________________
व्यवहारकाण्डम् प्रतिसमानयेत् । ततः पूर्वस्याह्नः प्रचारं रात्रौ स्यात् । शुद्धं परिवांसयतः पूर्वः साहसदण्डः। निवासं च आ ग्रहणादिति अनुयुञ्जीत । तस्याप- शङ्कानिष्पन्नं उपकरणमन्त्रिसहायरूपवैयापृत्यसारप्रतिसंधाने शुद्धः स्यात् । अन्यथा कर्मप्राप्तः । करान् निष्पादयेत् । कर्मणश्च प्रवेशद्रव्यादानांश- त्रिरात्रादूर्ध्वमग्राह्यः शङ्कितकः, पृच्छाभावा- | विभागैः प्रतिसमानयेत् । दन्यत्रोपकरणदर्शनात् । ..
एतेषां कारणानां अनभिसंधाने विप्रलपन्तम__ अचोर चोर इत्यभिव्याहरतश्चोरसमो दण्डः, चोरं विद्यात् । दृश्यते ह्यचोरोऽपि चोरमार्गे चोरं प्रच्छादयतश्च । ।
यदृच्छया संनिपाते चोरवेषशस्त्रभाण्डसामान्येन __ वाक्याकर्मानुयोग इति सत्रम् । वाक्येन कर्मणा च गृह्यमाणो दृष्टः चोरभाण्डस्योपवासेन वा यथा शङ्काभिगृहीतस्य अनुयोगोऽभिधीयत इति सूत्रार्थः । हि माण्डव्यः कर्मक्लेशभयादचोरः 'चोरोऽस्मि' शङ्कादिलिङ्गानां व्यभिचारसंभवाद् वस्तुतोऽचोरस्यापि | इति ब्रुवाणः । दण्डभयादिनानृतवादित्वदर्शनाच्च चोरत्वनिर्णयाय | तस्मात् समाप्तकरणं नियमयेत् । वाक्यकानुयोगः प्रस्तूयते ।
मन्दापराधं बालं वृद्धं व्याधितं मत्तमुन्मत्तं मुषितसंनिधाविति । चोरहृतधनस्य जन
मुत्पिपासाध्वक्लान्तमत्याशितमामकाशितं दुर्बलं वा बाह्यानां अभ्यन्तराणां च संनिधौ, साक्षिणं, अभिशस्तस्य न कर्म कारयेत् । शङ्काभिगृहीतस्य, देशं, जाति, गोत्रं, नाम, कर्म, चोरेणाभिशस्त इति । चोरेणान्यश्चोर इत्युक्तः, वैरसारं धनं, सहायं निवासं चेत्येतान् देशादीन् अष्टौ, द्वेषाभ्यां अपदिष्टकः वैरण द्वेषेण च निमित्तेन कृताभिअनुयुञ्जीत । तांश्चेति । अभिशस्तदेशादीन् , अपदेशैः शंसन इति विभावितश्चेत्, शुद्धः स्यात् । शुद्धं, निमित्तैरुपपत्तिभिः, प्रतिसमानयेत् पर्यालोचयेत् सुष्ठु परिवासयत: अमोचयतः प्रदेष्टुः, पूर्वः साहसदण्डः । न वेति । तत इति । पश्चात् , पूर्वस्य अह्नः प्रचारं,
| शङ्कानिष्पन्नमिति । शङ्कागृहीतं, उपकरणादीन् रात्री निवासं च शयनं च, आ ग्रहणात् यावदभिशस्त
पञ्च, निष्पादयेत् पृष्ट्वा साधयेत् । तत्र रूपं लोग्नं, ग्रहणकालं, इत्यनुयुञ्जीत अनुयोगोचितेन प्रकारेण
शेषं प्रतीतम् । कर्मणश्च प्रवेशेत्यादि । चौर्यार्थ द्रव्यपृच्छेद् , अभिशस्तम् । तस्य अभिशस्तस्य, अपसार
रक्षागृहे केन केन प्रवेशः कृतः केन द्रव्यं गृहीतं कस्य प्रतिसंधाने अपराधापसरणकारणोपलब्धौ, शुद्धः स्याद् , कियानंशविभागः इति प्रवेशादिप्रश्स्तत्त्वं विचारयेत् । अभिशस्त: । अन्यथा कर्मप्राप्तः कृतापराधः ।
___एतेषां कारणानामिति । उक्तानां चोरत्वसाधकानां, त्रिरात्रायमिति । तिसूषु रात्रिषु अतीतासु, | अनभिसंधाने अपरिचिन्तने, विप्रलपन्तं भयादिना शङ्कितकः, अग्राह्यः ग्रहीतुं योग्यो न भवति, कस्मात् ,
विरुद्धवाचिनमपि, अचोरं विद्यात् । किमर्थ परीक्षापृच्छाभावात् मोषणदिवसपूर्वदिवसादिचरितस्य विस्मृति
यत्नो महानुपदिश्यत इत्यत्राह - दृश्यते हीत्यादि । संभवेन प्रश्नायोगात्, अन्यत्रोपकरणदर्शनात् मोषण
चोरभाण्डस्योपवासेन मुष्टद्रव्यस्य समीपस्थित्या। साधनानामचोरगृहेषूपलम्भसंभवाच्च ।
माण्डव्य: आणिमाण्डव्यो नाम महर्षिः। स किलाचोर अचोरमिति । तं, चोर इति अभिव्याहरतः
एवं राजपुरुषताडनादिक्लेशभीत्या चोरमात्मानं वदन् प्रदेष्टादेः, चोरसमो दण्डः । चोरं प्रच्छादयतश्च तं अचोर | विनैव परीक्षां तं चोरं मन्यमानेन राज्ञा शूलमारोपित इत्यभिव्याहरतश्च, अथवा चोरं गहान्तरवस्थाप्याप्रकाश- इति महाभारते कथानुसंधेया । यतश्च, चोरसमो दण्डः ।
श्रीम.
तस्मादिति अदण्ड्यदण्डप्रणयनं मा प्रसाङ्क्षीदिति चोरेणाभिशस्तो वैरद्वेषाभ्यामपदिष्टकः शुद्धः |
हेतोः, समाप्तकरणं सम्यग् बहुप्रकारपरीक्षावधारितापराधं, (१) कौ. ४८.
नियमयेत् दण्डयेत् ।