________________
स्तेयम् .
तीक्ष्णं तपः महापराकादि । तद्वा आयच्छेत् आवर्त- फले गन्धे पासे शाक इति वाचा बाध्यः । येत् ।
उ. एधश्चोदकं च एधोदकम् । ग्रासो गवाद्यों यवभक्तापचयेन वाऽऽत्मानं समाप्नुयात् ।
सादिः। सर्वत्र विषयसप्तमी। यः परपरिग्रहोऽयमित्यभक्तमन्नम् । तस्यापचयो -हासः । प्रथमे दिने विद्वान् अजानन् एधादिकमादत्ते गृह्णाति, स तस्मिन् यावन्तो ग्रासाः ते एकेन न्यना द्वितीये। एवं तृतीया-विषये तत्र नियुक्तेन राजपुरुषेण निष्ठुरया वाचा बाध्यः दिष्वपि आ एकस्माद् ग्रासात् । तत्रापि यदि न समाप्तिः | निवार्यः ।
उ. ततस्तत्रैव ग्रासपरिमाणापचयः कर्तव्यः । एवं भक्ताप 'विदुषो वाससः परिमोषणम् । चयेनात्मानं समाप्नुयात् समापयेत् । उ. यस्तु विद्वानेवादत्ते तस्य वाससोऽपहारः कर्तव्यः । कृच्छ्रसंवत्सरं वा चरेत् ।
अथ वा संवत्सरमेकं नैरन्तर्येण कृच्छांश्चरेत् । एषा- अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमेनस्सु गुरुषु गुरूणि, लघुषु लघूनीति व्यवस्था। उ. माददानः ।
अथाप्युदाहरन्ति । स्तेयं कृत्वा सुरां पीत्वा । तथाशब्दस्य भोजनमित्यनेन संबन्धः । प्राणसंशयगुरुदारं च गत्वा ब्रह्महत्यामकृत्वा । चतुर्थकाला दशायामेधोदकादेरादाने कामकृतेऽप्यदण्डयः । तथा मितभोजिनः स्युः अपोऽभ्यवेयुः सवनानुकल्पम् । भोजनमायाददानः प्राणसंशये न दण्ड्य इति । उ. स्थानासनाभ्यां विहरन्त एते त्रिभिर्वरप पापं
प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति । नुदन्ते ।
प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुषे दण्डाकर्मणि अस्मिन्नेव विषये पराणश्लोकमण्यदाहरन्तीत्यर्थः ।
दण्डस्याऽक्रियायां यदि दययाऽर्थलोभेन वा प्राप्तदण्ड ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुथकाला- न कर्यात् तदा तदेनो राजानमेव स्पृशति । उ. चतुर्थों भोजनकालो येषाम् । यथा- अद्य दिवा
रोयदोपे आपदनापत्कालद्रव्यविशेषादिविचारः भुङ्क्ते श्वो नक्तमिति, ते. तथोक्ताः। तथापि मित
यथा कथा च परपरिग्रहमभिमन्यते स्तेनो ह भोजिनः न मृष्टाशिनः । अपोऽभ्यवेयुः भूमिगतास्वप्सु
भवतीति कौत्सहारीतौ तथा काण्वपुष्करसादी। स्नानं कुर्युः । सवनानुकल्पं, यथा सवनानि प्रातःसव
___ यथा कथा च आपद्यनापदि वा भयांसमल्पं वा, नादीन्यनुक्लप्सानि अनुसृतान्यनुष्ठितानि भवन्ति तथा
परपरिग्रहं परस्वमभिमन्यते ममेदमस्त्विति बुद्धौ कुरुते, त्रिषवणमित्यर्थः । तिष्ठेयुरहनि, रात्रावासीरन् । एवं
सर्वथा स्तेन एव भवतीति कौत्सादयो मन्यन्ते । स्थानासनाभ्यां विहरन्तः कालक्षेपं कुर्वन्तः । एते
उ. त्रिभिर्वस्तत्पापमपनुदन्ते ।
उ.
सन्त्यपवादाः परपरिग्रहेष्विति वार्ष्यायणिः । दण्डाहनिहस्तेयविचारः । दण्ड्योत्समें राशो दोषः । वायायणिस्तु मन्यते केषुचित्परपरिग्रहेषु स्तेयस्यापपैरपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे |
वादाः सन्तीति । (१) आध. १।२५।८; हिध. १।२४.
(१) आध. २।२८।१२, हिध. २।२०; दवि. १५२ (२) आध. १।२५।९; हिध. १।२४.
(विद्वांश्चेद्वाससः परिमोषणे). (३) आध. १२५।१०-११; हिध. ११२४ कल्पम् (२) आध. २।२८।१३; हिध. २०२०, दवि. १५२ ( कल्पयेत् ); मभा. १२१४१ (अथाप्युदाहरन्ति०) (अपो... अदण्ड्यः (न दण्ड्यः ). ...नुदन्ते०).
(३) आध. २।२८।१४; हिध, २।२०. (४) आध. २।२८।११; हिंध. २।२० पुष्पे फले ( फले (४) आध. १।२८।१; हिध. ११२६ काण्वपुष्क (कण्वपुष्पे ) (गन्धे ग्रासे०); दवि. १५२ एधो ( एवो) पुष्पे फले पौष्क ). (फले पुष्पे ).
(4) आध. १।२८।२; हिध. १२६ परपरि (पर).