य । तस्करभयरहितराज्यकरणं मुख्यो राजधर्मः ।
भूम्यादानं परक्षेत्रस्य बलात्स्वीकारः, पुरुषवधादिषु ... 'क्षेमकृद्राजा यस्य विषये ग्रामेऽरण्ये वा तस्कर- निमित्तेषु शद्रः सर्वस्वहरणं कृत्वा पश्चाद्वध्यः मारयिभयं न विद्यते ।
तव्यः । चक्षुनिरोध इति । ब्राह्मणस्य त्वेतेषु निमित्तेषु - यस्य राज्ञो विषये ग्रामेऽरण्ये च चोरभयं नास्ति
चक्षुषो निरोधः कर्तव्यः । पट्टबन्धादिना चक्षुषी निरोस एव राजा क्षेमकृत् क्षेमङ्करः । न त्वन्यः शतं तुभ्यं द्धव्ये, यथा यावजीवं न पश्यति । न तूत्पाटयितव्ये 'न शतं तुभ्यमिति ददानोऽपि ।
उ. शारीरो ब्राह्मणदण्डः। अक्षतो ब्राह्मणो व्रजेत् ' इति __ ग्रामेषु नगरेषु चार्यान् शुचीन् सत्यशीलान् स्मरणात् । चक्षुनिरोध इति रेफलोपश्छान्दसः। उ. प्रजागुप्तये निदध्यात् । तेषां पुरुषास्तथागुणा नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् । एव स्युः । सर्वतो योजनं नगरं तस्करेभ्यो आसमापत्तेः । असमापत्तौ नाश्यः । आचार्य रक्ष्यम् । क्रोशो ग्रामेभ्यः ।।
ऋत्विक् स्नातको राजेति त्राणं स्युरन्यत्र तंत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ।
वध्यात् । ग्रामेष्विति । आर्यान् शुचीन् सत्यशीलानिति स्तेनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं व्याख्यातम् । एवंभूतान् पुरुषान् ग्रामेषु नगरेषु च गत्वा कर्माऽऽचक्षीत । तेनैनं हन्याद्वधे मोक्षः । प्रजानां रक्षणार्थ निदध्यात् नियुञ्जीत । तेषामिति । स्तेनो ब्राह्मणस्वर्णहारी। अंसे स्वे स्कन्धे। मुसलतेषां नियुक्तानां ये पुरुषा नियोज्याः तेऽपि तथागुणा माधाय आयसं खादिरं वा धारयन् । राजानं गत्वा आर्यादिगुणा एव स्युः । सर्वत इति । सर्वतः सर्वासु कर्माऽऽचक्षीत, एवंकर्माऽस्मि, शाधि मामिति । स दिक्षु योजनमात्रं नगरं तस्करेभ्यो रक्षणीयम् । रक्ष्य- तेन मुसलेन एनं स्तेनं हन्यात् , यथा मृतो भवति । नित्यपपाठः । क्रोशो ग्रामेभ्य इति । ग्रामेभ्यस्तु वधेन स्तेयात् मोक्षो भवति । सर्वासु दिक्ष क्रोशो रक्ष्यः । ग्रामेभ्य इति 'यत- अनुज्ञातेऽनुज्ञातारमेनः स्पृशति । । श्वाध्वकालपरिमाणं तत्र पञ्चमी वक्तव्या' इति पञ्चमी। यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तत्रेति । तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते तमनुज्ञातारं राजानमेव तदेनः स्पृशति । उ. ते नियुक्ताः स्वामिभ्यस्तत्प्रतिदद्यू राज्ञा तैस्तत् प्रतिदाप्यं
| अग्निं वा प्रविशेत् । तीक्ष्णं वा तप आयच्छेत् । राजा तैः प्रतिदापयेदिति प्रायेण दन्त्योष्ठयं वकारं
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च व्यवहारमातृकायां पठन्ति (?) ।
उ.
। (पृ. ५६९) द्रष्टव्यः। . शूद्रादीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च
(परदारानुप्रवेश ); अप. २०२७०; व्यक. ११६; विर. परुषवधे स्तेये भम्यादाने इति स्वान्यादाय वध्यः। ३३०; विचि. १४२ (पुरुषवधसेयभूम्यादानेषु) एतावदेव; (१) आध. २।२५।१५; हिंध. २।१८ यस्य (न दवि. ६५; सेतु. २४४ ( पुरुषवधस्तेयभूम्यादानेषु वधः). चास्य) (न०); व्यक. ११०; विर. २९४.
(१) आध. २।२७।१७ क्षुनि (क्षुनि ); हिध. २।१९; (२) आध. २।२६।४-७; हिध. २।१९ (नगरेषु०) मिता. २।२६ धस्त्वेतेषु (धो); अप. २।२६ मितावत् : शीलान्+( धर्मार्थकुशलान् ); व्यक. ११८; विर. ३४३ / २२२७० धरत्येतेषु (धस्तु तेषु ); व्यक. ११६ रत्वेते (श्चैते ); चार्यान् ( आचार्यान् ); विचि. १४७ तथागुणा एव (एव स्मृच. १२४ मितावत् ; विर. ३३० स्वेतेषु (श्च तेषु ); तथागुणाः ); दवि. ८६ चार्यान् ( आर्यान् ); सेतु. २५०. दपि. ६५; विता. ८७ भितावत् ; सेतु. २४४ व्यकवत् ;
(३) आध, २।२६।८; हिध. २।१९; व्यक. ११८ प्रशा. ७८ मितावत् ; समु. ६८ मितावत्. दाप्यम् ( दातव्यम् ); दवि. ८६ (अत्र यन्मुष्येत तैस्तु | (२) आध. १।२५।४; हिध. १।२३-४. प्रतिपाद्यम् ।).
(३) आध. १।२५।५; हिंध. १।२४. . (४) आध. २०२७११६; हिंध. २०१९ भूम्यादाने+ (४) आध. १।२५।६-७; हिंध. १।२४.