________________
व्यवहारकाण्डम्
दशभिर्वा पणं चैका दशभिस्तु चतुष्पणैः। । शतमानं पलं च स्यात् निष्करर्धचतुर्दशैः। निष्कैदशभिर्वेति लौकिको मानसंग्रहः॥ तैरेव राजतं निष्कं अथ तान्त्रिकमुच्यते ॥ यो राजसर्षपस्या? लौकिकः काकणिस्तु सः। पाचरात्रवैखानसानुसारि निष्कप्रमाणम् काकणित्रितयं गौरो माषः स्यादर्धतण्डुलः ॥ 'स्यादण्विकाचतुष्कण त्रिनिष्कः कर्षक: पणः॥ स काकणिद्वयं मानद्वितयं मध्यमो यवः। पूर्णोऽर्धपादपादोननिष्कषोडशको भवेत् ।
काकणिद्वितयं न्यूनसप्तमाषस्तु कृष्णलः ॥ साहसो द्विगुणो मध्य उत्तमः स्याच्चतुर्गुणः ॥ कार्षापणस्त्वष्टमानो दशमानपणः परः।
अर्धपादोननिष्को द्विनिष्कषोडशकोऽथवा। शाणोण्विका चतुष्का स्यात् लौकिकेऽप्येवमेव सः॥ - पूर्वस्तद्विगुणो मध्ये मध्याद द्विगुण उत्तमः ।।
षट्काकणिकमानाद्यो माषोऽन्यश्चतुरण्विकः । यवश्च कृष्णलं माषः सुवर्णो रूप्यनिष्ककः । कार्षापणोऽन्यो निष्का मा पूर्वदेशे प्रवर्तते ॥ मानवोक्तयवादिभ्यः षष्ठांशो नास्ति वैष्णवे ॥ सुवर्णोऽष्टाण्विकायुक्तं निष्कद्वयमिहोच्यते । सुवर्ण एव दीनारः चित्रकश्चेति कथ्यते ॥ ।
विष्णुगुप्तः अक्षार्ध द्वथणुकाद्यर्धमानयुक्तं द्विनिष्ककम्। पञ्चगुञ्जलको माषः प्राणस्तेषु चतुर्गुणैः । रूप्यमानेन (तु) माषः स्यात् मानैरर्धचतुर्दशैः॥ कलञ्जो धरणं प्राहुः मणिमानविशारदाः ॥ सप्ताण्विकाधिक निष्कं पुराण (ण) मानं
(मानवं?) च तत् ।। . (१) सवि. ४५७. .
निर्णयकृत्यम्
Mere
नारदः
| भवन्ति तदा तान् शूद्रान् राजा खण्डितजिह्वान कृत्वा पराजितदण्डविचारः
शले निधापयेत् । ततस्तेन पापेन न गृह्यते । अन्यथा 'मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः । शिष्टपालनार्थ दुष्टनिग्रहार्थ करग्राहिणो निर्मितस्य राज । तेषां जिह्वां समुत्कृत्य राजा शूले निवेशयेत् ॥ एव स दोष इति ।
- अभा. २६ द्विजानां शद्रयोनयः प्रेषणकारिण एव विहिताः ।
___ अग्निपुराणम् यदा पुनस्ते एव शूद्रा द्विजानामेव मिथ्याभियोगिनो
पराजितदण्डविचारः ये स्युः भवन्ति । दर्पाद्वा निजदुर्वचनात् विक्षेपकारिणो
यो यावद्विपरीतार्थ मिथ्या वा यो वदेत्तु तम् । (१) नास्मृ. २।३७ निवेशयेत् (निधापयेत् ); अभा. तौ नपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् ॥ २६ नास्मृवत् ; व्यक. १०१, दीक. ३२; व्यचि. ९७ दवि. ३५१ जिह्वां (जिह्वाः ); चन्द्र. १६८; व्यसौ. ९२. (१) अपु. २२७१६-७.