________________
प्रकीर्णकम्
१९२५
फलावापान सेतुषु कुर्वीत । मृगपशुपक्षिव्याल- कूर्मादिजलचरजन्तुभक्षणेन जीवनार्थम् । धान्यशाकमूलमत्स्यारम्भान् वा ।
फलावापान , सेतुषु कुर्वीत जलाधारान् निमाय तत्र अथ व्याधिभयप्रतीकारः । व्याधिस्तावद् द्विविध: कुर्वीत । मृगपशुपक्षिव्यालमत्स्यारम्भान् वा मृगादीनां कृत्रिमोऽकृत्रिमश्च । आद्य औपनिषदिकोक्तविषधम- वधारम्भान् वा कुर्वीतेति वर्तते ।
श्रीम. विषाम्ब्वादिदोषप्रभवः, द्वितीयो धातुदोषजः। तत्र मूषिकभये मार्जारनकलोत्सर्गः। तेषां ग्रहणकृत्रिमव्याधिभयं औपनिषदिकोक्तैविधानैः प्रतिकुर्युः, हिंसायां द्वादशपणो दण्डः । शुनामनिग्रहे च अकृत्रिमव्याधिभयं भिषज औषधैः सिद्धतापसाश्च | अन्यत्रारण्यचरेभ्यः । शान्तिकर्मभिव्रतोपवासादिभिः प्रतिविदध्युरित्याह- स्नुहिक्षीरलिप्तानि धान्यानि विसृजेत् । उपव्याधिभयमित्यादि।
निषद्योगयुक्तानि वा । मूषिककरं वा प्रयुञ्जीत । तेनेति । उक्तेन व्याधिशमनप्रकारेण, मरको मारी- शान्ति वा सिद्धतापसाः कुर्यः । पर्वसु च मषिकनामा महाव्याधिः व्याख्यातः उक्तप्रतीकारः । पूजाः कारयेत् । विशेषं त्वाह-तीर्थाभिषेचनमिति । गङ्गादितीर्थस्नानं, तेन शलभपक्षिक्रिमिभयप्रतीकारा व्याख्याताः। महाकच्छवर्धनं समुद्रपूजनं, गवां श्मशानावदोहनं व्यालभये मदनरसयुक्तानि पशुशवानि प्रस्श्मशाने दोहनं, · कंबन्धदहनं तण्डुलसक्तुनिर्मितस्य जेत् । मदनकोद्रवपूर्णान्यौदर्याणि वा। कबन्धस्य श्मशाने दहनं, देवरात्रिं च देवं क्वचित् लुब्धकाः श्वगणिनो वा कूटपञ्जरावपातैश्चरेयुः। स्थानेऽर्चयित्वा रात्रिजागरणं च, कारयेत् ।
आवरणिनः शस्त्रपाणयो व्यालानभिहन्युः । अनपशुव्याधिमरक इति । पशूनां गजाश्वादीनां व्याधौ भिसर्तुदशपणो दण्डः । स एव लाभो व्यालमरके च, स्थानानि भिन्नस्थानस्थिती:, अर्थनीराजनं घातिनः । नीराजनद्रव्यैर्नीराजनं, स्वदैवतपूजनं च कारयेत् । तत्र पर्वसु च पर्वतपूजाः कारयेत् । तेन मृगपक्षिगजस्य स्वदैवतं सुब्रह्मण्यः, अश्वस्याश्विनौ, गो: पशुपतिः, सङ्घग्राहप्रतीकारा व्याख्याताः । महिषस्य वरुणः, वेसरस्य वायुः, अजस्याग्निरिति सर्पभये मन्त्रैरोषधिभिश्च जाङ्गलीविदश्चरेयः । बोद्धव्यम्।
संभूय वोपसर्पान् हन्युः । अथर्ववेदविदो वाभिदुर्भिक्षभयप्रतीकारमाह- दुर्भिक्ष इति। दुर्भिक्षसमये, चरेयुः । पर्वसु च नागपूजाः कारयेत् । तेनोदकराजा, बीजभक्तोपग्रहं प्रजानां बीजभक्ताभ्यामनुकुला- प्राणिभयप्रतीकारा व्याख्याताः । चरणं कृत्वा, अनुग्रहं कुर्यात् । दुर्गसेतुकर्म वा दुर्गकर्म रक्षोभये रक्षोनान्यथर्ववेदविदो मायायोगविदो सेतुनिर्माणकर्म वा, भक्तानुग्रहेण भक्तदानेन, कुर्यात् । वा कर्माणि कुर्युः । पर्वसु च वितर्दिछत्रोल्लोपिकाभक्तसंविभागं वा दुर्गसेतुकर्माभावेऽपि केवलान्नदानं, हस्तपताकाच्छागोपहारैः चैत्यपूजाः कारयेत् । चरं कुर्यात् । देशनिक्षेपं वा अनन्तरदेशे तद्देशराजान्तिके वश्वराम इत्येवं सर्वभयेष्वहोरात्रं चरेयुः । 'प्रजा इमा मे कञ्चित् कालं रक्षित्वा प्रत्यर्पय' इत्युक्त्वा सर्वत्र चोपहतान् पितेवानुगृह्णीयात् । प्रजानिक्षेपणं वा, कुर्यात् । मित्राणि वा धनदानाद्युपकार- मायायोगविदस्तस्माद् विषये सिद्धतापसाः । क्षमाणि, व्यपाश्रयेत प्रजाभक्तार्थम् । कर्शनं निरुपयोग वसेयुः पूजिता राज्ञा देवापत्प्रतिकारिणः॥ जनानां तत्काले देशान्तरप्रेषणेनाल्पत्वकरणं, वमन वा मषिकप्रतीकारमाह-- मूषिकभय इति । तस्मिन्नसुभिक्षविदेशप्रेषणं वा, कुर्यात् ।
त्पन्ने, मार्जारनकुलोत्सर्गः मार्जाराणां नकुलानां चोत्सर्गः . निष्पन्नसस्यमिति । सस्यसमृद्धं, अन्यविषयं वा अन्य- गृहेषु स्वैरसंचारघटना कर्तव्या । तेषां मार्जारनकुलानां. देशं वा, सजनपदो जानपदसहितो, यायात् उपजीव- ग्रहणहिंसायां ग्रहणे हिंसने वा, द्वादशपणो दण्डः। गुनां नाथम् । समुद्रसरस्तटाकानि वा संश्रयेत, मत्स्यपक्षि
नवा सश्रयत, मत्स्यपाक्ष- (१) को. ४॥३.