________________
व्यवहारकाण्डम्
तादृशं हि तेषां तेजः यदेवंविधैरपि पाप्मभिर्न प्रत्यव- 'तेषामेव तुल्यापकृष्टवधे यथाबलमनुरूपान् यन्ति । 'तद्यथेषीकातूलममौ प्रोतं प्रदूयेतैवं हाऽस्य सर्वे
दण्डान्' प्रकल्पयेत् । पाप्मानः प्रदूयन्ते' इति श्रुतेः (छाउ. ५।२४)। उ. क्षत्रियवधे गोसहस्रमृषभैकाधिकं राज्ञ उत्सृजेद्वैरतदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ।
निर्यातनार्थम् । न चैतावताऽवाचीनानामपि तथा प्रसङ्ग इत्याह |
__ शतं वैश्ये दश शूद्र ऋषभश्चात्राधिकः । -तदन्वीक्ष्यति । तदिति 'नपुंसकमनपुंसकेन' इत्येकशेष
शूद्रवधेन स्त्रीवधो गोवधश्च व्याख्यातोऽन्यत्राएकवद्भावश्च । तं व्यतिक्रमं तच्च साहसमन्वीक्ष्य दृष्ट्वाऽऽत्रेय्या वधात । स्वयमपि तथा प्रयञ्जानोऽवर इदानीन्तनः सीदति प्रत्य- धेन्वनडहोश्च वधे धेन्वनइहोरन्ते चान्द्रायणं चरेत् । वैति । न ह्यग्निः सर्वे दहतीत्यस्माकमपि तथा शक्ति- आत्रेय्या वधः क्षत्रियवधेन व्याख्यातः । रिति ।
उ.
हसभासबर्हिणचक्रवाकप्रचलाककाकोलूककण्टकडि-- महासाहसिकशद्रादिदण्डः, ब्राह्मणे विशेषश्च ।
ड्डिकमण्डूकडेरिकाश्वबभ्रुनकुलादीनां वधे शूद्रवत् । ॐ पुरुषवधे स्तेये भूम्यादान इति स्वान्या
दाय वध्यः।
(१) बोध. १।१०।२१; अप. २।२७७ पक (वकृ) चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ।
(यथा ...ल्पयेत्०); व्यक. १२२ पकृ (कृ) पान् (पं) ण्डान् (ण्ड);
स्मृच.३१२ मेव + (तु) पान् (पं) ण्डान् (ण्ड) : ३२५ मेव + नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् ।
(तु) तुल्याप (बला) पान् (पं) ण्डान् (ण्ड); विर. ३७२ पक (वकृ) आसमापत्तेः ।
पान् (पंच) ण्डान् (ण्ड) (प्र०); पमा. ४५४ पान् (पं) ण्डान् (ण्ड); असमापत्तौ नाश्यः।
रत्न. १२६ प्रकल्प (च कल्प) शेष व्यकवत् ; विचि. १६४ पान् आचार्य ऋत्विक् स्नातको राजेति त्राणं ।
दण्डान् (पं च दण्ड); दवि. ७० प्रक (क) शेषं विचिवत् ; स्युरन्यत्र वध्यात् ।
व्यप्र. ३९४ पान् दण्डान् प्र (पं दण्डं च); व्यउ. १३३ बौधायनः
व्यप्रवत्; विता.७५१ मेव+च) यथा ...प्र (अनुरूपं दण्ड); वधसाहसं तद्दण्डश्च
समु. १४६ .पमावत् . अवध्यो वै ब्राह्मणः सर्वापराधेषु । ब्राह्मणस्य (२) बौध. १।१०।२२-४; अप. २।२७७ क्षत्रिय ... काधिक ब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसि- (गोसहस्रमृषभाधिक) शतं (शतशतं) द्र क (द्रे वृ); व्यक. १२२ न्धभगसृगालसुराध्वजांस्तप्तेनायसा ललाटेऽङ्क- ऋषभैका (वृषा) द्र * (द्रे वृ); स्मृच. ३२५ भका (भा); यित्वा विषयान्निर्धमनम् ।
विर. ३७२ भैका (भा) द्रक (द्रे व) श्चात्रा (श्चा); विचि. १६४.५ + क्षत्रियादीनां ब्राह्मणवधे वधः सर्वस्वहरणं च ।
ऋषभैका (वृषभा) द्वैर (द्वैरि) द्रक (द्रे व) श्चात्रा (श्चा);
दवि. ७०. (ऋषभैकाधिकं०) द्रक (द्रे वृ); समु. १४६ स्मृचवत्. ® एषां सूत्राणां व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेयप्रकरणे द्रष्टव्यः ।
(३) बौध. १।१०।२५-८; अप. २१२७७ ख्यातोऽ x व्याख्यानं स्थलादिनिर्देशश्च दण्डमातृकायां (पृ. ५७०) ख्यातौ । अ) (वधात् ...श्च वधे०) डुहोरन्ते (डुहोश्चान्ते) प्रचलाक द्रष्टव्यः ।
(बलाका) कण्टक... काश्व (नकुलमण्डूकहिण्डिकाभेरीकश्व); व्यक. + इमानि वचनानि वस्तुतो दण्डपारुष्यसंबन्धीन्यपि निबन्ध- १२२-३; स्मृच. ३२५ (अन्यत्रा... शूद्रवत्०); विर. ३७२ कारानुसारेणात्र संगृहीतानि ।
स्त्रीवधो गो (गोवधः स्त्री) (वधात्... श्च वक्षे०) प्रचलाक (बलाका) (१) आध. २।१३।९.
कण्टक ... ... वघे (मूषिकमेकतैलीकबभ्रुनकुलादीनां वधः); विचि. (२) बौध. १।१०।२०; अप. २।२७७; व्यक. १२२; | १६५ (वधात् ... श्व वधे०) रन्ते (श्चान्ते) ख्यातः + (अतो) स्मृच. ३१२,३२५; विर. ३७२; पमा. ४५४; रत्न. १२६; बहिण(बर्हि) प्रचलाक (बलाका) कण्टक... ... काश्व (मण्डूकनकुलविचि. १६४; दवि.७०, सवि. ४७४; व्यप्र. ३९४ णवधे भेरीक) वधे (वधः); व्यनि. ५१९ (शूद्र...... व्याख्यातः०) (णस्य च) (च०); व्बउ. १३३ णवथे (णस्य वधे); विता.७५१ प्रचला (बला) कण्टक ... दीनां (मण्डूकश्वनकुलडैरिकबभ्रुकोकिलादीना (णां) शेष व्यउँवत् ; समु. १४६.
दीनां); दवि.७०-७१ (वधात् ...श्च वधे०) प्रचलाक (वलाका)