________________
स्त्रीसंग्रहणम्
अन्त्यागमने अस्पृश्याभिगमने, पारजायी पार
शङ्खः शङ्खलिखितौ च दारिकः।
विर. ३९०
स्वदारनियमाद्यतिक्रमे दण्डविधिः 'त्रियमशक्तभर्तृकां तदतिक्रामणीं च।
सर्वेषां स्वदारनियमः स्वकर्मप्रतिपत्तिश्च, येन (१) हन्यादित्यनुवृत्तौ विष्णुः-स्त्रियमिति । अव- येनाङ्गेनापराधं कुर्यात् तत्तस्य छेत्तव्यमष्टसहस्रं वा शक्तभर्तृकां अनुपयुक्तभर्तृकां तदतिक्रामणी अन्यपुरुष- | दण्डोऽन्यत्र ब्राह्मणात् । अदण्ड्यो हि ब्राह्मणः । मामिनी, मिलितमिदं हनननिमित्तम् । विर. ३९९ येन येनाङ्गेन हस्तादिना, ब्राह्मणवर्जमयं दण्डः
(२) असक्तभर्तृकामनुपभुक्तभर्तृकाम् । कचिद- | सर्वेषां, ब्राह्मणवर्जमित्यन्वयात् । शस्तेति तालव्यपक्षोऽपि दृश्यते। xदवि. १७५
वर्णानुसारेण परस्त्रीगमने दण्डविधिः गुरुतल्पगमने दण्डः
अनिवेदितप्रवेशे तत्रोत्तममुत्तमायां, विपर्यये अथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः। न | मध्यमसाहसं, प्रतिलोमैकान्तरावस्कन्दने सर्वस्वं शारीरो ब्राह्मणस्य दण्डः । स्वदेशात् ब्राह्मणं कृताई| वधो वा, विपर्यये संनिरोधः सर्वस्वं वा। विवासयेत् । भगं गुरुतल्पगमने ।
___ अनिवेद्य स्त्रीगृहं प्रविश्य उत्तमां ब्राह्मणस्त्रियमभि___ सकामहीनस्त्रीगमने न उच्चपुरुषो दुष्यति गच्छतो ब्राह्मणस्योत्तमसाहसो दण्डः । विपर्यये ब्राह्मणस्य अनुलोमासु कामतो न दोषः ।
क्षत्रियादिगमने मध्यमसाहसो दण्डः। प्रतिलोमैकान्तरावअयमर्थः-हीनवर्णो सानुरागां कन्यां• योऽपहरति । स्कन्दने प्रतिलोमस्य शद्रादेरेकान्तरितद्विजातिस्त्रीगमने तस्य न दोषः। दोषाभावादेव दण्डाभाव इति दण्डापू- | वध: सर्वस्वापहारसहितो दण्डः । वाशब्दः समुच्चये। पिकया गम्यते । अयमेवासुरविवाह इत्याहुरसहाय- | 'आर्यस्त्रीगमने लिङ्गोद्धारः सर्वस्वहरणं च, गुप्ता चेद्वधोऽप्रभृतयः । यथाह याज्ञवल्क्यः - 'सकामास्वनुलोमासु न | धिकः' इति गौतमवचनात् । विपर्यये संनिरोधः, ब्राह्मणदोषस्त्वन्यथा दमः' इति । सवि. ४७१-२ स्यागुप्तपत्नीगमने वैश्यस्य संवत्सरं बन्धनागारे तिरोकन्यादूषणे दण्डः
हितस्य सर्वस्वापहारो दण्डः, 'वैश्ये सर्वस्वदण्डः स्यात्संकैन्यादूषको मिथ्यावादी द्विशतं तदर्ध वा। वत्सरनिरोधतः' इति मनुवचनादिति लक्ष्मीधरेण व्याख्यादण्ड्य इति शेषः । अयमर्थ:- मिथ्याभिशंसनैर्द्विशतं तम् । हलायुधस्तु यो हीनजातिरुत्तमजातीयस्त्रीगृहमनिवेद्य दण्ड्यः । नित्यदूषणे शतं दण्ड्य इति । अपस्मारराज- प्रविशति, तदासौ दुष्टत्वमुन्नीय उत्तमसाहसं दण्ड्यः । यक्ष्मादिदीर्घरोगकुत्सितरोगसंसृष्टिमैथुनत्वादिषणानि। | यदि तृत्तमजातीय एव हीनजातीयायाः पूर्ववद्गृहं प्रविशति,
सवि. ४७३ / तदासौ मध्यमसाहसं दण्ड्यः । यदि तु प्रतिलोमो हीनः पशुगमने दण्डः
एकान्तरितामुत्तमजातीयां स्त्रियमभिगच्छति. यथा ब्राह्मणो पैंशुगमने कार्षापणशतं दण्ड्यः ।
(१) व्यक. १२५ पत्तिश्च + (धर्मों) तत्तस्य (तत्तदेx शेषं विरवत् ।
वास्य ) सहस्रं ( शतं); विर. ३८७-८; विचि. १७४ * स्थलादिनिर्देशः दण्डमातृकायां (पृ. ५७१ ) द्रष्टव्यः। (सर्वेषां ... पत्तिश्च०) विष्णुः; दवि. १५९ स्वकर्म - (१) विस्मृ. ५।१८ काम (क्रम); व्यक. १२७ मशक्त (स्वकार्य) पत्तिश्च + (धर्मो) तत्तस्य (तदेवास्य) दण्डोऽन्यत्र ( मसक्त) काम (क्रम); विर. ३९९ मशक्त (मवशक्त);
( दण्ड इत्यन्यत्रैवं ); व्यम. १०७ (येन येनाङ्गेनापराधं विचि. १८६, दवि. १७५ मशक्त ( मसक्त); सेतु. कुर्यात्तत्तदस्य छेत्तव्यमन्यत्र ब्राह्मणात् ) एतावदेव; विता. ८०६ २७३ दविवत्.
व्यमवत् ; सेतु. २६३ (सर्वेषां ... पत्तिश्च०) ( दण्डो०); समु. (२) सवि. ४७१.
१६२ व्यमवत् , शंखः; विव्य. ५४ (सर्वेषां ... पत्तिश्च०) (३) सवि. ४७३.
धं कुर्यात् तत्तस्य छेत्तव्य (धस्तस्य कर्तन) सह (साह ) शंखः. (४) विस्मृ. ५।४४ दण्ड्यः ( दण्डः ); विर. ४०७. (२) व्यक. १२६ प्रवेशे + (स्त्रीगृहेषु ); विर. ३९०. व्य. कां. २३२