________________
१७८६
व्यवहार काण्डम्
|
न्यङ्गमित्यसभ्यम् । अवद्यं भगिन्यादिगमनं तद्युक्त- | वचोभङ्ग्या नारदः - पतितमिति । वचनात्तथ्यवचमश्लीलम् । सुरापोऽसीत्यादिमहापातकाद्याक्रोशैर्युक्तं वच- नात् । * स्मृच. ३२७ स्तीव्रम् | * मिता. २।२०४ (२) वचनाच्छास्त्ररूपात् । विर. २५८ (२) धिङ्मूर्खान्त्यजेत्यादि साक्षेपं, न्यङ्कुरिहासत्य- (३) 'द्विदषतां व्रजेदि 'त्यन्यः । कृतप्रायश्चित्तं मवद्यं तेन भगिन्यादिगमनयुक्तमश्लीलं सुरापोऽसीत्या- राज्ञा च दण्डितमपवदन् दण्ड्य इत्युक्तम् । कारणं दिमहापातकाक्रोशयुक्तं वचस्तीत्रमिति मिताक्षराकारः । चात्रोक्तम् । ब्राह्मणो राजा चाप्रतिहतौ ताभ्यां पूर्व अत्राक्रोशन्यङ्कुसहितप्रतिकूलार्थानां त्रयाणामेषां भृतत्वादिति । दण्डस्त्वविशेषित इति स विशेष्यते । विवरणमिति व्यवहारतरङ्गे गणेश्वरमिश्राः । द्वाभ्यामुक्ताभ्यां शुद्धं पूर्वे पतितं पतितेत्युक्त्वा प्रत्यक्षयुक्तं चैत् तथाहि अन्वर्थसंज्ञावगमितं वाक्क- मामन्त्र्य, चोरं च तथा सुशुद्धं चोरेत्यामन्त्र्यं अस्मादेव रणकमनोविरूक्षणलक्षणं सामान्यलक्षणं देशाद्याक्रोशो वचनात् पतितचोरतुल्यदोषः स्यात् । अस्मिन् व्याख्याने न्यङ्कुसंशितं निष्ठुरार्थमिति विभागः । तेषां लाघव- 'मिथ्या द्विर्दोषतामि' ति दुर्गमं एवं नेतव्यं स्यात् । गौरवातिगौरवानुसारिण्यो लघुगुरुगुरुतरदण्डसंवादिन्यो अकारणमेवैवं दण्डितस्त्वं, एवञ्च तस्य प्रायश्चित्तं निष्ठुरादयः संज्ञा:, तासां विवरणं साक्षेपमित्यादि । चरितमिति मिथ्यावचने द्विर्दोषत्वम् । अथवा न दवि. १९६ सम्यगुभयं कृतं, तस्माच्चोरः पतित इत्येवमुक्त्वा तुल्यदोषः स्यादसम्यक्करणे । सम्यक्करणे तु मिथ्यावचनाद् द्विर्दोषत्वमिति । आ (सु ? ) युक्तैर्वा दृष्टे व्यवहारे दण्डिते चोरेति ब्रुवंस्तुल्यदोषः, तेषां राज्ञा प्रमाणीकृतत्वात् । पुना राज्ञा दृष्टे सम्यगेव स्यात् द्विदोंषतामिति । तथा वसिष्ठेनाप्युक्तं 'भ्रूणहा प्रायश्चित्तं चरन् भ्रूणहणे भिक्षां देहीति ब्रूयाद् निरुक्ते ह्येनः कनीयो भवति इत्युक्त्वेदमाह - 'पतितं पतिते 'ति । एतद्विषयमेतदिति । स न वक्तव्यः इत्यस्य दृष्टान्तत्वेन चार्थवादः । भृगुसंहितायामपि 'काणं वाऽप्यथवा खञ्जमन्यं वाऽपी'त्यनन्तरं वाक्पारुष्यप्रकरणे यत् पठितं, केषाञ्चिन्नास्त्येव । तत्रापि संरब्धयोराक्रोशे सम्यङ्मिथ्यावचनयोर्दोष इत्याद्येतावत् । कृतपावनं दण्डितं च न किल्बिषेणापवदेत् इति सर्वविषयवचनाच्चोरपतितयोरेव विशेषेण वदतः संबोधनं च न सम्यक् विलक्ष्यते । प्रदर्शनार्थं वा कल्पनीयः । सर्वेष्वेव व्याख्यानेषु युक्तं विचार्यम् । यचौर्यादि न करोति, कथं तं चोरेति वचनात् तुल्यदोषता, मिथ्या वा द्विदोषता । अनेन न वक्तव्यमित्येतावतोऽर्थवादो मिथ्या द्विरिति वचने दण्ड्य इति, तत् पूर्वश्लोकेनैवोक्तत्वादनर्थकम् । द्विरिति च क्रियाभ्यावृत्तिवचनो दुर्गमः । असमासे दोषतामित्यसंबद्धं, कथं पुरुषो दोषतां व्रजेत् । अथ समासः, सुजर्थो नास्ति
(३) साधिक्षेपं मातैवंरूपा तव पिता च त्वमपि न किञ्चित् जानासि इत्यादि निष्ठुरम् । न्यङ्गसंयुतं अश्लीलम् | पतनीयैः चोरस्त्वं गुरुतल्पग इत्यादिभिरपवादैर्युतं वचस्तीव्रमुच्यते । उत्तरोत्तरो गुरुः ।
* व्यप्र. स्मृचवत् ।
नाभा. १६,१७१३ (पृ. १६५ ) उद्दिश्यात्मानमन्यं वा क्षिपेद्यस्तु निरूप्य च । आक्रोष्ठैव स मन्तव्यो यदि संस्पर्शनं तयोः ॥ आक्षिपेन्निन्दयेत्, निरूप्य अभिसंधाय । यदि संस्पर्शनं तयोः, यदि आक्षेप्तुराक्षेप्यद्वेषः, एतच्चाभिसंधानज्ञापनार्थम् | विर. २४४
पातकाभिशंसने दण्ड: पतितं पतितेत्युक्त्वा चौरं चौरेति वा पुनः । वचनात्तुल्यदोषः स्यान्मिन्ध्या द्विर्दोषतां व्रजेत् ॥ (१) सत्यवादित्वेऽपि वाक्पारुष्यदण्डो नापैतीत्याह
* स्मृच., व्यप्र., व्यउ., विता. मितावत् । (१) विर. २४४.
|
(२) नासं. १६,१७।२० तां व्रजेत् ( भाग् भवेत् ); नास्मृ. १८।२१; व्यक. १०४; स्मृच. ३२७, विर. २५७-८; रत्न. १२१; व्यनि. ४८९ तां व्रजेत् ( वान् भवेत् ); सवि. ४७९ चतुर्थपादं विना, बृहस्पतिः; व्यप्र. ३८४; व्यउ. १२२; व्यम. ९९; सेतु. २१३; समु.
१६०.