________________
१६२२
व्यवहारकाण्डम्
पुङ्गवं, गोकुमारी वा, वाहयत: हरतः, पञ्चशतो दण्डः।। (१) सहो बलं, तेन वर्तते साहसिकः । दृष्टादृष्टदोषाप्रवासयत: मारयत:, उत्तमः ।
नपरिगणय्य, बलमाश्रित्य, स्तेयहिंसासंग्रहणादिपरपीडा____लोमदोहवाहनप्रजननोपकारिणामिति । ऊर्णादिदानोप- करेषु वर्तमान: प्रकाशं पुरुष: साहसिकः। तदुक्तं, 'स्याकारिणां, क्षुद्रपशूनां मेषादीनां, आदाने अपहरणे, तच्च त्साहसमिति । न स्तेयादिभ्यः पदार्थान्तरं साहसं, किन्तु तावच्च दण्डः । प्रवासने च, तच्च तावच्च प्रसह्यकरणात् तान्येव साहसानि भवन्ति । यदप्यग्निदाहदण्डः। अन्यत्र देवपितृकार्येभ्यः, देवपितृकार्यार्थे | वस्त्रपाटनादि साऽपि द्रव्यनाशात्मकत्वाद्धिसैवेति, तस्य प्रवासने तु न दोषः।
निग्रहं नोपेक्षेत न विलम्बेत क्षणमपि, यदा गृहीतस्तदैव __ छिन्ननस्यमिति । छिन्नबलीवर्दनासारज्जुकं, भमयुगं निग्रहीतव्यः । इन्द्रस्वामिकं स्थानं स्वख्यमैन्द्रं तदाभिभनेषान्तदारुकं, तिर्यक्प्रतिमुखागतं च, तिर्यगागतम- मुख्येन प्राप्तुमिच्छन् । अथवा स्वमेव राज्यपदमैन्द्रमिव भिमुखागतं च, प्रत्यासरद् वा पश्चादपसरद् वा, चक्रयुक्तं इच्छन् अविच्चालित्वसामान्यं, निग्राह्य, निग्रहेण हि प्रताशकटं, यदा भवति तदेति शेष:, यानपशुमनष्यसंबाधे पानुग्रहाभ्यां प्रजा अनुप्रवर्तन्ते । तदुक्तं 'समुद्रमिव वा ततइतो गच्छता यानपश्वादीनां भ्रमणसंकटे वा, | सिन्धवः' इति । यशोऽक्षयमव्ययं च, द्वेधविशेष्यविशेषणे, हिंसायां पशुमनष्यवधसंभवे, अदण्ड्यः शाकटिकः। स्थानमव्ययं यशोऽक्षयमिति । अथोभयेनापि यशो विशिअन्यथा छिन्ननस्यत्वाद्यभावे, मानुषप्राणिहिंसायां, यथोक्तं ष्यते । क्षयो मात्रापचयः । व्ययो निरन्वयविनाशः। दण्डं अभ्यावहेत् । अमानुषप्राणिवधे अजकुक्कुटादि- उभयमाप तन्नास्ति। न मालना
| उभयमपि तन्नास्ति । न मलिनीभवति यशो न कदाचिद्विवधे, प्राणिदानं च, कार्यम् ।
च्छिद्यते । भूतार्थवादस्तुतिरियम् । +मेधा. बाले यातरीति । यन्तरि अप्राप्तव्यवहारे सति, (२) इदानीं साहसमाह-ऐन्द्रमिति । सर्वाधिपत्यलक्षणं यानस्थ: स्वामी दण्ड्यः, शकटनिमित्तप्राणिहिंसासंभवे । पदं चाविनाशनं अनपचयं ख्याति चाभिमुख्येन इच्छन् अस्वामिनि याने, यानस्थो दण्ड्यः, प्राप्तव्यवहारो याता | राजा साहसेन बलवशेनापि अग्निदाहवस्त्रपाटनादिकारिणं वा यन्ता वा दण्ड्यः । बालाधिष्ठितमपुरुषं वेति । मनुष्यं क्षणमपि नोपक्षेत ।
गोरा. बालयन्तृकं प्रधानपुरुषरहितं वा, यानं, राजा हरेत् । (३) अक्षय्यं स्वरूपेण, अव्ययं फलेन । नन्द. कृत्याभिचाराभ्यामिति । ताभ्यां, यत् मारणस्तम्भनादि, वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः। परं अन्यजनं, आपादयेत् प्रापयेत् , तद् , आपादयितव्यः
साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ।। अर्थात् कृत्याभिचारकारकः ।
श्रीमू.
(१) अयमपरार्थवादो निग्रहविधिस्तुत्यर्थः । वाचा
दुष्टो वाग्दुष्ट: तस्करश्चौरः । ,दण्डेनैव दण्डपारुष्यकृत्, स्तेयसाहसयोनिरुक्तिः
दण्ड: प्रहरणोपलक्षणार्थ: । त्रिभ्य एतेभ्योऽनन्तरातिस्यात्साहसं त्वन्वयवत् प्रसभं कर्म यत्कृतम् ।
क्रान्तेभ्य: पापकारिभ्योऽयमतिशयेन पापकृत्तमः । निरन्वयं भवेत्स्तेयं हृत्वाऽपव्ययते च यत् ॥
* मेधा. साहसिकः पापकृत्तमः, तस्योपेक्षा राज्ञा नैव कर्तव्या 'ऐन्द्र स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
(२) वाग्दुष्टो वाक्पारुष्यकृत् , दण्डेन हिंसको दण्डनोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥
पारुष्यकृत् ।
. मवि. * साहसपदनिरुक्तिः अव्यवहितोत्तरश्लोकस्य मेधातिथि
___+ मवि., मच. मेधावत् । ममु. मेधावत् गोरावच्च । व्याख्याने द्रष्टव्या । व्याख्यासंग्रहः स्थलादिनिर्देशश्च स्तेये।
___* गोरा., मवि., ममु., मच., नन्द. मेधावत् । द्रष्टव्यः ।
(१) मस्मृ. ८।३४५ [ सतः (सकः, सकात ) Noted (१) मस्मृ. ८।३४४; स्मृचि. २६ न्द्रं (न्द्र); समु. by Jha.] १५९; नन्द. क्षय (क्षय्य). .
.
१ त्वात्सिद्धैवेति.
मनुः