________________
१५९२
व्यवहारकाण्डम्
वित्ते परिवित्तः परिविविदाने परिविविदानो- | गोस्तेय सुरापानं भ्रूणहत्या तिला शान्ति ऽप्रेदिधिषौ अग्रेदिधिषुर्दिधिषूपतौ दिधिषूपति- | शमयन्तु स्वाहा॥ वारहणि वीरहा ब्रह्महणि ब्रह्महा
| चोरस्येति । हे परमात्मन् त्वदाज्ञया तिला एतन्मभ्रूणहनमेनो नात्येति ।
न्त्रोक्तानां पापानां शान्ति विनाशं शमयन्तु कुर्वन्तु । । 'ते देवा अतिमृजाना आयन सूर्याभ्युदिते । तदर्थमिदं हविस्तुभ्यं स्वाहा । नवश्राद्धमकोद्दिष्टाद्यन्नतेऽमृजत य सुप्त सूर्योऽभ्युदेति सूर्याभ्युदितः भोजनम् । भ्रूणो गर्भः शिशुर्वीरो वा। स्पष्टमन्यत् । सूर्याभिनिमुक्ते सूर्याभिनिमुक्त: श्यावदति श्या
तैआसा. वदन् कुनखिनि कुनख्यदधुष्यप्रेदधुः परिवित्ते
पञ्च महापातकानि परिवित्तः परिविविदाने परिविविदानो वीरहणि
। तैद्य 'इह रमणीयचरणा अभ्याशो ह यत्ते वीरहा भ्रूणहनि भ्रूणहनमेनो नात्येति । रमणीयां योनिमापोरन ब्राह्मणयोनि वा क्षत्रिय
ते देवा आप्येष्वमृजत । आप्या अमृजत योनि वा वैश्ययोनि वाथ य इह कपूयचरणा सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिमुक्ते । अभ्याशो ह यत्ते कपूयां योनिमापोरन् श्वसूर्याभिनिमुक्त: कुनखिनि। कुनखी श्यावदति। योनि वा सूकरयोनि वा चण्डालयोनि का। श्यावदन्नग्रदिधिषौ। अग्रदिधिषुः परिवित्ते। परि
___अथैतयोः पथोर्न कतरेणचन तानीमानि वित्तो वीरहणि। वीरहा ब्रह्महणि । तद्ब्रह्महणं क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व नात्यच्यघत ।
म्रियस्वत्येतत्तृतीय स्थानं तेनासौ लोको न आप्या एकतादयः । उदयास्तमयकालयोः सुप्तौ पुरु- | संपूर्यते तस्माज्जुगुप्सेत तदेष श्लोकः ॥ पावभ्युदिताभिनिम्रक्तौ । तथा चोक्तम् – 'सुप्ते यस्मिन्न- स्तेनो हिरण्यस्य सुरां पिबश्व गरोस्तल्पस्तमेति सुप्ते यस्मिन्नुदेति च । अंशुमानभिनिम्रक्ताभ्युदितौ | मावसन् ब्रह्महां च एते पतन्ति चत्वारः पश्चतौ यथाक्रमम् ॥' इति । नखवक्रत्वं दन्तमालिन्यं चात्र मश्चाचर स्तैरिति ॥ रोगविशेषकृतम् । ज्येष्ठायामनूढायां कनिष्ठामू ढा अव
तत् तत्र तेष्वनुशयिनां ये इह लोके रमणीयं शोभनं स्थितोऽग्रदिधिषुः । ऊढवति कनिष्ठे: सति विवाहरहितो
चरणं शीलं येषां ते रमणीयचरणेनोपलक्षिताः शोभनोऽनुज्येष्ठः परिवित्तः । वीरस्य क्षत्रियस्य हन्ता वीरहा । ब्राह्म- शयः पुण्यं कर्म येषां ते रमणीयचरणा उच्यन्ते। क्रौर्यानृतणस्य हन्ता ब्रह्महा । एतेष्वाप्यानामेकतादीनां देवानां - मायावर्जितानां हि शक्य उपलक्षयितुं शुभानुशयसद्भावः। पापलेपमार्जनायैव सृष्टत्वात्तेषु तन्मार्जनमुचितम् । सूर्या...
तेनानुशयेन पुण्येन कर्मणा चन्द्रमण्डले. भुक्तशेषेण अभ्युदितादीनां ब्रह्महान्तानां पापप्रवणत्वान्निम्नगामिनो जल-भ्याशो ह क्षिप्रमेव. यदिति क्रियाविशेषणं, ते रमणीयां स्येव लेपस्यापि तेषु प्रवाहो युक्तः । ब्रह्महत्यायाः पापा- क्रौर्यादिवर्जितां योनिमापद्येरन् प्राप्नयुः ब्राह्मणयोनि धिक्यतारतम्यविश्रान्तिभृमित्वाल्लेपो ब्रह्महणं नातिकामति । वा क्षत्रिययोनि वा वैश्ययोनि वा स्वकर्मानुरूपेण । अथ
तबासा. [ तसा. १।१।८।१ (पृ. ११३-४)] पुनर्ये तद्विपरीताः कपूयचरणोपलक्षितकर्माणः अशुभानु
। कतिपयदोषाः १६" शया अभ्याशो ह यत्ते कपूयां यथाकर्म योनिमापद्येरन् चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः ।
कपयामेव धर्मसंबन्धवर्जितां जुगुप्सितां योनिमापोरन्
श्वयोनि वा सूकरयोनि वा चण्डालयोनि वा स्वकर्मा (१) मैसं. ४।१।७. (२) तैना. ३।२।८।११,१२. . नुरूपेणैव । (३) तैआ. १०।६४, मंड. १९।१; बौध. ३।६।५; विस्मृ. ४८।२१.
(१) छाउ. ५।१०.