________________
व्यवहारकाण्डम् इति संज्ञा । शुल्कप्रदेशाः 'प्रतिभाव्यं वणिक्शुल्कमि'-। अधिके न वृत्तिः। --- स्यादयः। ::........... ... . (१) राज्ञोऽधिकं रक्षणमिति यदुक्तं तदद्वारेण यदा. मूलेति । मूलं हरिद्रादि । फलमाम्रादि। पुष्पमुत्प- | गतं धनं तदधिकं तेनात्मनः पोष्यवर्गस्य च हस्त्यश्वादीनां लादि । औषधं बिल्वादि । शिष्टानि प्रसिद्धानि । एतेषु च वृत्तिः स्यात् । न तु पूर्वैर्यत्संचित्य खातं कोशरूपेण पण्येषु षष्टितमो भागो राज्ञे देयो विक्रेत्रा।
तेन जीवेत् । आपदि तु तेनापि जीवेत् । तथा च __ कस्मात्पुनरेवं राज्ञे देय इत्यत आह-तद्रक्षणेति ।। व्याघः--- 'कुटुम्बपोषण कुयोन्नित्यं कोशं च धारयेत् । तेषां करदायिनां रक्षणरूपेण धर्मेण तद्वत्त्वात्तेषामयं रक्षक
आपदोऽन्यत्र कोशात्तु न गृह्णीयात्कदाचन ॥ इति । इति कृत्वेति ।
गौमि. तेष्विति । तेषु कर्षकादिषु नित्ययुक्तः स्याद्रक्षणे (२) स्यादिति शेषः। कुटुम्बपोषणादधिकं यत्कोशनित्यमवहितः स्यात् । अपर आह- तेषु बल्यादिषु रूपेणानुप्रविष्टं तस्मिन् कोशे वृत्तिर्न स्यात् , कुटुम्बनित्ययुक्तः स्यात् । तात्पर्येणाऽऽददीत शुल्कं ह्यस्यैतद्धन- पोषणार्थ, अन्यत्रापदः, तस्मिन् न गृह्णीयादित्यर्थः । मिति ।
गौमि. तथा च व्याघ्रः- 'कुटुम्बपोषणं कुर्यान्नित्यं कोशं च (२) विंशतीति । पण्यं पणनीयं यद्वणिग्भिर्विक्रीयते
वर्धयेत् । अन्यत्रापत्तित: कोशं न गृह्णीयात्कदाचन ॥' हिंग्वादि तेषु विंशतिभागं गृह्णीयात् । शुल्कग्रहणं संज्ञार्थ,
इति । केचिद्वयाचक्षते- अधिकेन रक्षणद्वारा आगतेन ततश्च 'प्रातिभाव्यवणिक्शुल्क' इत्यादौ व्यवहारसिद्धिः। जीवनं स्यादिति । तत्र 'राज्ञोऽधिकं' इत्यनेन पुनरुक्त
| प्रसङ्गोऽस्ति उत नास्तीति निरूपणीयम् । मलेति । मूलं हरिद्रादि, फलं मरीचादि, पुष्पं कुमु
मभा. म्भादि, औषधं अभयादि, तृणं यत्किञ्चित् कटादि । शिल्पिनो मासि मास्येकैकं कर्म कुर्यः । शेषाः प्रसिद्धाः ।
एकनाहा साध्यमेकं कर्म । शिल्पिनो लोहकारादयः । ___ कस्मात्पुनरेतद्राज्ञो देयमित्यत आह-- तद्रक्षणेति। तेऽपि प्रतिमासं राशे स्वीयमेकमहःकर्म कुयुः । एष एषां तेषां करदायिनां रक्षणं तद्रक्षणं, स एव धर्मः यस्यासौ |
ॐगौमि. तद्रक्षणधर्मी, तस्य भावस्तद्रक्षणधर्मित्वं, तस्मात्तद्रक्षण- ऐतेनात्मोपजीविनो व्याख्याताः। धर्मित्वात् तच्छीलत्वादित्यर्थः । वचनगम्येऽर्थे हेतुवचनं (१) आत्मोपजीविनो ये शरीरायासेन जीवन्ति काष्ठदेशकालापेक्षया उक्तपरिमाणादप्यल्पतरभागग्रहणार्थ, वाहादयस्तेऽप्येते च शिल्पिषूक्तप्रकारेण व्याख्याता:, इतरथा सर्वमेव राजा रक्षतीति साधारणोऽयं हेत: । मासि मास्यकैकं कर्म कुर्यरिति । नर्तकादिष्वप्येषैव स्यादिति । तथा चाहोशना-- 'देशकाललाभानुरूपत: गतिः।
गौमि. करान् प्रकल्पयेत्' इति।
| (२) आत्मोपजीविनो नटनर्तकादयः, तेऽप्येकमहो तेष्विति । तेषु तु बल्यादानेषु सर्वदा सत्यपि कार्य राज्ञः कर्म कर्यरिति, शिल्प्यात्मोपजीविन इति वक्तव्ये व्यग्रत्वे तत्परो भवेत् । तुशब्दो विशेषवाची अन्येष्वपि पृथग्ग्रहणं आत्मोपजीविनामल्योपकारित्वादनित्यत्वार्थम् । द्रव्यार्जनोपायेषु धर्मादनपेतेषु तत्परो भवेत् , अत्र आत्मोपजीविनश्चेत्येवमपि न कृतं, स्मृत्यन्तरेऽपि विशेषत इति ।
मभा.
* मभा. गौमिवत्। (३) पाष्टं षष्टितमं भागम् । तेषु मूलादिषु रक्षण- (१) गौध. १०।२९; मभा.; गौमि. १०।३० अधिक धर्मित्वाद्रक्षणे आगमधर्मित्वान्नित्ययुक्तः स्यान्नित्यावहितः न ( अधिकेन ). स्यादित्यर्थः । अत्र विंशतिभागः परदेशागतं द्रव्यमपेक्ष्य, (२) गौध. १०।३०; मभा.; गौमि. १०।३१. वस्तुविशेषापेक्षया तु षाष्टो भागो यथाश्रुत्यैव संकोचा- (३) गौध. १०।३१; मभा.; गौमि. १०।३२ नात्मोप भावात् ।
विर. ३०४-५ (नात्मनोप).
शुल्कः ।