________________
१९३२
व्यवहारकाण्डम्
तत्स्यात् प्रकीर्णकम् ॥' इति । प्रकीर्गके विवादपदे ये (४) राजाज्ञाप्रतीघातविशेषे केनचित्कृते राज्ञा स्वयविवादा राजाशोल्लङ्घनतदाज्ञाकरणादिविषयास्ते नृपसम- मन्विष्य भाविते दण्डमाह याज्ञवल्क्यः -ऊनमिति । वायिनः । नृप एव तत्र स्मृत्याचारव्यपेतमार्गे वर्त- अन्यूनानतिरेकेण लेखनस्यादुष्टलक्षणस्य च राज्ञादिष्टस्यामानानां प्रतिकूलतामास्थाय व्यवहारनिर्णयं कुर्यात् । एवं तिक्रमे तदाज्ञाप्रतिघातकत्वेनातिदौष्ट्यादुत्तमसाहसच वदता यो नृपाश्रयो व्यवहारस्तत्प्रकीर्णकमित्यर्थाल्लक्षितं दण्डोऽत्र ग्राह्य इत्यर्थः ।
स्मृच. ३३२ भवति ।
मिता.. (५) आद्येनापिकारेण विरुद्धार्थशिष्टस्य, द्वितीयेन नृपाश्रितो व्यवहारः - राजशासनविपर्यासे पारदार्य- लेखनस्य समुच्चयः।
xवीमि. चौर्यकर्तुमोचने च दण्डः
नृपाश्रितो व्यवहारः-राजपुरुषाणां कर्मकारिणां कार्येष्वपऊन वाऽप्यधिकं वाऽपि लिखेद्यो राजशासनम्।
राधविचारः । श्रोत्रियसत्कारः।। पारदारिकचौरं वा मुश्चतो दण्ड उत्तमः।।
ये राष्ट्राधिकृतास्तेषां चारैत्विा विचेष्टितम । (१) यत्पूर्वप्रकरणेष्वनुक्तं, तत् पूर्वनिर्णीतव्यवहार
साधून संमानयेद्राजा विपरीतांश्च घातयेत् ।। परिपूरणायेदानीमाह- न्यूनमिति । शासनवचनं सर्व
उत्कोचजीविनो द्रव्यहीनान् कृत्वा विवासयेत् । लख्यलक्षणार्थम् । लेखयिता लेखको वा न्यूनातिरिक्तादि
सद्दानमानसत्कारान् श्रोत्रियान् वासयेत्सदा ।। लेख्यदोषकर्ता, रक्षणार्पितं पारदारिकादिकं मोक्तुकाम
नृपाश्रितो व्यवहार:--पीडाकृद्भयः प्रजा रक्षणीया ।
महासाहसिकादिभिः । उत्तमसाहसं दण्ड्यः
चाटतः विश्व. २।२९८ । (२) तत्रापराधविशेषेण दण्डविशेषमाह- ऊन
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषत: || मिति । राजदत्तभमेर्निबन्धस्य वा परिमाणान्न्यूनत्वमा
नृपाश्रितो व्यवहारः - कुल जातिश्रेणिगणजानपदात्मको लोकः
स्वकर्मणि स्थाप्यः प्रतिषिद्धाच्च वारणीयः धिक्यं वा प्रकाशयन् राजशासनं योऽभिलिखति यश्च
कुलानि जाती: श्रेणीश्च गणान् जानपदानपि । पारदारिक चौरं वा गृहीत्वा राज्ञेऽनर्पयित्वा मुञ्चति
स्वधर्माच्चलितान् राजा विनीय स्थापयेत्पथि + ।। तावुभावुत्तमसाहसं दण्डनीयौ।
मिता.
+ प्रकीर्णकत्वेन संगृहीताः केचिद्व्यवहाराः (३) अधुना प्रकीर्णकाख्यं विवादपदं प्रस्तौति-ऊन
अभक्ष्येण द्विजं दूष्य दण्ड उत्तमसाहसम् । मिति। दत्तस्य भूम्यादे राजनिर्दिष्टं यत्परिमाणं तच्छासने
मध्यमं क्षत्रियं वैश्यं प्रथमं शद्रमर्धिकम् ॥ न लिखति, किन्तु ततो न्यूनमधिकं वा यः शासन
कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी। लखनेऽधिकृतः स लिखेत् । यश्चौरादिग्रहणेऽधिकारी चौरं
अङ्गहीनस्तु कर्तव्यो दाप्यश्चोत्तमसाहसम् ॥ पारदारिकमन्यं वा दण्डनीयं गृहीत्वा राजाज्ञामन्तरेण मुश्चत् स उत्तमसाहसं दण्डनीयः ।
अप. । ( न्यूनं ) चौर (चौरौ ); सेतु. ३०७ विचिवत् ; समु. १६५
मितावत्. (१) यास्मृ. २।२९५; अपु. २२७।६३-४ दारिकचौरं x शेषं मितावत् । वा ( जायिकचौरौ च): २५८।७४; विश्व. २।२९८ ऊनं ___ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च राजनीतिकाण्डे वाऽप्य (न्यूनमभ्य ) चौरं ( चौरौ); मिता. वाऽप्य (वाऽभ्य); | संग्रहीष्यते। अप. २१२९४ लिखेद्यो (यो लिखेद् ) चौरं (चौरी); व्यक. = व्याख्यासंग्रहः स्थलादिनिर्देशश्च दण्डमातृकाप्रकरणे १२२ चौरं (चौरी) यमः; स्मृच. ३३२ वाऽप्य (वाऽभ्य) (पृ. ५८४ ) द्रष्टव्यः । चौर ( चौरी); विर. ३६९ व्यकवत् ; पमा. ५८० ऊनं + अत्र याज्ञवल्क्येन अन्यप्रकरणेषु अनुक्तोऽध्यायान्ते चोक्तो (न्यून ) शेष मितावत् ; विचि. १६२ ऊनं (न्यून ) लिखेद्यो | व्यवहारः संगृहीतः । व्याख्यानादिकं च तत्तत्प्रकरणे द्रष्टव्यम् । (लिखतो) चौरं (चौरान ); दवि. २६५ लिखेद्यो (लिखतो) + व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ. चौरं वा (चौराणां): ३३६ चौरं वा (चौरी च) उत्त.; १६३६ ) द्रष्टव्यः । वीमि.; व्यप्र. ५६९ पमावत् ; व्यम.१०९ व्यकवत् ; विता. व्याख्यासंग्रहः रथलादिनिर्देशश्च रतेयप्रकरणे (पृ. ८२७ ञ्चतो (ञ्चते) शेषं मितावत् ; राकौ. ४९४ ऊन् १७३२-३) द्रष्टव्यः ।