________________
ऋषिक्रमेण विषयानुक्रमणिका
पारुष्ये दोषराहित्यदण्डभाक्त्वविचारः पञ्चप्रकारै- |
. परिशिष्टम् ... स्तत्रापकृतविचारश्च १८२५-८. हीनवर्णकृते ब्राह्मण- निर्णयकृत्यम्विषये दण्डपारुष्ये दण्डविधिः १८२८-९. राजनि पराजितदण्डविचारः१९६८... दण्डपारुष्ये दण्डः; अज्ञखकीयकृतापराधे तत्प्रभोर्दण्डविचारः; अप्रकाशदण्डपारुष्ये परीक्षाविधिः१८२९-३०. |
गरुष्ये परीक्षाविधि:१८२९-३०. पशुनाशे व्यवस्था १९७६. . . . स्त्रीसंग्रहणम्
सीमाविवादःसंग्रहणलक्षणानि १८८०-८१. संग्रहणदोषप्रतिप्रसवः |
बलाद्भूमिर्न हव्या १९७६. १८८१. वर्णभेदेन संग्नहणे दण्डविधिः १८८२. कन्या
स्त्रीपुंधर्माःदूषणे वर्णभेदेन दण्डविधिः; दास्यादिसाधारणस्त्रीगमने
कन्यादानकालः; चतुःस्वैरिणीदोषतारतम्यम् : प्रोषित
भर्तृकशूद्रावृत्तम् १९७८. दोषविचारः १८८३. अन्त्यजपशुवेश्यागमने दण्डविधिः; अगम्यागमने प्रायश्चित्तं राजदण्डो वा १८८४.
बृहस्पतिः द्यूतसमाह्वयम्- ..
साहसम्
साहसनिरुक्तिः; पञ्च त्रयश्च साहसप्रकाराः, तत्र द्यूतसमाययोर्लक्षणम् १९१०. सभिकेन द्यते वृत्त्यर्थ
दण्डविधिश्च; साहसस्तेयं तत्र दण्डश्च १६४५-६. साहग्राह्याः पणांशाः, राज्ञे पणांशदानं च; सभिकरहितं तं,
सिकवधदण्डविचारः; साहसिका राज्ञा नोपेक्षणीया:: तत्रापि राज्ञा पणांशो ग्राह्यः अक्षयूते जयपराजयलक्षणम् :
साहसिकघातकतत्सहायाः तद्दण्डश्च १६४६-७. अविद्यूते जयपराजयनिर्णयोपायः; कितवसभिकयोः परस्परं
ज्ञातघातकाद्यन्वेषणविधिः १६४७. आत्महत्यादोषः: इतिकर्तव्यता १९११. राजानधिकृतद्यूते दण्डः अला
निमित्तविशेषे साहसानुज्ञा; साहसकल्पदोषाः १६४८. भश्च; पणपरिकल्पनं कचित् कृताकृतम् १९१२. कित
स्तेयम्वात् सभिको पोशातिरिक्तं विशेषेण न गृह्णीयात् ; द्यूते
स्तेनप्रकाराः १७५७-८. प्रकाशतस्करदण्डाः मिथ्याचारिणां दण्डविधिः १९१३.
१७५८-६०. अप्रकाशतस्करदण्डाः ; चौरान्वेषणम् प्रकीर्णकम्
१७६०. स्तेयदोषप्रतिप्रसवः १७६१. प्रकीर्णकपदस्य लक्षणं, तद्भेदाश्च १९३३-५. राज्ञा
वाक्पारुष्यम्चतुर्वर्णाश्रमो लोक: स्वकर्मणि स्थाप्यः प्रतिषिद्धाच । पारुष्यभेदाः; वाक्पारुष्यप्रकाराः १७८८.९. समानिवारणीयः; श्रुतिस्मृतिन्यायाविरोधिराजशासनं प्रवर्तन
| समजातिगुणकृतवाक्पारुष्येषु दण्डाः १७८९-९०. निवर्तनात्मकम् : कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न असमवर्णकृतवाक्पारुष्ये दण्डाः: शद्रकृतद्विजक्षेपधर्मोंहरणीयानि १९३५. राजशासनं लोकै तिक्रमणीयम्;पदेशादौ दण्डाः: वाक्पारुष्यप्रकरणोपसंहारः १७९०. राजदण्डप्रयोजनम् ; राजशासनप्रामाण्यम् ; देवकार्यकर
| दण्डपारुष्यम्णात् देवतामयो राजा, तस्य कर्तव्यानि; ब्राह्मणसेवा
___दण्डपारुष्यलक्षणम् ; वाक्पारुष्यापेक्षया दण्डपारुराजधर्मः: ब्राह्मणस्य विशेषाधिकाराः १९३६. आपदि
ष्यस्य दण्डविधौ विशेषः; विविधदण्डपारुष्येषु समाधिकब्राह्मणवृत्तिः १९३७-९. ब्राह्मणस्य वृत्ति: राजप्रति
विषयेषु दण्डविधिः १८३०-३१. दण्डपारुष्येण ग्रहेण प्रशस्ता; राजधनप्रशंसा १९३९-४०. अष्टौ
पीडकः पीडापरिहारव्ययं अपहृतं च दाप्यः; पीडिमङ्गलानि १९४०.
ताय दण्डदानं राशे च; पशुपीडायां दण्डविधिः बालानाथधननिधिनष्टापहृतव्यवस्था
शद्रकृते द्विजातिविषयके दण्डपारुष्ये दण्डविधिः; परनिधिव्यवस्था; प्रनष्टास्वामिकधनव्यवस्था; धने | स्पर दण्डपारुष्ये कृते नीचकृते च विशेषतः दोषराहिचोरहते व्यवस्था १९६१.
त्यदण्डभाक्त्वदण्डदापयितृविचारः १८३१-२. अप्र