________________
साहसम्
१६१९
इति सूत्रार्थः। पूर्वाध्याये वधः प्रस्तुतः । स कस्मिन्नप- | उपकरणदाने अग्निदाने मन्त्रदाने वैयापत्यकर्मणि कैङ्कर्यराधे कीदृशः कर्तव्य इत्येतदिहाभिधीयते । कलहे नत करणे च, उत्तमो दण्डः। परिभाषणमविज्ञाने । हिंस्रस्तेना इत्यादि । मृते अर्थाच्छस्त्रादिप्रहृते ।, समुत्थानव्ययश्च इत्यपरिज्ञानाद् भक्तदानादौ उपालम्भ: दण्डः। हिंस्रचिकित्सनादिव्ययश्च ।
स्तेनानां असमन्त्रं पुत्रदारं सहमन्त्रणरहितान् पुत्रान् दारां__ शस्त्रेणेति । तेन प्रहरतः, उत्तमो दण्डः । मदेन बल- श्च, विसृजेद् निरपराधत्वात् । समन्त्रं पुत्रदारं, आददीत दण, प्रहरतः, हस्तवधः। मोहेन क्रोधेन, प्रहरत:, द्वि- अपराधित्वेन गृहीत्वा दण्डयेत् । राज्यकामुकमित्यादि । शत: पणशतद्वयदण्डः । वधे कृते सति, वध: हन्तुः। प्रहा- अटव्यमित्रोत्साहकं अटवीचराणां पुलिन्दादीनां अमिरेणेत्यादि। भैषज्येन औषधेन, गर्भ पातयत इति संब- त्राणां उत्साहजनकम् । दुर्गराष्ट्रदण्डकोपकं दुर्गराष्ट्रध्यते। परिक्लेशेन कृच्छ्रकानुष्ठापनेन ।
वासिनां सेनायाश्च कोपोत्पादकम् । शिरोहस्तप्रादीपिकं प्रसभेत्यादि । प्रसभस्त्रीपुरुषघातक: बलात्कारेण स्त्रियाः
घातयेत् शिरसि हस्ते च दीपितप्रदीपं कृत्वा मारयेत् । पुरुषस्य वा घातक: प्रसभाभिसारक: स्त्रीहठाभिसरण
ब्राह्मणं तमः प्रवेशयेदिति । राज्यकामुकादिश्चेद् ब्राह्मणः कर्ता प्रसभनिग्राहक: बलाजानपदकर्णनासादिच्छेदकर्ता तं तमोगृहं प्रवेशयेदपुनर्निर्गमाय । अवघोषक: 'हरिष्यामि हनिष्यामि' इत्येवमवघोषणकर्ता मातृपित्रित्यादि । अत्वशिरःप्रादीपिकं घातयेत् अवस्कन्दक: बलानगरपामादेद्रव्यापहारक: उपवेधकः त्वग्वियोजिते शिरस्यनिं दीपयित्वा मारयेत् । तेषामाक्रोशे भित्तिसंधिच्छेदनेन चौर्यकर्ता इत्येतान् , पथिवेश्मप्रतिरोध- मात्रादीनां निन्दने। अङ्गाभिरदने नखादिना कान् पान्थविश्रमशालापानीयशालयोश्चौर्यकारकान् , राज- मात्राद्यङ्गविलेखने, तदङ्गाद् मोच्यः करादिकमङ्गं यत् हस्त्यश्वरथानां राजसंबन्धिनां गजाश्वसहितानां रथानां तेषां विलेखितं तेनाङ्गेन विलेखनकर्ता वियोज्यः। यदृच्छहिंसकान्, स्तेनान् वा तेषामेव चोरान् वा, शूलान् या पुरुषवधे पशुयथचौर्ये चाक्लेशमारणं दण्ड इत्याह-- वध्यारोपणशस्त्रविशेषान् आरोहयेयुः। आरोपयेयुरिति यदृच्छाघात इत्यादि । यथमानमाह-दशावरमित्यादि । कचित् पाठः। यश्चैनानित्यादि। एतान् शूलारोपणमारि
श्रीम. तान् ।
उदकधारणं सेतुं भिन्दतस्तैत्रवाप्सु निमज्ज'हिंस्रस्तेनानां भक्तवासोपकरणाग्निमन्त्रदानवैया- नम् । अनुदकमुत्तमः साहसदण्डः । भग्नोत्सृष्टकं प्रत्यकर्मसूत्तमो दण्डः । परिभाषणमविज्ञाने । मध्यमः । विषदायकं पुरुषं स्त्रियं च पुरुषघ्नीमपः हिंस्रस्तेनानां पुत्रदारमसमन्त्रं विसृजेत् , समन्त्र- प्रवेशयेदगर्भिणीम् । गर्भिणी मासावरप्रजाताम् । मादद्दीत । राज्यकामुकमन्तःपुरप्रधर्षकमटव्यमित्रो- पतिगुरुप्रजाघातिकां अग्निविषदां संधिच्छेदिकां त्साहकं दुर्गराष्टदण्डकोपकं वा शिरोहस्तप्रादीपिकं वा गोभिः पादयेत् । घातयेत् । ब्राह्मणं तमः प्रवेशयेत् । । विवीतक्षेत्रखलवेश्मद्रव्यहस्तिवनादीपिकमग्निना मातृपितृपुत्रभ्रात्राचार्यतपस्विघातकं वा त्वक्छिरः- दाहयेत् । राजाक्रोशकमन्त्रभेदकयोरनिष्टप्रवृत्तिकस्य प्रादीपिकं घातयेत् । तेषामाक्रोशे जिव्हा- ब्राह्मणमहानसावलेहिनश्च जिह्वामुत्पाटयेत् । प्रहरच्छेदः । अङ्गाभिरदने तदङ्गान्मोच्यः। यह- णावरणस्तेनमनायुधीयमिषुभिर्घातयेत् । आयुधीच्छाघाते पुंसः, पशुयूथस्तेये च शुद्धवधः । यस्योत्तमः । मेढ़फलोपघातिनस्तदेव छेदयेत् । दशावरं च यूथं विद्यात् ।
| जिह्वानासोपघाते संदंशवधः। हिंस्रस्तेनानामिति । हिंस्राणां स्तेनानां च, भक्तवासो- | एते शास्त्रेष्वनुगताः क्लेशदण्डा महात्मनाम् । पकरणानिमन्त्रदानवैयापृत्यकर्मसु भक्तदाने बासस्थानदाने | अक्लिष्टानां तु पापानां धर्म्यः शुद्धवधः स्मृतः ॥ (१) कौ. ४।११.
श्रीम.
___ (१) कौ. ४।११.