________________
१६९८
व्यवहारकाण्डम् सनप्रयोगस्य निदिध्यासनादिवदार्षत्वेनाविवक्षितत्वात् ।। यश्चापि धर्मसमयात्प्रच्युतो धर्मजीवनः । धनमिति परकीयमिति ज्ञात्वेति शेषः।
दण्डेनैव तमप्योषेत्स्वकाद्धर्माद्धि विच्युतम् ।। इहापि मनुष्यमारणप्रकरणपरिसमाप्तिनिरुक्तन्यायाद् ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने । यथा तथेति श्रवणाच्च स्तेनद्रव्यकेतुस्तत्परिग्रहीतुश्च शक्तितोऽनभिधावन्तो निर्वास्याः सपरिच्छदाः ।। स्तेनत्वातिदेशमात्रमेव, वास्तवस्य स्तेयस्याभावात् । -(१) शक्तौ सत्यामालस्यादिना । ते निर्वास्याः । तदपि तदुक्तदण्डप्राप्त्यर्थमेव प्रकरणात्, न तु प्राय- ये तु चौरैः कृतसंकेतास्तेषां पूर्वत्र वध उक्तो घातयेदिति। श्चित्ताद्यतिदेशपरम् । अतः स्तेनहस्ताद्ब्राह्मणस्वमपि परिच्छदो गवाश्वादिः । तदपि निर्वास्येनापहर्तव्यं, नाससुवर्ण क्रीत्वा गृहीत्वा वा महापातकित्वं न भवतीति परिच्छदः हर्तव्यो धनं तु हर्तव्यम् ।
मेधा. ध्येयम् ।
दवि. ८४
(२) तटाभने सेत्वादिभने। हिताभङ्ग इति (५) अदत्तमादातुं शीलं यस्य सोऽदत्तादायी तस्य
क्वचित्पाठः । हिता नदीमध्यसेतुः। पथि मोषादि य ज्ञाद्यर्थधनखत्वानुत्पत्तेरिति भावः । मच. चौर्यसाहसादि तेषां मर्षणे सहने। . . मवि. (६) अदत्तादायीति स्तेनसाहसिकयोर्ग्रहणम् । नन्द.
(३) ग्रामलुण्ठने तस्करादिभिः क्रियमाणे, हिताभङ्गे राष्टेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् । जलसेतभङ्गे जाते । 'क्षेत्रोत्पन्नसस्यनाशने वृतिभङ्गे च' अभ्याघातेषु मध्यस्थान् शिष्याच्चौरानिव द्रुतम् ॥ इति मेधातिथिः । पथि चौरदर्शने तन्निकटवर्तिनो (१) कृतौ (१) सामन्तान् समीपवासिनः, चोदितान् यथाशक्ति ये रक्षां न कुर्वन्ति ते शय्यागवाश्वादिआहूतान् । अभ्याघातेषु चोरैः क्रियमाणेषु घातेषु । परिच्छदसहिता देशानिर्वासनीयाः।
ममु. मध्यस्थान् उदासीनतया स्थितान् । . मवि. रोज्ञः कोषापहर्तश्च प्रतिकूलेषु च स्थितान् । (२) ये राष्टेषु रक्षानियुक्ताः, ये च सीमान्तवासिनः
__ घातयेद्विविधैर्दण्डैररीणां चोपजापकान् ।। क्रूराः सन्तः चौर्योपदेशे मध्यस्था भवन्ति तान् चौरवत् क्षिप्रं दण्डयेत् ।
___ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च साहसप्रकरणे (पृ.
ममु. (३) राष्ट्राधिकृतान् ग्रामवासिनः, देशितान् प्रामा
1 १६२०) द्रष्टव्यः । दिरक्षार्थमादिष्टान् , प्रजानां चौरादिभिरुपहतेषु क्रिय
। (१) मस्मृ. ९।२७४ 'तोऽन (तो ना ) [हिताभङ्गे
। ( इडाभङ्गे, तडागभङ्गे, सेतुभङ्गे ). Noted by Jha ]; माणेषु मध्यस्थान् उपेक्षकान् चौरबद्दण्डयेदिति
अप. २१२७६ हिता ( हिडा); व्यक. ११८; मवि. वाक्यार्थः ।
विर. ३४१
हिता ( तटा ) भिदर्शने ( दिमर्षणे ); विर. ३४१; विचि. (४) अभ्याघातेषु चोरादपहृतद्रव्येषु चोरघातकेषु १४६: बाल. २१२७६ तोऽन (तो ना); सेतु. २४९ वा, मध्यस्थान् चोरोऽपि न चोरोऽयमिति वादिनः । उनभि ( न हि); समु. १५२ हिता (हिडा) मोपाभिद
मच. (चोराभिम ) शक्तितोऽन ( शक्तास्त्वन ); विव्य. ५३ षाभि (१) मस्मृ. ९।२७२ [राष्टेषु रक्षाधि ( राष्टे पुरे वाधि) | (पादि). द्रुतम् ( द्रुतान् ) Noted by Jha ]; अपु. २२७।५२ (२) मस्मृ. ९।२७५ [ प्रतिकूलेषु च (प्रातिकूल्येष्वव, ( राष्टेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् ) एतावदेव प्रतिकूलेषु वा, प्रतिकूल्येष्वव ) घात.....कान् ( अरीणामुपअप. २।२७६ रक्षा (राष्ट्रा ) ध्याच्चौ (ष्यांश्चौ ); व्यक. धावतो घातयेद्विविधैर्वधैः) Noted by Jha ]; मिता. ११८ रक्षाधिकृतान् (राष्ट्राधिकामान् ); विर. ३४१ रक्षा २३०२ जाप ( कार); अप. २।२८२; व्यक. १२२ घु (राष्ट्रा) चोदि (देशि) घाते (गते); विचि. १४६ चोदि | च (ऽथवा ) चोप ( चाप ); विर. ३६७ हर्तृ (हन्तुं) षु च ( देशि ) घाते ( गते ) रानिव ( रमवि); दवि. ८३ चोदि । ( ष्वव ) [ ररीणां (वीराणां ) Noted by Jha ]; ( देशि) निव द्रुतम् (निवेश्वरः ); बाल. २।२७६, सेतु. | पमा. ५८१ रराणा....कान् (हरत् सवस्वमव
पमा.५८१ ररीणां....कान् (हरेत् सर्वस्वमेव च ); विचि. २४९ चि ( दि ) चोदि ( देशि ) रानिव ( रमिव ); समु. १६० राश ( राज ) हर्तृ ( हनूं) षु च ( वव ); व्यनि. १५२ रक्षा ( राष्ट्रा ) श्चैव चोदि (श्च यथोदि); विम्य. ५२. । १ कर्तव्यो.