________________
व्यवहारकाण्डम्
१७७०
शूद्रो द्विजातीनामन्यतमं धार्मिकं स्वकर्मस्थं यद्याक्रोशति निन्दति गर्हते, तदा तस्य जिह्वा छेत्तव्येति । उ. वसिष्ठः
पातकाभिशंसने दण्डः
पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । वचनात्तुल्यदोषः स्यात् मिथ्या द्विर्दोषतां व्रजेत् ॥
विष्णुः
हीनवर्णकृतवाक्पारुष्ये दण्डः
हीनवर्णोऽधिकवर्णस्य येनाङ्गेनापराधं कुर्यात् तदेवास्य शातयेत् ।
*
अप. २।२१०-११
आक्रोशयिता च विजिह्नः ।
(२) तत्त्वं याथार्थ्य, सगुणातिदरिद्र विषयमेतत् । विर. २४८ एतदपि व्यङ्गता शक्ते बोद्धव्यम् । बाह्लादयश्चाविर. २५० उत्तमसाहसंमित्यनुषङ्गः,
दर्पेण धर्मोपदेशकारिणो राजा तप्तमासेचयेत्तैल- ङ्गानि । मास्ये ।
त्रैविद्यवृद्धानामित्यत्र
द्रोहेण च नामजातिग्रहणे दशाङ्गुलोऽस्य जातिपूगानामित्यत्र मध्यममित्यनुषङ्गः । विर. २५६ शङ्कुर्निखेयः ।
(३) उपपातकं गोवधादि, पूगानां सभ्यादिसंघानाम् । न्यङ्गमश्लीलम् । वै. काणं वाऽप्यथवा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनाऽपि वदन् दाप्यो दण्डं कार्षापणावरम् ॥
( इण्ड्यः काण ); विचि. ११० ( काणखआदीनां तथा ) एतावदेव, बृहस्पतिः; व्यनि. ४८६ द्वयम्+ ( दण्ड: ); दवि. २१० विरवत् व्यप्र. ३८४ तत्त्ववाधपि ( तथावाच्यपि ); व्यउ १२२ व्यप्रवत् ; सेतु. २१० ( काणखआदीनाम् ) एतावदेव; समु. १६० द्वयम् + ( दण्ड्यः ).
उत्तमवर्णस्य धर्मोपदेशकारिणाम् । अस्य हीनवर्णस्य
मुखे ज्वलन्नयोमयः शङ्कुः ।
वै.
प्रातिलोम्येन पारुष्ये द्विगुणो दमः ।
अयमर्थ:- द्विगुणास्त्रिगुणा दमाः ब्राह्मणाक्षेपकारिणोः क्षत्रियवैश्ययोः पञ्चाशत्पणापेक्षया द्विगुणाः शतं पणा:, त्रिगुणाः सार्धशतं पणा दण्डो वेदितव्य इति । सवि. ४७८
वाक्पारुष्यविशेषाः, तत्र दण्डाश्च श्रुतदेशजातिकर्मणामन्यथावादी कार्षापणशतद्वयं
दण्ड्यः । ..काणखञ्जादीनां तत्त्ववाद्यपि कार्षापणद्वयम् । * स्थलादिनिर्देशः दण्डपारुष्यप्रकरणे द्रष्टव्यः । (१) वस्मृ. २०।४०. (२) विस्मृ. ५।२३. (३) विस्मृ. ५।२४. (४) विस्मृ. ५/२५. (५) सवि. ४७८.
(६) विस्मृ. ५/२६; अप. २।२०७ शतद्वयं ( शतं ); व्यक. १०३; विर. २५५ ( शत० ).
गुरूनाक्षारयन् कार्षापणशतम् ।
परस्य पतनीयाक्षेपे कृते तूत्तमसाहसम् । उपपातकयुक्ते मध्यमम् । त्रैविद्यवृद्धानां क्षेपे जातिपूगानां च । ग्रामदेशयोः प्रथमम् । न्यङ्गतायुक्ते क्षेपे कार्षापणशतम् । मातृयुक्ते तूत्तमम् ।
(१) परस्येति । उत्तमवर्णाक्षेपविषयमेतत् । त्रैविद्येति । अल्पाशयदोषविषयमेतत् ।
(७) विस्मृ. ५।२७ तत्त्व ( तथा ); व्यक. १०२ काण ( दण्ड: "काण ) तत्त्व ( तथा ) बृहस्पतिः विर. २४८ काण
(१) विस्मृ. ५/२८, क्षारयन् ( क्षिपन् ); अप. २।२०५ णश (णं श ); व्यक. १०३; विर. २५०; व्यप्र. ३८२; व्यउ. १२१; सेतु. २१४.
(२) विस्मृ. ५।२९-३२ थमम् ( थमसाहसम् ); अप. २।२१०-११ नीया ( नीये) क्षेपे जाति ( जाति ); व्यक. १०४; विर. २५६ तूत्त ( उत्त); दवि. २०८ तूत्त (उत्त); व्यप्र. ३८४ परस्य ( परस्परं ) युक्ते + ( तु ); व्यउ. १२२ व्यप्रवत्.
(३) विस्मृ. ५।३३ ( ख ) युक्ते ( युक्ता ); व्यक. १०२ न्यङ्ग ( व्यङ्ग ); विर. २५० न्यङ्गतायु ( व्यङ्गता उ ).
(४) विस्मृ. ५। ३४; व्यक. १०३ त्तमम् (त्तमसाहसम् ); विर. २५२.
(५) विर. २४७-८ मनुनारदविष्णवः.