________________
१६१८
व्यवहारकाण्डम्
प.
.
वर्णोत्तमानां गुरूणां च हस्तपादलङ्घने राजद्विष्ट आदिशत: राज्ञोऽनिष्टं मरणपरचक्राक्रमणादिकं राजयानवाहनाचारोहणे चैकहस्तपादवधः सप्तशतो भविष्यत् कथयतो दैवज्ञादेः, द्विनेत्रभेदिनश्च, योगावा दण्डः ।
अनेनान्धत्वं अन्धङ्करणौषधयुक्ताञ्जनलेपेनान्ध्यजननं, ___ शूद्रस्य ब्राह्मणवादिनो देवद्रव्यमवस्तृणतो
अष्टशतो वा दण्डः निष्क्रयार्थः। राजद्विष्टमादिशतो द्विनेत्रभेदिनश्च योगाञ्जनेना- चोरमित्यादि। मोक्षयत: बन्धनान्मोचयतः। सहिरण्यं न्धत्वमष्टशतो वा दण्डः ।
अपहरत: अलङ्कारेण सहितं यथा भवति तथा हरतः। चोरं पारदारिकं वा मोक्षयतो राजशासन- कूटव्यवहारिण: धूपितरञ्जितादिकपटस्वर्णव्यवहर्तुः। विमूनमतिरिक्तं वा लिखतः कन्यां दासी वा मांसविक्रयिणश्च अभक्ष्यं सृगालादिमांस विक्रेतुश्च । वामसहिरण्यमपहरतः कटव्यवहारिणो विमांसविक्रयि- | हस्तद्विपादवध: सव्यहस्तच्छेदनं पादद्वयच्छेदनं च। णश्च वामहस्तद्विपादवधो नवशतो वा दण्डः । देवेत्यादि । देवसंबन्धिपश्वादिनवकहर्तुः, उत्तमो मानुषमांसविक्रये वधः ।
दण्डः । शुद्धवधो वा अक्लेशमारणं वा। देवपशुप्रतिमामनुष्यक्षेत्रगृहहिरण्यसुवर्णरत्न- प्रान्ते श्लोकावाह - पुरुषमित्यादि। प्रदेष्टा, राज्ञश्च, सस्यापहारिण उत्तमो दण्डः शुद्धवधो वा। | प्रकृतीनां अमात्यादीनां च, अन्तरास्थित: मध्यस्थः सन् , पुरुषं चापराधं च कारणं गुरुलाघवम् । पुरुषं च, अपराधं च, कारण च, गुरुलाघवं पुरुषादिअनुबन्धं तदात्वं च देशकालौ समीक्ष्य च ॥ गौरवलाघवं, अनुबन्धं आयतिं, तदात्वं च तत्कालफलं उत्तमावरमध्यत्वं प्रदेष्टा दण्डकर्मणि ।
च, देशकालौ च, समीक्ष्य पर्यालोच्य, दण्डकर्मणि उत्तमाराज्ञश्च प्रकृतीनां च कल्पयेदन्तरास्थितः ॥ वरमध्यत्वं उत्तमत्वं प्रथमत्वं मध्यमत्वं च कल्पयेत् । अननुज्ञातप्रवेशस्य दुर्ग प्रविशतः, प्राकारच्छिद्रान्नि
श्रीमू. क्षेपमपहृत्यापसरत इत्यनयोः, कन्धरावधः अर्थात्
शुद्धश्चित्रश्च दण्डकल्पः पादपश्चाद्भागगतसिराद्वयच्छेदनं दण्ड: द्विशतपणो वा शुद्धश्चित्रश्च दण्डकल्पः । कलहे नतः पुरुषं निष्क्रय इत्याह-दुर्गमित्यादि । चक्रयुक्ताभित्यादि । चित्रो घातः । सप्तरात्रस्यान्तः मृते शुद्धवधः धनयुक्तां शस्त्रयुक्तां वा । कूटकाकण्यक्षारलाशलाका- पक्षस्यान्तरुत्तमः । मासस्यान्तः पञ्चशतः समुहस्तविषमकारिण इत्यादि । काकण्यक्षादयो चूतसमाह्वये स्थानव्ययश्च । उक्ताः । कूटकाकण्यक्षादिकारिणः हस्तविषमं हस्त
| शस्त्रेण प्रहरत उत्तमो दण्डः । मदेन हस्तकौशलात् काकण्यक्षादिचारवैषम्यकरणं तत्कारिणश्च ।
वधः । मोहेन द्विशतः ।, वधे वधः। प्रहारेण स्तेनपारदारिकयोरिति । साचिव्यकर्मणि साहाय्य-गर्भ पातयत उत्तमो दण्डः। भैषज्येन करणे । स्त्रियाः संगृहीतायाश्चेति चकारात् साचिव्य- मध्यमः। परिक्लेशेन पूर्वः साहसदण्डः । कर्तुर्जनस्य च । द्विगुणः सहस्रपणः ।
प्रसभस्त्रीपुरुषघातकाभिसारकनिग्राहकावघोषकाव. महापशुमित्यादि । महापशुर्गवाश्वमहिषादिः। प्रेतभाण्डं स्कन्दकोपवेधकान् पथिवेश्मप्रतिरोधकान् राजशवमुखपटादिकम् । द्विपादवध: चरणद्वयच्छेदनम्। हस्त्यश्वरथानां हिंसकान् स्तेनान् वा. शुलानारो
वर्णोत्तमानामित्यादि । हस्तपादलङ्घने हस्तेन पादेन हयेयुः । यश्चैनान् दहेद अपनयेद्वा स तमेव वा ताडने। एकहस्तपादवध: एकस्य हस्तस्य पादस्य च दण्डं लभेत, साहसमुत्तमं वा । छेदनम् ।
1. शुद्धश्चित्रश्च दण्डकल्प इति सूत्रम् । शुद्ध: अक्लेशशदस्य बाणानि नि। बादापोरन मारणं चित्र: क्लेशमारणं इति द्विप्रकारो दण्डविधिरुच्यत वादिनः शूद्रस्य, देवद्रव्यं अवस्तृणत: अवच्छाद्यापहरतः, (१) कौ. ४.११.
य