________________
१९३४
व्यवहारकाण्डम्
(१) नृपेण यद्यत्स्वाज्ञातिक्रमादौ प्रतिवादित्वमास्थाय | दापयित्वा स तद्विगुणं दण्ड्य इति । तदाह निर्णतव्यं यच्च ऋणादानादिपूर्वोक्तपदेषु नोक्तं, तत्सर्वं विष्णुः -- 'आज्ञाप्रतिघाते द्विगुणो दमः' इति । अयप्रकीर्णकाख्यं पदमित्यर्थः । स्मृच. ९ मर्थ:- द्विगुण इति द्वैगुण्योक्त्यैवाज्ञतं द्रव्यं तस्मै प्रतीघातो भङ्गः । तत्कर्म सिंहासनाधिरोहणादि- दापयितव्यमिति ज्ञायत इति भारुचिः । तत्कर्मकरणानीराजकर्म । पुरप्रमाणं पौरचरितलेख्यप्रमाणम् । संभेदः त्यस्यार्थः-- तस्य राज्ञः कर्म राज्यं तस्य करणं मुद्रिकाप्रकृतीनां राज्याङ्गानां ममद्भेदो दूपणैः प्रसिद्धैः । मगृहीत्वेति शेष: । ' अनादिष्टः सन्नध्यक्षतां व्रजति पाषण्डादयः प्रागनेकधा व्याख्याताः । परधर्माणां तदनुसारेण दण्ड्यः' इति विष्णुस्मरणात् । पुरप्रमाणकरणं धर्मविपर्ययः । पितापुत्रविवादोऽत्र ऋणादाना- संभेदा: -- पुरं प्रसिद्धं प्रमाणानि साधनानि हस्त्यश्वद्यनन्तर्भूतोऽभिहितः । न दृष्टं यच्च पूर्वेष्विति प्रागुक्त रथपदातिप्रभृतीनि तेषां संभेदः शत्रूणां आवेदनं मम - सर्वशेषतयाऽभिधानात् । स्मृच. ३३२ द्वाय्नमिति यावत् । प्रकृतीनां त्वमात्यानां परस्पर(२) पुरशब्दश्च पुरवासिलोकपरः । नैगमा वणिजः, पैशुन्यकथनेन भेदकरणम् । तथा च संवर्त :- 'अमाश्रेण्यः अन्यदेशपण्योपजीविनो वणिजः, तद्वृत्तिनियम त्यानां च पैशुन्ये पुरमानप्रभेदने । मध्यमं चोत्तमं चैव स्तेषां वर्णानां वृत्तिनियमः पूर्वेषु विवादपदेषु यत्किञ्चि- दण्ड एष कमोदितः ॥' इति । यथाक्रमं प्रकृतीनां द्विधेयं निषेध्यं च पूर्वं नोक्तं, तत्प्रतिपादनाय प्रकीर्ण- पैशुन्ये मध्यमसाहसं पुरप्रमाणमर्मकथने उत्तमसाहसं कमारभ्यते । विर. ६२२ दण्ड्यः । चकाराच्छारीरो दण्डो यथाई इति । अत्र (३) ‘राज्ञ आज्ञाप्रतीघात आदेशलङ्घनं, तत्कर्म- पैशुन्यशब्दः भावे ध्ययन्तः । पिशुंनस्य भावः पैशुन्यम्। करणं तदसाधारणक्रियाचरणम् । पुरशब्दः पुरवासिलोकपरः, नैगमाः अत्र वणिजः, नानापौरसमूह इति हलायुधः । श्रेण्यो वणिज एवान्यदेशपथोपजीविन: ।
पाषण्डनैगमश्रेणिगणधर्मविपर्यया इति । अस्यार्थःपाषण्डिनां धर्माः पट्टणे अस्मिन् स्थले पापण्डिनः स्थापयितव्याः, नैगमा अपि श्रेणयोऽपि गणा
एककर्मप्रवृत्ता वणिक्कृषीवलादय इति कल्पतरुः । तद्वृत्ति- अपीत्यादिप्रतिनियतस्थलावस्थानानि धर्माः तेषां विपर्ययो नियमस्तेषां वर्णानां प्रवृत्तिनियमः । दवि. २६२ न तु कुङ्कुमवसन्तान्दोलिकादयस्तेषां समयानपाकर्माख्ये प्रतिपादितत्वात् । तेषां विवादानां वादिप्रतिवादिसद्भावे चतुर्व्यापित्वसद्भावात् राजैकनियतत्वाभावाच्च ।
(४) एतद्वचनं नारदीयम् । नारदोक्ताष्टादशविवाद पदमध्यगतसप्तदशविवादेषु यन्नोक्तं तदेव प्रकीर्णकं कथितम् । अस्मदीयस्मृतिनिबन्धस्तु सर्वस्मृतिसमुच्चय इति तदनुसारेण प्रतिपाद्ये तत्तदाकाङ्क्षावशात् तत्र तत्र विवादपदे राजैकनियता अपि व्यवहारा निर्णीताः । अत्र व्यवहारपदे प्रकीर्णकाख्ये मदीयग्रन्थानुसारेण नारदीयानुसारेण च यत्पूर्व नोक्तं तदेव कथ्यते । तथा हि— राज्ञामाज्ञाप्रतीघात इत्यस्यार्थः, राज्ञाऽस्मै ब्राह्मणाय क्षत्रियाय वा एतावद्द्रव्यं देयं इत्याज्ञायां दत्तायां यस्तु न करोति तेन द्रव्यं तस्मै
( र्णके ); व्यक. १६३; स्मृच. ९,३३२; ममु. ८८ उत्त; विर. ६२२; पमा. ५७९; व्यनि. ५२३ दोषश्च ( हेतुश्च ) शेषं नासंवत्; दवि. ३५,१२२ उत्त. : २६२ पू.; सवि. ४९६ वर्ण (धर्म); व्यप्र. ५६९ त्तिनि (त्तिर्नि ); व्यउ. १६४; विता. ८२६ उत्त.; समु. १६५.
पितापुत्रविवादश्चेति । अयमर्थः- यः कश्चिद्वन्दीकृतो वा देशान्तरगतो वा चिरकालमपि स्थित्वा समागत्यासौ मम पिता असौ पुत्र इत्यादि, पितृपुत्रग्रहणं पत्न्यादीनामुपलक्षकम् । असौ मम पतिरियं पत्नीत्यादि, अत्र साक्षिणो न सन्ति स्वयं तु न जानन्ति दिव्यादिकं नावनरति शपथादिभिः शोधयितुमनुचितमिति, अतश्व राजैकनियतत्वात् राज्ञैव निर्णयः कार्य इति । पितापुत्रसंशये निर्णयप्रकार माह विष्णु: - 'पुत्रसंशये माता तमङ्कमारोपयेद्विकृतिश्चेन्निर्णेतव्यः' इति । विकृति: कामविकारः । तद्विंशतिवर्षी यमातृकपञ्चदशवर्षीय पुत्र विषयम् (?); वृद्धमातृविषये तदभावान्निर्णयान्तरमाहतुः शङ्खलिखितौ – 'स्वपन्तं पुत्रमाहूय ज्ञातव्यम्' इति । एकेनापि प्रकारेण निर्णयाभावे अभिषिक्तस्य राज्ञो हृदयमेव