________________
व्यवहारकाण्डम्
संग्रहणे दण्डविधिः कन्यादूषण
पशुगमन- भृतिविचारश्च १७६७. दण्डः १८९२. परिशिष्टम्
परिशिष्टम् क्रयविक्रयानुशयः
दायभागःकन्याविषयानुशये दण्डविधिः १९७५.
स्थावरे न पितुः पितामहस्य वा प्रभुत्वम् ; स्वत्वाविष्णुपुराणम्
ांगमयोर्विचारः; पितृकृतो विभागः; अपुत्रमृतरिक्थस्त्रीसग्रहणम्
हराः क्रमेण; अविभाज्यम् १९८८. पशुगमनायोनिगमननिषेध: १८९२.
संग्रहकारः ( स्मृतिसंग्रहः) देवीपुराणम्
साहसम्प्रकीर्णकम्
साहसनिरुक्तः; निमित्तविशेषे साहसानुज्ञा १६५५ . नृपाश्रितो व्यवहार:-चतुर्वर्णाश्रमधर्मरक्षणार्थ चारनियोजनम् १९४३.
मानसोल्लासः भविष्यपुराणम् साहसम्
परिशिष्टम् निमित्तविशेषे साहसानुज्ञा १६५५.
दण्डमातृकाशुक्रनीति:
अपराधकृत्सर्वो दण्ड्यः; क्लेशदण्डप्रकाराः: अर्थदण्डस्तयम्--
प्रकाराः; दण्डप्रयोजनम्; सप्तविंशतिः राज्यस्थर्यकूटपण्यविक्रेतृदण्डः, स्तेयप्रसङ्गेन शिल्पिनां विविध- | निमित्तानि १९७०. .