________________
१५१
व्यवहाण्डम्
अभयस्य हि यो दाता स पूज्यः सततं नृपः । । युक्तम् । उक्तं दीनानाथपरिव्रजितादयः सन्त्यकरप्रदाः। -सत्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ।। परिपूर्णस्वधर्मपालने च न काप्यनुपपत्तिः।। मेधा.
(१) अभयं चोरादिभ्योऽधिकृतेभ्यश्चासद्दण्डनिवा- | (२) सर्वतो भृतिप्रदानव्यतिरिक्ताच्च श्रोत्रियादीनां रणेन यो ददाति स सर्वदैव पूज्यो भवति स्वैरकथास्वपि साधूनां सकाशाद्धर्मषड्भागो राज्ञः प्रजारक्षणाद्भवति । राज्याच्च्युतो वनस्थोऽपि । सत्रं क्रतुविशेषो गवामय- अरक्षतश्च अधर्मादपि लोके चर्यमाणात् षड्भागोऽस्य नादि, तदस्य वर्धते निष्पद्यते। सर्वाङ्गमुत्पन्नं एवंगुण
भवति । तस्माद्यत्नतः स्तेननिग्रहेण प्रजासंरक्षणं कुर्यात् । मित्येतद्धत इत्यनेनाह । अहरहः सत्रफलं प्राप्नोतीत्यर्थः। न च वृत्तिपरिक्रीतत्वाद्राज्ञो धर्मप्राप्तिरयुक्ता । वृत्तिपरिअभयं यत्र दक्षिणा । अन्येषु सत्रेषु दक्षिणा नास्ति । क्रयवद्धर्मभागपरिक्रयस्यापि शास्त्रीयत्वात् । गोरा. इदं तु सर्वेभ्योऽपि विशिष्टं यद्दक्षिणा। क्त्सगवाश्वादिभिः
(३) प्रजा रक्षतो राज्ञः सर्वस्य भृतिदातुर्वणिगादेः (१) दक्षिणा विलक्षणा इत्यर्थवान् सत्रव्यतिरेकः। मेधा.
भृत्यदातुश्च श्रोत्रियादेः सकाशाद्धर्मषड्भागो भवति । (२) चौरपापस्य निग्रहणेन साधूनामभयं ददाति स
* ममु. सदा सर्वस्य पूज्यो भवति । यस्मात् सत्रं ऋतुविशेषवत्
यदधीते यद्यजते यहदाति यदर्चति । । स्तननिग्रहः संपद्यते । स्तेननिग्रहाख्यं तस्यान्यसत्रविल
तस्य षड्भागभागाजा सम्यग्भवति रक्षणात् ॥ क्षणमतिशयेन संपद्यते । अन्यत् किल सत्रं नियतकालं
(१) यदुक्तं सर्वत इति तस्य प्रपञ्चोऽयम् । अध्ययभवति, इदं सदैव भवति च, अदक्षिणं च अन्यत्
नादयो धर्मार्थतयाऽन्यत्र ज्ञापिताः. प्रसिद्धरूपाश्च । सत्रं, इदं पुनरभयं दक्षिणा यस्य तदभयदक्षिणम् ।
अर्चनं देवगुरूणां पूजनम् । तस्येति कर्मणोऽध्ययनादेः * गोरा.
पदार्थस्येति योजनीयम् । क्रियायाः स्त्रीलिङ्गत्वात् । ने सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।।
च षड्भाग इति वचनात् कर्तुः पञ्च कर्मफलांशाः षष्ठो अधर्मादपि पड्भागो भवत्यस्य ह्यरक्षतः ॥
नृपतेः, समग्रकर्मफलभोक्तृत्वस्याधिकारतः कर्तुरवगत(१) सर्वतः सेकाशाद्यज्ञादेः तथा ग्रामवासिभिः वन
त्वात् । अपि तु सम्यग्रक्षणात्स्वकर्मानुष्ठानात् तावन्मात्रं वासिभिश्च कृताद्धर्मात् षड्भागं राजा लभते । एवम
राज्ञः फलमुत्पद्यत इति । नान्यकृतस्य शुभस्याशुभस्य धर्मादपि चौरैः प्रछन्नकृताद्राज्ञः षड्भागो भवति, न
वा अन्यत्र गमनं, नाकर्तुः फलमस्तीति स्थितम् । मेधा. केवलं स्तेनैर्ये मष्यन्ते तदरक्षातो राज्ञामधर्मो, यावद्ये हरन्ति तेषामपि चौरभावेनाधर्मोदयस्तदंशेनापि राजानः
(३) यः कश्चिदध्ययनयजनयाजनदेवतार्चनादि करोति संबध्यन्ते। तान् निगृह्णतां अदृष्टदोषसंबन्धनिवारणमपि ।
तस्य यत्फलं तस्य फलस्य राज्ञा सम्यक् प्रजापालनात् रक्ष्याणां रक्षण अधिकृतस्य राज्ञस्तदकरणाद्युक्तः प्रत्य
षड्भागः प्राप्यते ।
गोरा. वायः । ननु च भृतिपरिक्रीतत्वाद्धर्मषड्भागवचनम- रेक्षन धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ___ * ममु. गोरावत् ।
(१) मस्मृ. ८१३०३; व्यक. ११० सत्रं हि वर्धते (१) भूतानि स्थावरजङ्गमानि चौरेभ्यो रक्षन् , ( वृत्तं हि वर्तते ); विर. २९३-४ हि व (विव); विचि. वध्यांश्च शास्त्रतो वधार्दास्तांश्च घातयन् सहस्रशतदक्षि१२४ हि यो (तु यो); स्मृचि. २५; सेतु. २२९ विचिवत् .
* शेषं गोरावत् । (२) मस्मृ. ८।३०४ [ भवत्यस्य ( भवत्येव ) Noted by Jha]; विचि. २६३ राज्ञो भवति ( भवत्यस्य हि ) पू.;
(१) मस्स. ८।३०५ [ यद्ददाति ( यज्जुहोति ) Noted दवि. ५ ह्यरक्षतः (ह्यरक्षणात् ).
by Jha ]; विचि. २६३. ... १. श्वादिभिः+ (ये मुष्यन्ते तदरक्षातो राशामधमों यावचे. (२) मस्मृ. ८।३०६; विचि. २६३-४; स्मृचि. २५ हरन्ति ।). २ प्रका. ३ चौर्यभा. ४ तानि निगृह्णणतः यजतेऽ ( यजेता ). ५ रक्षेव । तत्राधि.
..
१ पालेनकानुप. २ (न च०). ३ वचनं क शात् ष.