________________
१९७८
व्यवहारकाण्डम्
या स्यादनित्यचारेण रतिः साऽधर्मसंश्रिवा ।।
याज्ञवल्क्यः अपि च काठके विज्ञायते । अपि नः श्वो व्यवहारप्रकरणे स्त्रीपुंधर्मपदव्यवस्था . विजनिष्यमाणाः पतिभिः सह शयीरनिति वीणा-/ व्यवहारप्रकरणमध्ये स्त्रीपुंसयोगाख्यमप्यपरं विवादमिन्द्रदत्तो वर इति ।
पदं मनुनारदाभ्यां विवृतम् । तत्र नारदः-- 'विवाहा
दिबिधिः स्त्रीणां यत्र पुंसां च कीवते । स्त्रीपुंस. महाभारतम्
योगसंशं तद्विवादपदमुच्यते ॥' इति । मनुरप्याहखीणां भर्तृशुश्रुषा धर्मः। भार्यामहिमा । स्त्री अवध्या।
'अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् । ___बहुपत्नीकता नाधर्मः । स्त्री त्याज्या। .. विषयेषु च सज्जन्त्यः संस्थाप्या ह्यात्मनो वशे ॥' इत्यादि। भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ॥ यद्यपि स्त्रीपुंसयोः परस्परमर्थिप्रत्यर्थितया नृपसमक्षं । एतद्धि परमं नार्याः कार्य लोके सनातनम् ।। व्यवहारो निषिद्धस्तथापि प्रत्यक्षेण कर्णपरम्परया म प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ॥ विदिते तयोः परस्परातिचारे दण्डादिना दम्पती निज. उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः। धर्ममार्गे राज्ञा स्थापनीयौ । इतरथा दोषभाग्भवति । प्रार्थयन्ति जनाः सर्वे पतिहीनां तथा स्त्रियम् ।। व्यवहारप्रकरणे राजधर्ममध्येऽस्य स्त्रीपुंसधर्मजातस्योव्यष्टिरेषा परा स्त्रीणां पूर्व भर्तुः परां गतिम् ।। पदेशः । एतच्च विवाहप्रकरण एव सप्रपञ्चं प्रतिपादितगन्तुं ब्रह्मन्सपुत्राणामिति धर्मविदो विदुः॥ मिति योगीश्वरेण न पुनरत्रोक्तम् । मिता. १२९५ यस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा ।
. नारदः विशिष्यते स्त्रिया भर्तुनित्यं प्रियहिते स्थितिः ॥
कन्यादानकाल: इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः । व्यञ्जनैस्तु समुत्पन्नः सोमो भुङ्क्तेऽथ योषितः । आपद्धर्मप्रमोक्षाय भार्या चापि सतां मतम् ॥ पयोधारस्तु गान्धर्वो रजस्यग्निः प्रकीर्तितः ॥ आपदर्थे धनं रक्षेदारान् रक्षेद्धनैरपि ।
तस्मादव्यञ्जनोपेतामरजामपयोधराम् । आत्मानं सततं रक्षेदारैरपि धनैरपि ॥ अभुक्तपूर्वी सोमाद्यैर्दद्याद्दुहितरं पिता ॥ दृष्टादृष्टफलार्थ हि भार्या पुत्रो धनं गृहम् ।
चतुःस्वैरिणीदोषतारतम्यम् सर्वमेतद्विधातव्यं बुधानामेष निश्चयः ॥ स्वैरिणीनां चतसृणां सा श्रेष्ठा तूत्तरोत्तरा। एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धनः । विकल्पं वदपत्यानां रिक्थपिण्डोदकादिषु॥ न समं सर्वमेवेति बुधानामेष निश्चयः ॥
प्रोषितभर्तृकशद्रावृत्तम् अवध्यां स्त्रियमित्याहुर्धर्मज्ञा धर्मनिश्चये ॥ ने शूद्रायाः स्मृतः कालो'न च धर्मव्यतिक्रमः। न चाप्यधर्मः कल्याण बहुपत्नीकृतां नृणाम् । विशेषतोऽप्रसूतायाः संवत्सरपरा स्थितिः ॥ स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ प्रजाप्रवृत्तौ भूतानां दृष्टिरेषा प्रजापतेः ।
भेशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ . जीवति श्रूयमाणे तु स्यादेष द्विगुणो विधिः । . धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः।
उशना त्यक्तव्यां मां परित्यज्य त्रातं सर्व मयैकया ॥
___ ज्येष्ठपूर्व यवीयसः विवाहः इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ॥ प्रत्रजिते ज्येष्ठे क्षपणं नास्ति सद्य एव निविशेत् । आत्मा पुत्रः सखा भायो कृच्छ तु दुहिताकिल॥
(१) Dr. Jolly--Narada preface page(१) भा. १११५८।३,४,१२,२२,२४, २६-२९, ३१, | 11-Nepalese MS.
(२) Dr. Jolly-Narada Preface page (२) भा. ( भाण्डा.) १११४७।१,३,४,११.
12--Nepalese MS. (३) मभा. १८।१९.