________________
व्यवहारकाण्डम्
।
पयत्।
नामन्यतमं . वा रोषस्थानम् । रोषनिमित्तो अनुयुञ्जीत संयोगं निवासं वासकारणम् ।। घातः।
कर्म च व्यवहारं च ततो मार्गणमाचरेत ।। विषहतस्येत्यादि । हृदयादुद्धृत्य हृदयदेशात् खण्डम- |
रज्जुशस्त्रविषैर्वाऽपि कामक्रोधवशेन यः। वदाय। चिटचिटायत् चिटचिटाशब्दं कुर्वत् ।
घातयेत् स्वयमात्मानं स्त्री वा पापेन मोहिता ।।
रज्जुना राजमार्गे तां चण्डालेनापकर्षयेत । विषदपरिज्ञानोपायमाह-तस्येति। विषहतस्य, परिचार
न श्मशानविधिस्तेषां न संबन्धिक्रियास्तथा ॥ कजनं, वाग्दण्डपारुष्यातिलब्धं वाक्पारुष्यदण्डपारुष्याभ्यां
| बन्धुस्तेषां तु यः कुर्यात् प्रेतकार्यक्रियाविधिम् । पीडितं, मार्गत अन्विष्येत् , तथाभूतो हि परिजन:
तद्गतिं स चरेत् पश्चात् स्वजनाद् वा स्वामिनो विषदायी संभाव्यत इति। दु:खोपहतमिति ।
_ प्रमुच्यते ॥ तथाभतं, स्त्रीजनम्। अन्यप्रसक्तं वा पुरुषान्तरसक्तं वा
| संवत्सरेण पतति पतितेन समाचरन् । स्त्रीजनं, मागैतेति वर्तते। दायनिवृत्तिस्त्रीजनाभिमन्तारं वा 'अमुकेन विभक्तव्यो दायस्तस्य मरणे निवृत्तो मामभिगमि
याजनाध्यापनाद् यौनात् तैश्चान्योऽपि
समाचरम् ।। ष्यती'त्यभिमानवन्तं तस्य स्त्रीजनो मद्भोग्यो भविष्यती
स्वयमिति । आत्मना हतस्य, आदिष्टपुरुषैः स्वत्यभिमानवन्तं च वा, बन्धुं मार्गेत । तदेव यथोक्त
नियुक्तपुरुषैर्वा हतस्य, चोरैः अर्थनिमित्तं धनार्थ हतस्य, मेव, हतोद्बद्धस्य हत्वोल्लम्बितस्य, परीक्षेत। स्वयमुद्बद्धस्य
सादृश्यादन्यवैरिभिर्वा हतस्य हतादन्यस्मिन् वैरवद्भिः वेति । स्वयमुल्लम्बनमृतस्य, विप्रकारं अयुक्तं मात्रातिगं
'स एवायमि ति सादृश्याद् मिथ्याबुद्धिं कृत्वा हतस्य, पीडनं, मार्गेत केन कीदृशमुत्पादितमित्यन्विष्येत्।
घातं, आसन्नेभ्यः हतप्रत्यासन्नजनेभ्यः, परीक्षेत अन्विसामान्यत: परमारणनिमित्तान्याह- सर्वेषां वेति ।
ष्य जानीयात् । येनाहूत इत्यादि। संगूहमान: छन्नचरः। जनसामान्यस्य, रोषस्थानं कोपहेतु:, स्त्रीदायाद्यदोष: स्त्री
उद्विग्न: भीत: । शेष सुबोधम् । निमित्तो दायादत्वनिमित्तश्च दोषः, कर्मस्पर्धा राजकुलनि
अनाथस्येत्यादिश्लोकद्वयमेकान्वयम् । अनाथस्य योगापचारादिकृत: संघर्षः, प्रतिपक्षद्वेषः शत्रुवैरं , पण्य
मृतस्य, शरीरस्थं, उपभोगं माल्यादि, परिच्छदं छत्रोपासंस्था वाणिज्यं अपचारादिद्वारेण, समवायो वा समूहो
नहादि, वस्त्र, वेषं जटिलमुण्डितत्वादि, विभूषां वा, वा प्राधान्यभङ्गद्वारेण, विवादपदानां अन्यतमं वा
दृष्ट्वा, तद्व्यवहारिण: माल्याद्युपभोगव्यवहर्तृन् पूर्वोक्तानां विवाहसंयुक्तादीनामेकतमं वा, भवतीति
मालाकारादीन् , अनुयुञ्जीत पृच्छेत् , किं किं, संयोग शेषः । रोषनिमित्तो, घात: वधः।
श्रीमू.
सख्यं, निवास, वासकारणं, कर्म च वृत्तिं च, व्यवहार स्वयमादिष्टपुरुषैर्वा चोरैरर्थनिमित्तं सादृश्या- च दानादानक्रियानुष्ठानं च, अर्थाद्धतस्य । ततो मार्गणं दन्यवैरिभिर्वा हतस्य घातमासन्नेभ्यः परीक्षेत । घातकान्वेषणं, आचरेत् । येनाहतः सहस्थितः प्रस्थितो हतभूमिमानीतो रज्जुशस्त्रेत्यादि । श्लोकद्वयमेकान्वयम् । रज्जुना गुणेन, वा, तमनुयुजीत । ये चास्य हतभूमावासन्न- पुंस्त्वमार्ष, 'रज्ज्वा वेति पाठ एव वा प्रमादाद् विरूचरास्तानेकैकशः पृच्छेत् केनायभिहानीतो हतो पितः । संबन्धिक्रियाः ज्ञातिकार्याणि निवपनानि । शेष वा कः सशस्त्रः संगृहमान उद्विग्नो वा युष्माभिदृष्ट सुगमम् । रज्जुवस्त्रेति क्वापि पाठः ।। इति । ते यथा युस्तथानुयुञ्जीत ।
बन्धुस्तेषामित्यादि । तेषां आत्मघातिनाम् । स पश्चात् अनाथस्य शरीरस्थमुपभोगं परिच्छदम् ।
तद्गतिं चरेत् आत्मघातिप्रेतक्रियाकर्ता देहान्ते आत्मवस्त्रं वेषं विभूषां वा दृष्ट्वा तद्व्यवहारिणः ।।
घातिगतिं प्राप्नुयात् । स्वजनाद् वा प्रमच्यते स्वजनपरि(१) को. ४१७.
त्यक्तश्च भवति, अर्थात् पतितत्वेन हेतुना। .