________________
प्रकीर्णकम्
M
चतुष्पादकृतो दोषो नापैहीति प्रजल्पतः । काष्ठलेोष्ठेषुपाषाणबाहुयुग्यकृतस्तथा ॥ छिन्ननस्येन यानेन तथा भग्नयुगादिना । पश्चाच्चैवापसरता हिंसने स्वाम्यदोषभाक् ॥ शक्तोऽप्यमोक्षयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दद्याद्विकुष्टे द्विगुणं तथा ॥ जारं चौरेत्यभिवदन् दाप्यः पञ्चशतं दमम् । उपजीव्य धनं मुञ्चंस्तदेवाष्टगुणीकृतम् ॥ राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकारिणम् । तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ॥ मृताङ्गलग्नविक्रेतुर्गुरोस्ताडयितुस्तथा । राजयानासनारोदुर्दण्ड उत्तमसाहसः * || द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा । विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः * ॥ दुष्टस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्डया विवादां द्विगुणं दमम् ॥ यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद्विगुणं दमम् + ॥ राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ नारदः प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च
प्रकीर्णके पुनर्ज्ञेया व्यवहारा नृपाश्रयाः । राज्ञामाज्ञाप्रतीघातस्तत्कर्मकरणं तथा ॥
१९३३
१६३७ ) द्रष्टव्यः |
+ व्याख्यासंग्रहः स्थलादिनिर्देशश्च पुनन्ययप्रकरणे (पृ. ५४७ ) द्रष्टव्यः ।
X व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे (पृ. ५८६ ) द्रष्टव्य: ।
(१) नासं. १९1१; नास्मृ. २०1१ शेंयाश्रयाः (ज्ञेयो व्यवहारो नृपाश्रयः ); अपु. २५३ । ३० पूर्वार्धे ( प्रकी
पुरप्रदानं संभेदः प्रकृतीनां तथैव च । पाषण्डनैगम श्रेणी गणधर्मविपर्ययः ॥ "पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः । प्रतिग्रहविलोपश्च कोप आश्रमिणामपि ॥ वर्णसंकरदोषश्च तद्वृत्तिनियमस्तथा ।
दृष्टं यच पूर्वेषु सर्व तत्स्यात्प्रकीर्णकम् ।। * मिता. व्याख्यानं ' ऊनं वाऽप्यधिकं ' इति याज्ञवल्क्यवचने (पृ. १९३१ ) द्रष्टव्यम् । पमा, वीमि व्यप्र., व्यउ. मिताबत् ।
र्णकः पुनर्ज्ञेयो व्यवहारो निराश्रयः ) त्कर्म (कर्मा ); मिता. २२९५ (क) के पुनर्ज्ञेया ( र्णकेषु विज्ञेया ); व्यक. १६३ बहून्यक्षराणि गलितानि, अतः पाठो नोद्धृतः; स्मृच. ९ : ३३१ उत्त.; विर. ६२१ पूर्वार्धे ( प्रकीर्णकः पुनर्ज्ञेयो व्यवहारो नृपाश्रयः); पमा. ५७९ मितावत्; व्यनि. ५२३ विरवत्; दवि. २६२ नास्मृवत्; सवि. ४९६ त्कर्मकरणं तथा ( त्कर्माकरणानि च ); वीमि २।२९५ मितावत् ; व्यप्र. ५६८; व्यउ. १६४; राकौ. ४९४ त्कर्म (कर्मा) शेषं मितावत् ; बाल. २।२९५ ' प्रकीर्णकं पुनर्ज्ञेयो व्यवहारो नृपाश्रयः' इति कल्पतरुपाठः; समु. १६५.
(१) नासं. १९/२ प्रदानं (प्रधान) येयः (र्ययाः ); नास्मृ. २०१२; मिता. २।२९५ पुर ( पुर: ) पण्ड (खण्डि ) यः (र्ययाः ); व्यक. १६३ पुरप्रदानं ( पुरः प्रधान ); स्मृच ९ प्रदानं (प्रमाणं ) येय: (र्ययाः ) : ३३२ प्रदानं ( प्रमाण ); विर. ६२१ घण्ड (घण्डि ) शेषं नासंवत्; पमा. ५७९ पुरप्रदानं ( पुन: प्रमाण ) र्यय: ( र्ययाः ); व्यनि. ५२३ प्रदानं (प्रधान); दवि. २६२ व्यनिवत् ; सवि. ४९६ प्रदानं संभेदः ( प्रमाणसंभेदा: ) थेय: (र्ययाः ); वीमि. २२९५ संभेद: (भेदश्च ) पण्ड (खण्डि ) येय: (येया: ); व्यप्र. ५६८ पुरप्रदानं ( पुरः प्रमाणं ) षण्ड (खण्ड ) र्यय: (या : ); व्यउ १६४ षण्ड (खण्डि); समु. प्रदानं (प्रमाणं).
व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे (पृ. १८१९ -२० ) द्रष्टव्यः । ÷ व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. १६३६ ) द्रष्टव्यः |
$ व्याख्यासंग्रहः स्थलादिनिर्देशश्च वाक्पारुष्यप्रकरणे (पृ. १७८३ ) द्रष्टव्यः ।
(२) नासं. १९३ पिता ( पितृ); नास्मृ. २०१३;
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. मिता. २।२९५ (क) कोप आ (कोपश्चा ); व्यक. १६३६
स्मृच. ९,३३२; विर. ६२१ कोप ( लोप) शेषं नासंवत् ; पमा. ५७९ कोप ( लोप ); व्यनि ५२३ नासंवत्; दवि. २६२ ग्रह ... ... कोप ( ग्रहावलोपश्च लोप ); सवि. ४९६ क्रमः (क्रमाः ) कोप ( लोप ); वीमि २।२९५ मितावत्; व्यप्र. ५६९; व्यउ. १६४; समु. १६५.
(३) नासं. १९१४ सर्व ... र्णकम् ( तत्सर्वं स्यात्प्रकीर्णके ); नास्मृ. २० ४ नासंवत् ; मिता. २।२९५ ( ख ) र्णकम्