________________
FOETOPIES
स्त्रीपुंधर्माः
०००००००
।
वेदाः
अथाप्युदाहरन्ति
। एका द्वयोः पत्नी
पिता रक्षति कौमारे भर्ता रक्षति यौवने। आ वां रथं दुहिता सूर्यस्य कार्मेवातिष्ठदर्वता |
पुत्रश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ ... जयन्ती।
तस्या भर्तुरभिचार उक्तः प्रायश्चित्तरहस्येषु । विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया
मासि मासि रजो ह्यासां दुष्कृतान्यपकर्षति ।। - नासत्या सचेथे ।।
त्रिरात्रं रजस्वलाऽशुचिर्भवति, सा नाज्याना- सविता स्वदुहितरं सूर्याख्यां सोमाय राज्ञे प्रदातुमै
भ्यज्यान्नाप्सु स्नायात्, अधः शयीत, दिवा न च्छत् । तां सूर्या सर्वे देवा वरयामासुः । तेऽन्योन्यमूचुः ।
स्वप्यात्, नाग्निं स्पृशेत्, न रज्जु सृजेत्, न दन्तान आदित्यमवधिं कृत्वा धावाम। योऽस्माकं मध्ये
| धावयेत्, न मांसमश्नीयात्, न ग्रहान्निरीक्षेत, उजेष्यति तस्येयं भविष्यतीति । तत्राश्विनावुदजयताम् ।
न हसेत् , न किञ्चिदाचरेत्, अखर्वेण पात्रेण सा च सूर्या जितवतोस्तयोः रथमारुरोह । अत्र प्रजा
पिबेत् , अञ्जलिना वा पिबेत् , लोहितायसेन वा । पति। सोमाय राशे दहितरं प्रायच्छत (ऐना. ४१७ विज्ञायते हीन्द्रस्त्रिशीर्षाणं त्वाष्टं हत्वा पाप्मग्रहीतो इत्यादिकं ब्राह्मणमनुसंधेयम् । इदं चाख्यानं सूर्याविवा- महत्तमाधर्मसंबद्धोऽहमित्येवमात्मानं अमन्यत, तं हस्य स्तावकेन सत्येनोत्तभिता भमिरिति सक्तेन विस्पष्ट
सर्वाणि भूतान्यभ्याक्रोशन् , भ्रूणहन् भ्रूणहन् यिष्यते । हे अश्विनौ वा यवयो रथं कार्मेव। कार्म-भ्रूणहन्निति, स त्रिय उपाधावत्, अस्यै मे ब्रह्मशब्दः काष्ठवाची। यथा काष्ठमाजिधावनस्यावधितया
हत्यायै तृतीयं भागं प्रतिगृह्णीतेति गत्वैवमुवाच, ता निर्दिष्टं लक्ष्यमाशुगामी कश्चित् सर्वेभ्यो धावद्भयः पूर्व | अब्रुवन् , किं नोऽभूदिति, सोऽब्रवीद्वरं वृणीध्वप्राप्नोति एवमेव सर्वेभ्यो देवेभ्यः पूर्वमर्वता शीघ्रमवधिं
मिति, ता अब्रुवन्नृतौ प्रजां विन्दामहा इति, प्राप्नुवता युष्मदीयेनाश्वन करणभतेन यवाभ्यां जयन्ती काममा विजनितोः संभवाम इति, तथेति ताः जीयमाना सूर्यस्य सवितुर्दुहितातिष्ठत् आरूढवती ।
प्रतिजगृहुस्तृतीयं भ्रूणहत्यायाः। सैषा भ्रूणहत्या विश्वे सर्व इतरे देवा एतदारोहणस्थानं ह्यद्भिहृदयैरन्व
मासि मास्याविर्भवति । तस्माद्रजस्वलान्नं नाभीयात् । मन्यन्त अन्वजानन् । तदानीं हे नासत्यावश्विनौ श्रिया
अतश्च भ्रूणहत्याया एवैषा रूपं प्रतिमुच्य आस्ते ऋक्सहस्रलाभरूपया संपदा. कान्त्या वा युवां सं सचेथे
कञ्चकमिव । तदाहुब्रह्मवादिनः । अञ्जनाभ्यञ्जसंगच्छेथे।
नमेवास्या न प्रतिग्राह्यम् । तद्धि स्त्रिया अन्नमिति । ऋसा.
तस्मात्तस्यास्तत्र न च मन्यन्ते । आचारायाश्च वेश्या
योषित इति सेयमुपयाति । कामाय (श्चलूम् । नर्माय पुंश्चलूम् ।
उदक्यास्त्वासते येषां ये च केचिदनग्नयः । वसिष्ठः
कुलं चाश्रोत्रियं येषां सर्वे ते शूद्रधर्मिणः ।। इति । स्त्रीरक्षा, रजस्वलाधर्माश्च
ऋतुकालगामी स्यात्पर्ववर्ज स्वदारेषु । अतिर्यअस्वतन्त्रा स्त्री पुरुषप्रधाना । अनग्निकाऽ- गुपेयात्। नुदक्या वा अनृतमिति विज्ञायते ।
अथाप्युदाहरन्ति - (१) सं. १।११६।१७.
यस्तु पाणिगृहीताया आस्ये कुर्वात मैथुनम् । . (२) शुमा. ३०५,२०.
भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ (३) वस्मृ. ५।१-१६.
(१) वस्मृ. १२।१८-२४.