________________
१७४५
मृद्भाण्डासनखवास्थिदारुचर्मतृणादि यत् ।. .. उपायैर्विविधैरेषां छलयित्वाऽपकर्षणम् । शमीधान्यं कृतान्नं च क्षुद्रद्रव्यमुदाहृतम् ॥ .. सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥ वासः कौशेयवर्ज च गोवर्ज पशवस्तथा। (१) शमीधान्यं शिम्बिधान्यं माषमुद्गादि । कृतानं हिरण्यवर्ज लोहं च मध्यं श्रीहियवा अपि ॥ | सिद्धान्नम् । कौशेयमतसीमयम् । हिरण्यं सुवर्ण रजतं 'हिरण्यरत्नकौशेयस्त्रीपुंगोगजवाजिनः।
अप. २।२७५
(२) शमीधान्यं शिम्ब्यां भवं मुगादि। लोहशब्दो देवब्राह्मणराज्ञां च विज्ञेयं द्रव्यमुत्तमम् ॥
धातुपरः । मध्यमिति मध्यमद्रव्यमित्यर्थः । उपायैः कट(१) नासं. १५/१३ शमीधान्यं (फलं चान्य); नास्मृ.| तुलनसंधिभेदनादिभिः। छलयित्वा गोपयित्वा । अप१७.१४; मिता. २।२७५ (क) क्षुद्र (क्षुद्रं ); अप. कर्षणं अपहरणम् । . . विर. २८८ २।२७५ खट्वास्थिदारु (खड्गादि चार ); व्यक. १०९;
(३) मृद्भाण्डेति । मृन्मयं घटादि, आसनं पीठिका, स्मृच. ८; विर. २८८ यत् (कम् ); पमा. ४३६ दारु
खट्वा, अस्थि कङ्कतादि, काष्ठचर्मतृणादि, माषादिफलं, (तन्तु) क्षुद्र (क्षुद्रं ) हारीतः; रत्न. १२३; व्यनि. ५०२; स्मृचि. २५; दवि.१४० खट्वा (खर्वा ) यत् ( कम् ); सवि.
पक्वान्नादि, क्षुद्रद्रव्याणि । एषामपहरणे प्रथमं स्तेयम् । ४५५ शमीधान्यं (शिबिरानं) मनुः; बीमि. २।२७३ क्षुद्र वास इति । कौशेयादन्यद् वस्त्रम् । कौशेयपर्युदासात् (क्षुद्रं ); व्यप्र. ३८५ क्षुद्र (क्षुद्रं ); ग्यउ. १२३, व्यम. तत उत्कृष्टपत्रपट्टोर्णादिव्युदासोऽर्थात् । गोवर्जमजादयः १०१; विता. ७७५ स्थि (दि); समु. १४६ दारु पशवः । गोवर्जनाद् हस्त्यादिवर्जितम् । हिरण्यवर्जितानि (चारु).
ताम्रायस्त्रपुसीसादीनि । अत्रापि मण्यादिपर्युदासो (२) नासं. १५।१४ वर्ज च ( वर्ज यद् ); नास्स. द्रष्टव्यः । व्रीहियवादि द्रव्यं, तेषां हरणे मध्यमस्तेयम् । १७।१५; मिता. २।२७५ वर्ज (वयं); अप. २।२७५ | हिरण्येति । गतार्थ: श्लोकः । एतदपहरणादुत्तमवा अपि (वं तथा ); व्यक. १०९; स्मृच. ८ वर्ज च
स्तेयम् । (वर्ज तु) अपि (दि च); विर. २८८ अपि (द्यपि); पमा. ४३६ वर्ज च ( वर्ज तु) मध्यं...अपि (मद्यव्रीहियवा
उपायैरिति । उपायैर्विविधैः संदेशकूटलेख्यसंधिदिकम् ) हारीतः रत्न. १२३. अपि (दि च); व्यमि.
च्छेदग्रन्थिभेदाद्यैरेषां त्रिप्रकाराणां च वञ्चयित्वा ५०२; स्मृचि. २५, दवि. १४०, सवि. ४५५ मध्य... स्वामिनोऽपहरणं सुप्तमत्तप्रमत्तेभ्यश्च त्रिप्रकारं स्तेयअपि (मध्यमं व्रीहयस्तथा) मनुः; बीमि. २०२७३ गोवर्ज | माहुः। नाभा. १५।१३-६ (पृ. १६१-२) (गोचर्य ); ग्यप्र. ३८५ रस्नवत् ; म्यउ. १२३ रत्नवत् ;
तस्करप्रकाराः म्यम. १०१ रत्नवत् ; विता. ७७५ रत्नवत् ; समु. १४८
'द्विविधास्तस्करा ज्ञेयाः परद्रव्यापहारिणः । स्मृचवत्. (३) नासं. १५।१५ नः (नाम् ) किशेयं द्रव्य (द्रव्यं
प्रकाशाश्चाप्रकाशाश्च तान् विद्यादात्मवान् नृपः ॥ . विशेय); नास्मृ. १७११६, मिता. २२७५ (क) विशेयं | (शेयं); विता. ७७५ ण्य (ण्यं) शेय (शेयं); सम. द्रव्य (द्रव्यं विशेय), (ख) शेय (शेय) विशेयं द्रव्य (द्रव्यं विशेय); १४८ गो (स). अप. २।२७५ विशेयं द्रव्य (द्रव्यं विशेय); म्यक. १०९ | (१) नासं. १५।१६; नास्मृ. १७११७ धैरेषां छल (धैः शेय ( शेयं) गो (सौ); स्मृच. ८; विर. २८८ शेय | सर्वेः कल्प) मत्तप्र (प्रमत्त); मिता. २१२६६, ग्यक. (शेयं) गो ( सौ) शेषं अपवत् ; पमा. ४३६ गो (स) १०९ त्तेभ्यः (त्तेषु ); स्मृच. ८ छल ( वञ्च ); विर. २८८ हारीतः; रत्न. १२३ ण्यरत्न (ण्यं रक्त) शेय ( शेयं); षां ( वं ); पमा. ४३५, रत्न. १२३; व्यनि. ५०२ म्यनि. ५०२ ण्य (ण्यं) शेय ( शेयं); स्मृचि. २५, स्मृचवत् ; स्मृचि. २५, नृप्र. २६० छल ( कल्प); व्यप्र. दवि. १४० विरवत् ; सवि. ४५५ गो (सा) नः (भिः) ३८५, व्यउ. १२३; विता. ७७५, राको. ४८२ रेषां शेषं अपवत् , मनुः; वीमि. २।२७३ अपवत् ; व्यप्र. ३८५ (स्तेषां); समु. १४८. ण्य (ण्यं); व्यउ. १२३ शेय (शेयं); व्यम. १०१ शेय | (२) नासं. १९३५३; नास्मृ. २१११. विद्या ( विन्द्या ).