________________
प्रकीर्णकम्-बालानाथधननिधिनष्टापहृतव्यवस्था
१९५५
(१)प्रनष्टमधिगतं प्रनष्टाधिगतं पूर्व प्रनष्टं पश्चादधि- | लभेतेत्युक्तम् । अयं तु श्लोको यत्राख्यातैव निधाता गतमधिष्ठितं युक्तैस्तत्परैरारक्षपुरुषैस्तिष्ठेत् तथास्थितमपि | तत्पुरुषो वा पितृपितामहादिस्तद्विषयो द्रष्टव्यः। ममायं यदि केचन चोरा गृह्णीयुस्तान् राजा इभेन हस्तिना निधिरिति यो ब्रूयात्सत्येन प्रमाणेन ज्ञापयेदित्यर्थः। घातयेत् । हस्तिग्रहणं अदृष्टार्थम् ।
मेधा. तस्याददीत षड्भागमिति निश्चिते तत्स्वामिकत्वे राज्ञः (२) यद्रव्यं कस्यचित्प्रनष्टं सद्राजपुरुषैर्लब्धं तद्रक्ष- षष्ठादिभागग्रहणम् । विकल्पश्च आख्यातूगुणापेक्षया । येत् । नियुक्तं रक्षितं कृत्वा राज्ञा स्थाप्यं तस्मिंश्च द्रव्ये
. + मेधा. यान् चौरान् राजा गृह्णीयात् तान् शतादभ्यधिके वध (२) तत्संबन्धीदं निधानमित्येवं निधिं अन्येन वा इति दर्शनात् सुवर्णशतमूल्यादिचौर्ये सति हस्तिना| तथ्ये सति तयोः रूपसंख्यादि पूर्वप्रतिज्ञासंवादेन मनुष्यो घातयेत् ।
. +गोरा. | ब्रूयात्तस्य ततो निधानाद्देशकालवर्णाद्यपेक्षया षड्भाग (३) यद्रव्यं कस्यापि प्रनष्टं सत् राजपुरुषैः प्राप्त । द्वादशमेव वा राजा गृह्णीयात् शिष्टं तस्योत्सृजेत् । रक्षायुक्तैः रक्षितं कृत्वा स्थाप्यम् । तस्मिंश्च द्रव्ये यांश्चौरान्
x गोरा.. गृह्णीयात्तान् हस्तिना घातयेत् । गोविन्दराजस्तु 'शता- अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम । दभ्यधिके वधः' इति दर्शनादत्रापि शतसुवर्णस्य मौल्या- तस्यैव वा निधानस्य संख्यायाल्पीयसी कलाम्॥ दिकद्रव्यहरणे वधमाह । तन्न । तत्र संधिं कृत्वा तु (१) यस्तु मयाऽयं निहितो मत्पूर्वजेन वेति प्रतिज्ञा यच्चौर्यमिति यत्स्वाम्येऽपि प्रनष्टराजरक्षितद्रव्यहरणेनैव न साधयति सोऽसत्यवादी दण्ड्यः । यावत्तस्य वित्तमस्ति विशेषेण वधविधानाच्छतादभ्यधिके वध इत्यस्य विशेषो- ततोऽष्टमं भागं तस्यैव वा निधानस्याल्पीयसी कलां मात्रां पदिष्टवधेतरविषयत्वात् ।
*ममु. भागमित्यर्थः। न तु तदेव द्रव्यं सुवर्णादिकं दापयत्किन्त ___ निधिव्यवस्था
तत्परिमाणमन्यद्वा सममूल्यं यया धनमात्रया दण्डितोऽममायमिति यो ब्रूयान्निधिं सत्येन मानवः । वसादं न गच्छेद्विनयं वा ग्राह्येत । अनुबन्धादिविशेषातस्याददीत षड्भागं राजा द्वादशमेव वा॥ पेक्षया पुरुषगुणापेक्षया च विकल्प आश्रयणीयः। आति
(१) निखातायां भमौ गुप्त स्थापितं धनं निधि- शयनिकात्पूर्वदण्डात्स्वल्पो दण्ड इति ज्ञापयति । तेन रुच्यते । वर्षशतिका वर्षसहस्रिकाश्च निधयो भवन्ति । यस्य बहु वित्तं स्वल्पो निधिस्तत्र निध्यपेक्षां मात्रामष्टमां तत्र यदि भूमेर्विदार्यमाणायाः कथञ्चित्केनचिन्निधि- अर्वाचीनां दण्ड्यः । सा ह्यल्पीयसी भवति। मेधा. रासाद्यते स तु राजधनम् । तथा च गौतमः- (२) अस्वीयं स्वीयं ब्रुवन् स्वधनस्याष्टमं भाग 'निध्यधिगमो राजधनम्' इति । एतच्चास्मर्यमाण- | दण्ड्यः । यद्वा तस्यैव निधानस्यात्यन्ताल्पं भागं विगनिधातृके निधी द्रष्टव्यम् । तस्य आख्याता षष्ठं णय्य स विषादं न गच्छति विनयं च गृह्णीयात्तं + मवि. गोरावद्भावः ।
दण्ड्यः । गुणवदगुणापेक्षया विकल्पः। गोरा. * मच. ममुवत् ।
(३) तस्यैवेति ब्राह्मणस्य दण्डः। तस्य निधानस्य यास्त ... यात् ( ये तत्र चोरा गृह्णीयुः); विर. ३४७ घातयेत् | शततमो भागो यावान्भागस्तावतीमल्पीयसी कलामंशम् । (ताडयत् ); विचि. १४९; दवि. १२३ धक्कै (त्युक्त); संख्याय व्यवस्थाप्य ।
. मवि. प्रका. ८४ स्मृचवत् ; समु. ७२ स्मृचवत्.
+ अप., ममु., मच., नन्द. मेधावत् । (१) मस्मृ. ८।३५ [ ममाय ( ममेद ) मानवः (हेतुना) x मिता. गोरावत् । : ममु., मच. गोरावत्। . Noted by Jha ]; मिता. २।३५, अप. २।३५ (१) मस्मृ. ८।३६ ख, संख्याया (संख्यया ); अप. स्मृच. १३४, विर. ६४२ मानवः ( हेतुतः ); मपा.२२६ २।३५ पू.; स्मृच. १३४ स्ववि ( स वि) पू., विर. ६४२ दवि. २८६ विरवत् ; वीमि. २।३५, व्यम. ८८ वा (च); दण्ड्यः ( दाप्यः) संख्याया ( संख्यया); दवि. २८७ विता. ५६५, सेतु. २९१ वा (च) शेषं विरवत् ; प्रका. मस्मृवत् ; सेतु. २९१ संख्याया (मुख्यस्या); प्रका. ८४ ८४ समु. ७३.
स्मृचवत्, पू.; समु. ७३.