________________
९८४६
व्यवहारम्
संकाय ( ) मगच्छे माि
नग्नां गौरं ( वनं कृत्वा सर्पिषाभ्युदय नग्ना) संवाज (बाज ) शरपत्र ( शस्त्रे ) वनपं .... नग्नां श्वेतं (वापनं कृपाभ्युदय नग्नसंज्ञा (मा) कार ( वापनं कृत्वा); मभा २३/१४ शुद्रश्चेद् (शद्रो) मभिगच्छे (मुपगच्छे ) समभ्यज्य ( अभ्यज्य ) कृष्णं खर (कृष्ण) गोरखर (गौरव) मभिगच्छे (मुपगच्छे ) समभ्यज्य ( अभ्यज्य ) श्वेतं खर नवराज (राजवेश्वी) गीमि २३/१४ वीर (तृ) प्रास्येतू ( प्रास्य ) समभ्यज्य (अभ्यास) (कृष्णं) गिछे छे (गर) समभ्यज्य ( अभ्यज्य ) ( श्वेतं० ) राजन्यावैश्ययो: ( राजन्यवैश्ययो: ); ममु. ८ ३७७ ( वैश्यं लोहितदर्भैः क्षत्रियं शरदेव विर. १९७८ अभंगदर गच्छेद्वीर ) वपनं कारयित्वा ( वापनं कृत्वा ) समभ्यज्य नग्नां कृष...... ( अभ्युष्य नम्नां खरमारोप्य महापर्व ) अधिगच्छे (गच्छे ) गौरं ... संत्रा ( खरमारोप्य महापथमनुत्रा ) समभ्यज्य नग्नां श्वेतं .संत्रा ( अभ्यज्य नग्नां खरमारोप्य महापथमनुना ) राजन्यायां शूद्रश्च ( राजन्यायां मैथुनमाचरन् शुद्रस्तु ); विचि. १८० ( वैश्यो लोहितदर्भैः क्षत्रियः शरपत्रैरावेष्ट्य ) एतावदेव १८५-६ अभिगच्छेद्वीर ( गच्छेद्वीरण ) वपनं कारयित्वा ( वापनं कृत्वा ) समभ्यज्य नग्न कृष्णं संत्रा ( अभ्युक्ष्य नग्नां खरमारोप्य महापथमनुत्रा ) अधिगच्छेलोहितदमैं ( गच्छेच्छर पत्र ) भ्यज्य नग्नां गौर / भ्युक्ष्य नग्नां ) मनु (मनु) पत्रे ( प ) समभ्यज्य नग्नां श्वेतं ( अभ्युदय नग्नां ) राजन्यायां शूद्रश्च ( राजन्यां मैथुनमाचरन् शहर ) दवि. (वीर: शोहित झरपवैः क्षत्रियंष्ट विवाऽग्नौ प्राश्येत् ) एतावदेव ; मच. (सोहितः संख्य क्षत्रिय वैश्यस्तु शरपत्रैः ) एतावदेव व्यम. १०७ ( राजन्यथेद्राह्मणीमभिगच्छेच्छापत्रेराजन्यग्नी प्रास्पेदेवं वैश्यो राजन्यायां मैथुनमाचरन् शूद्रस्तु राजन्यवैश्ययोः ) एतावदेव विता. ८०५ ( राजन्यश्वेद्ब्राह्मणीमधिगच्छेच्छरपत्रैवैष्टयित्वा राजन्यमग्नौ प्रास्येदेवं वैश्यो राजन्यायां शूद्रो राजन्यवैश्ययोः ) एतावदेव; बाल. २१.२८६ अभिगच्छे ( अधिगच्छे ) कारयित्वा ( कृत्वा ) समभयज्य (अभ्यस्य) (०) मनु (मनु) ( गोरं० ) ( श्वेतं० ) न्यायां ( न्याया मैथुनमाचरन् ); सेतु. २७२ मनु (मनु) अभ्यज्य ( अभ्युक्ष्य ) ( गौरं ० ) ( श्वेतं ० ) शेषं विरवत; समु. १५५ व्यमवत् .
:
१७०
८/३७७
5
भद्रता
ब्राह्मणक्षत्रियविशां स्त्रियः शूद्रेण संगताः । अप्रजाता विशुद्धयन्ति प्रायश्चित्तेन नेतराः ॥ प्रतिलोमं चरेयुस्ताः कृच्छ्रं चान्द्रायणोत्तरम् ।। विष्णु: स्त्रीसंग्रहणलक्षणानि
संलोभनापाङ्गदर्शनविहसनसक त्रनिवासाः संग्रहगमकाः ।
मोहादियं मया भुंक्तेति यो वदति स तु प्रायः । मोहो दर्पादीनामुपलक्षक सचि. ४६८
वर्णानुसारेण परस्त्रीगमने दण्डविधिः प्रतिषिद्धे प्रवर्तमानयोः स्त्रीपुंसयोः संग्रहणे वर्णानुसारेण दण्डः ।
एतच्चावरोधस्त्रीविषयमिति भारुचिः । सवि ४६९ गुप्तपरदाराभिगमने साशीतिपणसाहस्रम् । एतच्च गुरुसखीभार्यादिव्यतिरिक्तविषयं द्रष्टव्यम् । सवि. ४६९ राजन्यवैश्यो ब्राह्मणीं गुप्तां सेवमानी कटाझिना दग्धव्यी । अनुलोम्येन वा असवर्ण वा त्रजन्त्याः नासादेः कर्तनं बधदण्डो वा कल्यः । पीरजावी सवर्णागमने तूत्तमसाहसं दण्ड्यः । हीनवर्णागमने मध्यमम् । गोगमने च अन्त्यागमने बध्यः । उत्तमागमने च ।
(१) वस्मृ. २१/१४ जास्ता ( जाता ); उ. २।२७।१० वस्मृवत स्मरणम् स्मृच. २४६; दवि. २३७ स्त्रियः ( भार्याः ) स्मरणम् ; विभ. १६ दविवत्, स्मृत्यन्तरम् ; समु. १२२.
(२) सवि. ४६८. (४) सवि. ४६९.
(६) सवि. ४७०. (७) सवि. ४७०. (८) विस्मृ. ५।४०-४३ ( उत्तमागमने च० ); व्यक. १२६ ध्यमम् (ध्यमः ) ( अन्त्या ... ने च० ); विर. ३९० वध्यः ( च वध ); विचि. १८३ ( पार... मध्यमम्० ) च । अन्त्या ( वा अन्त्या) वध्यः ( वा वध ); दवि. १९४ जायी सवर्णा (जातीया सवर्णाभि ); सेतु. २६८ च । अन्ला ( अन्त्या ) वध्यः ( वा वधः ).
(३) सवि. ४६८. (५) सवि. ४६९.