________________
१५४६
व्यवहारकाण्डम्
परद्रव्यापहरणशीला द्विप्रकाराश्चोराः प्रच्छन्नाश्च | लोकचोराः । तत्र यत्नः कर्तव्यः प्रतिमासतुलाद्यवेक्षणाप्रकाशाश्च । ते राज्ञा ज्ञेयाः।
दिना।
नाभा. १९।५४-५ (पृ. १८१) नाभा. १९४५३(पृ.१८१) अप्रकाशास्तु विज्ञेया बहिरभ्यन्तराश्रिताः । प्रकाशवश्चकास्तत्र कूटमानतुलाश्रिताः।
सुप्तमत्तप्रमत्तार्तान मुष्णन्याक्रम्य ये नराः ॥ उत्कोचकाः सोपधिकाः कितवाः पण्ययोषितः॥ 'देशग्रामगृहघ्नाश्च पथिना ग्रन्थिमोचकाः । प्रेतिरूपकराश्चैव मङ्गलादेशवृत्तयः ।
इत्येवमादयो ज्ञेया अप्रकाशास्तु तस्कराः ॥ इत्येवमादयो ज्ञेयाः प्रकाशास्तस्करा भुवि ॥ अप्रकाशास्त्विति । प्रच्छन्नचोरास्तु बहिामाद(१) नैगमादिच्छद्मना परद्रव्यापहारिणश्चेत प्रकाश- टव्याद्याश्रिता: ग्रामजनपदनगरपथ्यन्तराश्रिताश्च, सुप्तातस्करा न स्वरूपत इत्यवगन्तव्यम् । स्मृच.३१७/ दाना काचच्छद्मना, प्रसह्य काचत् । तान् विदित्वा
(२) सोपधिकाः ये भयमाशां वा दर्शयित्वा निहायात् ।। परस्य धनमपहरन्ति । कितवाः छद्मनाऽर्थहराः ।
देशेति । देशघातका ग्रामघातका गृहघातकाच मङ्गलादेशकारिणः अनादेश्यमङ्गलादेशद्वाराऽर्थहराः।
मार्गमुषः ग्रन्थिच्छेत्तार एवम्प्रकारा: प्रच्छन्नचोराः । इत्येवमादय इत्यादिपदेन वाक्यान्तरस्थप्रकाशतस्कर
नाभा. १९५६-७ (पृ. १८१-२) ग्रहणम् ।
विर. २९० तान् विदित्वा तु कुशलैश्चारैस्तत्कर्मवेदिभिः । (३) प्रकाशेति । तत्र द्विप्रकाराणां मध्ये प्रकाश- अनुसृत्य तु गृहीयाद्गूढप्रणिहितैश्वरैः ॥ चोरा एते वक्ष्यमाणाः। कूटमानाश्रिताः कूटतुलाश्रिताश्च तानेवम्प्रकारान् बुद्ध्वा कुशलैश्चोरैः तत्कर्मकारिभिवणिजः, उत्कोदका उत्कोचभक्षाः राजकुलाद्याश्रिताः, श्चोरव्यञ्जनैः पुराणचोरैश्चानुसृत्य गृह्णीयात् । अमुत्रासत सोपधिका विप्रलम्भकाः, कितवाश्च, वेश्याश्च । इति तैश्चारयित्वा गृह्णीयात् । अथवा चोरव्यञ्जनास्तैः
प्रतिरूपेति । कूटशासनकार्षापणविवर्णादिकरा:, सहैकार्थीभूताश्चोराः कस्मिंश्चिद् गृहे फल्गु द्रव्यं तत्र ज्योतिषनैमित्तिकक्षणिकादयः । एवमादयः प्रकाशा
निधान तान् नीत्वा मोषयित्वा प्रत्ययमुत्पाद्य पुनः
ग्रामान्तरेषु मनुष्यान् , गूढान् निधाय तत्र प्रवेश्य (१) नासं. १९।५४ चकाः सो (दकाः सो); नास्मृ. २११२
ग्राहयेयुः।
. नाभा. १९५८ (पृ.१८२) स्तत्र (स्तु ते) सोपधि (साहसि); व्यक. १०९ कितवाः
प्रकाशतस्करदण्डाः ( वञ्चकाः); स्मृच. ३१७ लाश्रि (लाः स्मृ); विर.
लोहानामपि सर्वेषां हेतुरग्निः क्रियाविधौ । २९०; पमा. ४३८; रत्न. १२४ व्यकवत् ; व्यनि. ५०३ वञ्चका (तस्करा) शेषं व्यकवत् ; ददि. ११८” “उत्कोच
क्षयः संस्क्रियमाणानां तेषां दृष्टोऽग्निसंगमात् ॥ (औत्कोचि); सवि. ४६० श्रिताः (स्तथा ); "व्यप्र. (१) नासं. १९।५६ उत्तरार्धे (सुप्तान् मत्तान् प्रमत्तांश्च ३८६-७ व्यकवत् ; व्यउ, १२४ व्यकवत् ; व्यम. १०१ मुष्णन्त्याक्रम्य चैव ये); नास्मृ. २११४ स्तु (श्च ) उत्तरार्थे कितवाः पण्य (वञ्चकाः पाप) स्मृत्यन्तरम् ; विता. ७७८ ('मुष्यां प्रसक्ताश्च नरा मुष्णन्त्याक्रम्य चैव ते); व्यक. १०९ व्यकवत् ; सेतु. २२८; समु. १४८ स्मृचवत् .
त्तार्तान् (त्तांश्च); विर. २९२; व्यनि. ५०३ व्यकवत् ; (२) नासं. १९।५५ शास्तस्करा भुवि (शा लोकवञ्चकाः);
सेतु. २२८ सुप्त (सम ) मुष्णन्स्या ( संतुष्या); समु. १४८. नास्मृ. २११३ शास्तस्करा भुवि (शलोकतस्कराः); व्यक. (२) नासं. १९।५७; नास्मृ. २११५ पथि (यश) १०९, स्मृच. ३१७, विर. २९० वृत्तयः (कारिणः); स्तु (श्च). पमा. ४३८, रत्न. १२४; व्यनि. ५०३, सवि. ४६० (३) नासं. १९१५८ ( तान् विदित्वा सुनिपुणैश्चोरैपू.; व्यप्र. ३८७; व्यउ. १२४, व्यम. १०१ स्मृत्य- स्तन्कर्मकारिभिः । अनुसृत्य ग्रहीतव्या गढेः प्रणिहितैनरैः ।।): न्तरम् ; विता. ७७८, सेतु. २२८ शास्त (शत) शेष व्यक. ११० श्चरैः (नेरैः); विर. २९२. विरवठ; समु. १४६.
(४) नासं, १०१०; नास्मृ. १२।१०; निः क्रियाविधी