________________
- साहसम्
१६०५
त्यर्थः । दृष्टार्थों दृष्टप्रयोजनः तस्मिन् दृष्टप्रयोजने शीलं
आपस्तम्ब: धर्ममूलं न भवति। तथा च वसिष्ठ:-'अगृह्यमाणकारणो
ब्राह्मणस्य शस्त्रग्रहणनिषेधप्रतिप्रसवौ । निमित्तविशेष धर्मः' इति । नैतद्विवचनं, दृष्टार्थे धर्मव्यतिक्नमसाहसे |
साहसानुज्ञा । इति । तस्मिन् गृह्यमाणे 'ईदूदेत्' इत्यादिना प्रगृह्यसंज्ञायां |
परीक्षार्थोऽपि ब्राह्मण आयुध नाऽऽददीत के। सत्यां . 'दष्टार्थे अवरदौर्बल्यात्' इति पाठः प्राप्नोति ।
गुणदोषज्ञानं परीक्षा । तया अर्थः प्रयोजनं यस्य अवरदौर्बल्यात् , न वरः अवरो निकृष्टः द्वेषाद्याभभूतः
सः । एवंभूतोऽपि ब्राह्मण आयुधं न गृह्णीयात् किं पुनअपरमार्थज्ञान इत्यर्थः, तस्य दौर्बल्यात् धर्माधर्म
हिसार्थ इत्यपिशब्दार्थः । परिज्ञानाशक्तरित्यर्थः । एतच्चानेन ज्ञापितं भवति
यो हिंसार्थमभिक्रान्तं हन्ति मन्युरेव मन्यु महतामपि तद्विदां कदाचिदभिभवोऽस्तीति, शरीर
स्पृशति न तस्मिन् दोष इति पुराणे । वतः प्रियाप्रिययोरवश्यंभावित्वात् । तस्माद्यावदेतेषां
___ अस्य (पूर्वसूत्रस्य) प्रतिप्रसवः– यो हिंसार्थमिति । रागादिदोषेणाभिभवः, तावत्तेषां आचारोऽपि न ग्राह्यः।
यस्तु हिंसाथ मारणार्थमभिक्रान्तमभिपतितं हन्ति न तथा च वसिष्ठः - 'शिष्टः पुनरकामात्मा' इति ।
तस्मिन् दोषो विद्यत इति पुराणे श्रुतम् । दोषाभावे अथवा--अवरशब्देनेदानीन्तना: कलियुगपुरुषा उच्यन्ते,
हेतुः-यस्मान्मन्युरेव मन्युं स्पशति न पुनः पुरुषः पुरुतेषां दौर्बल्यात् असामर्थ्यात् ।
मभा. षम् ।
. उ. (२) न च तेषामेवंविधं दृष्टमित्येतावताऽस्मदादी
साहसिका महान्तोऽपि नानुसरणीयाः नामपि प्रसङ्गः । कुतः - अवरैति । अवरेषामस्मदा
दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् । दीनां दर्बलत्वात् । तथा च श्रयते- 'तेषां तेजोवि
यदि पूर्ववत्यादिषु मैथुने दोषः, कथं तर्हि उतथ्यशेषेण प्रत्यवायो न विद्यते । तदन्वीक्ष्य प्रयुञ्जानः
भारद्वाजौ व्यत्यस्य भार्ये जग्मतुः, वसिष्ठश्चण्डालीमक्षसीदत्यवरको जनः ॥ इति ।
गौमि.
मालां, प्रजापतिश्च स्वां दुहितरम् । तत्राह- दृष्ट इति । स्वधर्मातिक्रमसाहसदण्डः
सत्यं, दृष्टोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न 'शिष्टाकरणे प्रतिषिद्धसेवायां च नित्यं चेल• पिण्डादूर्वा स्वहरणम् ।
धर्मः, गृह्यमाणकारणत्वात् । न चैतावदेव, साहस च (१) नित्यं शिष्टाकरणे नित्यं विहितस्याननुष्ठाने,
पूर्वेषां दृष्टम् । यथा जामदग्न्येन रामेण पितृवचनादविचारेण मातुः शिरश्छिन्नम् ।
उ. न सकृत्, प्रतिषिद्धस्याभक्ष्यभक्षणादेरासेवने, न प्रमादात्, चेलपिण्डाद्भक्ताच्छादनमात्राद्यदन्यत्तस्याप
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते । हार: कर्तव्यः । भक्ताच्छादनं तु यावदन्यस्य
'किमिदानीं तषामपि दोषः ? नेत्याह–तेषामिति । द्रव्यस्यागमनकालस्तावदस्य मोक्तव्यम् । ततोऽपि .. मेधा., स्मृच. व्याख्यानं 'शस्त्रं द्विजातिभिर्लाह्य' इति यद्यतिक्रामति पनरस्य स्वमपहर्तव्यमेवेति । एवंकृते | मनुवचने द्रष्टव्यम् । दण्डभयात् स्वकर्मण्येव प्रवर्तत इति । चकारात्प्रायश्चित्तं (१) आध. १।२९।६; हिध. १।२७, मेधा. ८।३४८ च कारयितव्यम् ।
.मभा. | (न ब्राह्मणः परीक्षार्थमपि शस्त्रमाददीत); मिता. २।२८६ (२) शिष्टं विहितम् । नित्यं शिष्टस्याकरणे नित्य (=) (ब्राह्मणः परीक्षार्थमपि शस्त्रं नाददीत); स्मृच. ३१३, च प्रतिषिद्धसेवायां, चैलपिण्डाज़ चैलमाच्छादनं पिण्डो
पमा. ४६६ (-) भितावत् ; रत्न. १२७ थोंऽपि (र्थमपि);
दवि.८ (ब्राह्मणः परीक्षार्थमपि न शस्त्रमुपाददीत ) बौधायनः; ग्रासस्ताभ्यामूर्व यावता तयोनिवृत्तिस्ततोऽधिकं यत्स्वं
व्यप्र. ४०० (=) मितावत् ; व्यउ. १३३ रत्नवत् ; विता. तस्य हरणं कार्यम् । आच्छादनासनार्थ यत्किञ्चित्परिहाण्या
७५६ रत्नवत् ; समु. १४७... चशिष्टमस्य स्वं हर्तव्यामित्येवमतो निवृत्तेः। गोमि.
..(२) आध. १२९/७; हिध. १२७.. ..(१) गौध. १२।२४ मभा. गौमि. १२।२४. । (३) आध. २।१३।७... (४) आध. २।१३। ।