________________
१५९४
व्यवहारकाण्डम्
अभिशस्तत्यागः
मयि द्वेषं कृत्वा कालान्तरे मां बाधेत । अथवेदानीमेव वायव्यं गोमृगमालभेत यमजघ्निवा सम- यज्ञवेशसं यज्ञविघातं कुर्यात् । तदुभयं मा भदित्यनेनाभिभिश सेयुरपूता वा एतं वागच्छति यमज- प्रायेण तस्माद्रीतिं प्राप्नुवन् आविज्यं तेन प्रभुणा कारनिवासमभिश सन्ति नैष ग्राम्यः पशु - | यत इति यदस्ति तदेतद्गीणम् । यथा लोके गीर्णमुदरस्थं ऽऽरण्यो यदगोमृगो नेवैष ग्रामे नारण्ये यम- पुनर्भागयोग्यं न भवति तथा तद्ध तस्मिन् याग तद्भीतिजघ्निवा समभिशसन्ति वायुर्वे देवानां मात्रप्रयुक्तमात्विज्यं पराडेव निकृष्टमेव । तत्तादृशं प्रयोगपवित्रं वायुमेव स्वेन भागधेयेनोपधावति स कौशलरहितेन प्रभुणा कृतमात्विज्यं यजमानं न पालयति। एवैनं पवयति ।
ऐब्रासा. गोभिः सहारण्ये चरितुं गताद्वषभात् कस्यांचिन्मृग्या
स्तेयानृताभिशंसनयोरपराधत्वम् मुत्पन्नो गोमृगः । उभयलक्षणदर्शनात्तथात्वं निश्चयम् । । अनेनसमेनसा सोऽभिशस्तादेनस्वतो वाऽपहकश्चित्पुरुषो ब्राह्मणं न हतवांस्तथापि शङ्कया तादृशं यं रादेनः । एकातिथिमप सायं रुणद्धि बिसानि परुषं जना ब्रह्महेत्यपवदेयुस्तस्यायं पशुः । यद्यप्यस्य | स्तेनो अप सो जहारेति ॥ पुरुषस्य ब्रह्महत्याप्रयुक्तो नरको नास्ति तथाप्यपूता
अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च वागच्छति एतं निन्दारूपा वाक् शङ्कितर्जनैः क्रियमाणा
'एतामेवाभिशस्यमानाय कुर्यात् शमलं वा प्राप्नोत्येव । तामेव निन्दां निमित्तीकृत्यैष विहितो गोमृगो
एतमृच्छति यमलीला वागृच्छति यैवैनमसावमुख्यो ग्राम्यो न भवति मृग्यामुत्पन्नत्वात् । नापि मुख्य
श्लीलं वाग्वदति तामस्य त्रिवृतौ निष्टपतस्तेजस्वी आरण्यो वृषभादुत्पन्नत्वात् । अभिशस्तस्य ग्रामे. नास्ति
| भवति य एतया स्तुते । वासो बन्धुभिः सह व्यवहाराभावात्, नापि वानप्रस्था
____एतामेव साख्यां विष्टुतिं अभिशस्यमानाय परेदिवदरण्ये ग्रामवासित्वात् । देवानां मध्ये वायोः पवित्रत्वं
निन्द्यमानाय यजम्मनायोद्गाता कुर्यात्, यं यजमानमद्रव्यशुद्धिहेतुत्वादवगम्यते । तच्च याज्ञवल्क्येन स्मर्यते -
श्लीला निन्दारूया वाक् ऋच्छति प्राप्नोति, एनं यजमानं 'रथ्याकर्दमतोयानि सृष्टान्यन्त्यश्ववायसैः । मरुताकेंण
शमलं पापमेव ऋच्छति प्राप्नोति । यैव सा वाक् एनमशुध्यन्ति पक्केष्टकचितानि च ॥ इति (यास्मृ. १।१९७)।
श्लीलं अश्रीकर निन्दारूयं वदतिः अस्य यजमानस्य अनुष्ठितेऽप्यस्मिन् पशौ निन्दा केचिल्लौकिका न परि
अश्लीलवादिनी वाचं अस्यां विष्टुती प्रयुज्यमानी उभयत्यजन्तीति चेत्तर्हि निन्दन्तु नाम ते, तथाप्यसौ अभिज्ञैः
तस्त्रिवृतौ निष्टपतो निर्दहतः अश्लीलवादिन्यो वाचो शिष्टैर्व्यवहार्य एव ।
तैसा.
निर्दहो यजमानो निर्दोषो जायते' इत्यर्थः । अन्योऽपि यो अभिशस्तस्य आविज्यानधिकारः
यजमान एतया स्तुते स्तावयति सोऽपि तेजस्वी भवतीति। अथ हैतदेव गीणं यद्विभ्यदाविज्यं कारयत
. तासा. उत वा मा न बाधेतोत वा मे न यज्ञवेशसं |
__ अपघ्नन् पवते मृधोपसोमो अरान्न इत्यकुर्यादिति तद्ध तत्पराडेव यथा गीर्ण न हैव
। नृतमभिशस्यमानाय प्रतिपदं कुर्यात् । तद्यजमानं भुनक्ति।
अरावाणो वा एते येऽनृतमभिश सन्ति गीर्णमुदाहृत्य निषेधति - अथ हैतदेवेति । यजमानो
तानेवास्मादपहन्ति । यस्मिन् ग्रामे यजते तत्र कश्चिद् ब्राह्मणो ग्रामणीः प्रभुत्वा प्रयोगकौशलरहितोऽवतिष्ठते । तेनार्विज्यं वर्जयितमयं यज- *सायणभाष्यं स्थलनिर्देशश्च दिव्यप्रकरणे (पृ. ४२९) मानो बिभेति । केनाभिप्रायेणेति, तदुच्यते। अयमत्र प्रभु- द्रष्टव्यः ।
(१) तैसं. २।१।१०।२,३. (२) ऐबा. ३।४६. | (१) ताबा. २।१७।४. (२) ताबा. ६।१०।६,७.