________________
साहसम्
१६१७
संवत्सरेणेति । पतितेन सह, याजनाध्यापनात्, यौनाद् । चतुष्पञ्चाशत्पणो दण्ड: । द्वितीये अपराधे, पणस्य विवाहसंबन्धाच्च, समाचरन् व्यवहरन् , संवत्सरेण वर्षेणै- छेदनं पणशब्देन व्यवहारसाधनाङ्गुलिलक्षणात् सर्वाकेन, पतति । तैश्च पतितसंसर्गपतितैश्च, समाचरन् गुलिच्छेदनं, शत्यो वा दण्ड: शतपणो वा निष्क्रयः। व्यवहरन् , अन्योऽपि, संवत्सरेण पतति । श्रीम. | तृतीये अपराधे, दक्षिणहस्तवध:, चतुःशतो वा दण्ड: एकागवधनिष्क्रयः
| निष्क्रयरूपः । चतुर्थेऽपराधे, यथाकामी वध: शुद्धश्चित्रो
वा यथेच्छम् । एकाङ्गवधनिष्क्रयः । तीर्थघातग्रन्थिभेदोर्ध्वकराणां प्रथमेऽपराधे संदंशच्छेदनं. चतुष्पश्चाश
| पञ्चविंशतीत्यादि । पञ्चविंशतिपणावरेप पञ्चविंशतिपणो वा दण्डः । द्वितीये छेदनं पणस्य शत्यो पणाधस्तनमूल्येषु । हिंसायां वा अर्थात् कुक्कुटादीनाम् । वा दण्डः । तृतीये दक्षिणहस्तवधश्चतुःशतो वा
अर्धदण्डाः सप्तविंशतिपणात्मका: । पाशजालकूटावदण्डः । चतुर्थे यथाकामी वधः।
पातेष्वित्यादि । पाश: कर्णिका, जालं आनाय:, कूटाव
पात: तृणादिच्छन्नो मृगपातनार्थो गर्त:, इत्येतेषु । तच्च पञ्चविंशतिपणावरेषु कुक्कुटनकुलमा रश्व
तावच्च दण्ड: अपहृतं च अपहृतसममन्यच्चेति द्वितयं सूकरस्ते येषु हिंसायां वा चतुष्पञ्चाशत्पणो दण्डः ,
दण्डः । नासाग्रच्छेदनं वा। चण्डालारण्यचराणामर्धदण्डाः । पाशजालकूटावपातेषु बद्धानां मृगपशु- मृगद्रव्यवनादित्यादि । मृगवनात् चन्दनादिपण्यपक्षिव्यालमत्स्यानामादाने तुच्च तावच्च दण्डः। द्रव्यवनाच्च । बिम्बविहारमृगपक्षिस्तेये, बिम्बो नानावर्णः - मृगद्रव्यवनान्मृगद्रव्यापहारे शत्यो दण्डः ।
कृकलास:, विहारमृग: क्रीडामृगः कृष्णसारादि:, विहारबिम्बविहारमृगपक्षिस्तेये हिंसायां वा द्विगुणो |
पक्षी शुकादि:, तेषां स्तेये । दण्डः ।
कारुशिल्पिकुशीलवतपस्विनामित्यादि । कारु: स्थूल___ कारुशिल्पिकुशीलवतपस्विनां क्षुद्रकद्रव्यापहारे शिल्पकारी, शिल्पी सूक्ष्मशिल्पकर्ता, कुशीलव: चारणः, शत्यो दण्डः । स्थलकद्रव्यापहारे द्विशतः । तपस्वी तापस:, एतेषाम् । कृषिद्रव्यापहारे हलादिचौर्ये । कृषिद्रव्यापहारे च।
श्रीमू. . एकाङ्गंवधनिष्क्रय इति सत्रम् । एकाङ्गं हस्त: पाद: दुर्गमकृतप्रवेशस्य प्रविशतः प्राकारच्छिद्राद्
अङगुलि: कर्ण इत्येवमादि तस्य वध: छेदनं एकाङ्ग- वा निक्षेपं गृहीत्वाऽपसरतः कन्धरावधो, द्विशतो वध: तद्युक्तो निष्क्रयः तत्प्रतिनिधिर्धनदण्ड: एकाङ्ग- | वा दण्डः । चक्रयुक्तां नावं क्षुद्रपशुं वाऽपहवधनिष्क्रयः सोऽभिधीयत इति सूत्रार्थः । पूर्वाध्याये रत एकपादवधः त्रिशतो वा दण्डः । कूटकाक'शारीरमेव दण्डं भजेत, निष्क्रयद्विगुणं वा' इत्युक्तम्।। ण्यक्षारलाशलाकाहस्तविषमकारिण एकहस्तवधः, कस्मिन्नपराधे शारीरदण्डः, स कस्याङ्गस्य, कियान् वा चतुःशतो वा दण्डः । तस्य निष्कय इत्येतत्तु नोक्तम् । तदिह प्रतिपाद्यत इति स्तनपारदारिकयोः साचिव्यकर्मणि स्त्रियाः संगतिः। ..
संगृहीतायाश्च कर्णनासाच्छेदनं, पञ्चशतो वा तीर्थघातग्रन्थिभेदोर्ध्वकराणामिति । तीर्थघातः तीर्थ दण्डः । पुंसो द्विगुणः । वस्त्राद्यपहा ग्रन्थिभेदः बन्धच्छेत्ता संधिच्छेदको वा ऊर्ध्वकर: पुटच्छेदकः गृहोलपटलादौ प्रवेशद्वारकृद् वा
महापशुमेकं दासं दासी वाऽपहरतः प्रेतएषां त्रयाणां, प्रथमे, अपराधे, संदंशच्छेदनं कनिष्ठिका
भाण्डं वा विक्रीणानस्य द्विपादवधः, षट्छतो गुष्ठयोश्छेदनं, दण्डः । वा अथवा संदंशच्छेदाभावपक्षे, | वा दण्डः । (१) कौ. ४।१०.
(१) कौ. ४।१०.