________________
स्मृत्यन्तरम् पतिप्रीणनं धर्मः
दिष्टतमं लोके यद्यत्पत्युः समीहितम् । तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥ कन्याविक्रयनिन्दा
* तं देशं पतितं मन्ये यत्रास्ते शुल्कविक्रयी । अग्निपुराणम् विविधाः स्त्रीपुंधर्माः
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तंदेनां चारयेद् व्रतम् ॥ साध्वीत्रीणां पालनं च राजा कुर्याच्च धार्मिकः । स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षय ॥
(१) दात. १९० (२) मच. ९1९८. (३) अपु. १६९/३९.
दायभागः
(४) अपु. २२२ । १९-२६.
१९०९
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया । यस्मै दद्यात्पिता त्वेनां शुश्रूषेतं पतिं सदा ॥ मृते भर्तरि स्वर्यायाद्ब्रह्मचर्ये स्थिताऽङ्गना । परवेश्मरुचिर्न स्यान्न स्यात्कलह शालिनी ॥ मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका । देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥ धारयेन्मङ्गलार्थाय किचिदाभरणं तथा । भर्त्राऽग्निं या विशेन्नारी साऽपि स्वर्गमवाप्नुयात् ॥ श्रियः संपूजनं कार्यं गृहसंमार्जनादिकम् । द्वादश्यां कार्तिके विष्णुं गां सवत्सां ददेत्तथा ॥ सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च । सप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्च्य दिवाकरम् || पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥
दायभागः
वेदाः
पितुः कन्यायां संततिः । यावज्जीवं भर्तृरहिताः कन्याः, तासां तत्पुत्राणां च भागः ।
द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता [थिवी महीयम् । उत्तानयोश्चम्वोर्योनिरन्तरत्रा पेता दुहितुर्गर्भमाधात् ॥
दीर्घतमा ब्रवीति । मे मम द्यौर्द्युलोक: पिता पालकः । केवलं पालकत्वमात्रं अपि तु जनिता जनयितोत्पादयेता । तत्रोपपत्तिमाह । नाभिरत्र नाभिभूतो भौमो सोऽत्र तिष्ठतीति शेषः । ततश्चान्नं जायते अन्नाद्रेतः तसो मनुष्य इत्येवं पारम्पर्येण जननसंबन्धिनो हेतो एसस्यात्र सद्भावात् । अनेनैवाभिप्रायेण जनितेत्युच्यते । अत एव बन्धुबन्धिका तथेयं मही महती पृथिवी मे आता मातृस्थानीया स्वोद्भूतौषध्यादिनिर्मात्रीत्यर्थः । केञ्चोत्तानयोरूर्ध्वतनयोश्चम्वोः सर्वस्यात्यो भोंगसाधनयोः द्यावापृथिव्योरन्तर्मध्ये योनिः सर्वभूतनिर्माणाश्रय
(१) ऋसं. १।१६४ | ३३; असं. ९।१०।१२; नि. ४२१.
मन्तरिक्षं वर्तत इति शेषः । अत्रास्मिन्नन्तरिक्षे पिता द्युलोकः । अधिष्ठात्रधिष्ठानयोरभेदेन आदित्यो द्यौरुच्यते । स्वरश्मिभिः । अथवा इन्द्रः पर्जन्यो वा । दुहितुर्दूरे निहिताया भूम्या गर्भे सर्वोत्पादनसमर्थं वृष्टयुदकलक्षणमाधात् । सर्वतः करोति ।
ऋम.
अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् । कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः * ॥
वीभिः पुत्रमवो अदानं निवेशनाद्धरिव आ जभर्थ । व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व X ॥
उत त्यं पुत्रमनुवः परावृत्तं शतक्रतुः । उक्थेष्विन्द्रं भजत् ॥
* व्याख्यानं स्थलनिर्देशश्च दायभागे (पृ. १४१५ )
द्रष्टव्यः ।
X व्याख्यानं स्थलनिर्देशश्व स्त्रीपुंधर्मप्रकरणे ( पृ. ९७१ ) द्रष्टव्यः ।
(१) ऋसं. ४।३०।१६.