________________
साहसम्
१५९
ये तु रमणीयचरणा द्विजातयः, ते स्वकर्मस्थाश्चेदि- स ह प्रातः संजिहान उवाच - ष्टादिकारिणः, ते धूमादिगत्या गच्छन्त्यागच्छन्ति च पुनः न मे स्तेनो जनपदे न कदर्यो न मद्यपो पुनः, घटीयन्ावत् । विद्यां चेत्प्राप्नुयुः, तदा अर्चिरादिना नानाहिताग्नि विद्वान्न स्वैरी स्वैरिणी कुतः॥ गच्छन्ति; यदा तु न विद्यासेविनो नापि इष्टादिकर्म
___स ह अन्येयुः राजा प्रातः संजिहान उवाच विनसेवन्ते, तदा अर्थतयोः पथोः यथोक्तयोरचि●मादि- येन उपगम्य - एतद्धनं मत्त उपादध्वमिति । तैः लक्षणयोः न कतरेण अन्यतरेण चनापि यन्ति । तानी प्रत्याख्यातो मयि दोषं पश्यन्ति ननं, यतो न प्रतिगृमानि भतानि क्षद्राणि दंशमशककीटादीन्यसकृदावर्तीनि हन्ति मत्तो धनं इति मन्वानः आत्मनः सद्वत्ततां प्रतिभवन्ति । अतः उभयमार्गपरिभ्रष्टा हि असकृजायन्ते | पिपादयिषन्नाह - न मे मम जनपदे स्तेनः परस्वहर्ता नियन्ते च इत्यर्थः । तेषां जननमरणसंततेरनुकरणमिद-- विद्यते; न कदर्यः अदाता सति विभवे; न मद्यपः द्विजोमुच्यते । जायस्व म्रियस्व इति ईश्वरनिमित्तचेष्टा उच्यते। त्तमः सन् ; न अनाहिताग्निः शतगुः; न अविद्वान् जननमरणलक्षणेनैव कालयापना भवति, न तु क्रियासु अधिकारानुरूपं; न स्वैरी परदारेषु गन्ता; अत एव शोभनेषु भोगेषु वा कालोऽस्तीत्यर्थः । एतत् क्षुद्रजन्तु- स्वैरिणी कुतः दुष्टचारिणी न संभवतीत्यर्थः । लक्षणं तृतीयं पूर्वोक्तौ पन्थानावपेक्ष्य स्थानं संसरतां,
छाशाम्भा. येनैवं दक्षिणमार्गगा अपि पुनरागच्छन्ति, अनधिकृतानां
*अभिशंसनम्- अभिशस्तिः ज्ञानकर्मणोरगमनमेव दक्षिणेन . पथेति, तेनासौ लोको न
| यो न आगो अभ्यनो भरात्यधीदघमघशंसे संपूर्यते । पञ्चमस्तु प्रश्नः पञ्चाग्निविद्यया व्याख्यातः ।
दधात । जही चिकित्वो अभिशस्तिमेतामग्ने प्रथमो दक्षिणोत्तरमार्गाभ्यामपाकृतः । दक्षिणोत्तरयोः यो नो मर्चयति दयेन ॥ पथोावर्तनापि – मृतानाममौ प्रक्षेपः समानः, ततो
यो मर्त्य आगोऽपराधमेनः पापं च नोऽस्मभ्यमभि व्यावर्त्य अन्येऽचिरादिना यन्ति, अन्ये धूमादिना, पुन
भराति अभितः करोति । तस्मिन्नघशंसेऽघं पापमधि रुत्तरदक्षिणायने षण्मासान्प्राप्नुवन्तः संयुज्य पुनर्व्याव
दधात ददात्वमिः । इदिति पूरणः । आगोऽपराधं यो र्तन्ते, अन्ये संवत्सरमन्ये मासेभ्यः पितृलोकं --इति
मह्यमिदं करोति तस्मा एवाग्निस्तत्करोत्वित्यर्थः। अथ व्याख्याता। पुनरावृत्तिरपि क्षीणानुशयानां चन्द्रमण्डला
प्रत्यक्षेणोच्यते । हे अग्ने एतामभिशस्ति जहि । उत्तरत्र दाकाशादिक्रमेण उक्ता । अमुष्य लोकस्यापूरणं स्वशब्देनै
यच्छब्दश्रवणात्तदानगुण्येनैनमभिशंसकमिति व्याख्येयम् । वोक्तं -तेनासौ लोको न संपूर्यत इति । यस्मादेवं कष्टा
योऽभिशस्ता नोऽस्मान् द्वयेनोक्तेनागसा एनसा वा संसारगतिः, तस्माज्जुगुप्सेत । यस्माच्च जन्ममरणजनित- मयति बाधते
मर्चयति बाधते, तमिति ।
ऋसा. वेदनानुभवकृतक्षणाः क्षुद्रजन्तवो ध्वान्ते च घोरे दुस्तरे प्रवेशिताः-सागर इव अगाधेऽप्लवे निराशाश्चोत्तरणं प्रति, * अभिशस्ति, अभिशस्तिपावन् , अभिशस्तिपा, अभितस्माच्चैवंविधां संसारगतिं जुगुप्सेत बीभत्सेत घुणी भवेत् | शस्तिचातन इत्येतानि पदानि वेदेषु बहुस्थलेषु दृश्यन्ते, तत्र - मा भदेवंविधे संसारमहोदधौ घोरे पात इति । वीरहत्यादिहिंसारूपदोषारोपरूपाया अभिशस्तेः प्राप्तौ त्यागदण्डतदेतस्मिन्नर्थे एष श्लोकः पञ्चाग्निविद्यास्तुतये। प्रायश्चित्तादेरंशस्य प्रकृतोपयोगिनः अदर्शनात् तेषां संग्रहोऽत्र स्तेनो हिरण्यस्य ब्राह्मणसुवर्णस्य हर्ता, सुरां पिबन् |
न कृतः । परमेतदत्रावधार्य अभिशस्तिपदं हिंसारूपमहादोषाब्राह्मणः सन् , गुरोश्च तल्पं दारानावसन् , ब्रह्महा ब्राह्म
रोपरूपार्थे एवाभिधया वेदेषु बहुशः दृश्यते, अभिशस्तिभयाणस्य हन्ता चेत्येते पतन्ति चत्वारः । पञ्चमश्च तैः सह
त्तद्वारणार्थं देवताश्च प्रार्थ्यन्ते इत्यपि तत्रावगम्यते। अभिआचरन्निति ।
शस्तिः साहसारोप इत्यर्थोऽवसीयते ।। छाशाम्भा. । (१) छाउ. ५।११. (२) असं. ५।३।७.