________________
*Appendix 1
पृष्ठं स्तम्भः पंक्तिः धर्मकोशः १६२२ २ ६ नाशात्म
मिव इच्छ
द्वैधविशेष्य १६२३ , २२ कार्यकालकारिते १६२४ १ २ यदुप
प्रवृत्ते षाणामभ्यवपत्तिः असति
आदर्शपुस्तकम् नाशात्म मिव गच्छ द्वैधविशेष्य शवकालकारिते यदुप प्रवृत्ते. षाणामभ्यवपत्ति असति
इत्यनेनोक्तः मामेव
१६२५ " १६२६ २ १६२८ १
" ,
११ १२ १३
इति नोक्तम् मामेव प्राग्दीर्घ वसन् तो
'प्रदीर्घ वसन्, तो
म. म. गंगानाथ झा नाशनात्म मिच्छ
द्वे विशेष्ये द्वे (as in S.) 'कार्यकारिते याप प्रवृत्तो (as in S.) षाणां स्त्रीविप्राणामभ्यवपत्तिः न पुनरत्र पशुहननं असति
(as in N.) इत्यनेनोक्तम् ममैव आदि वसन्नुच्यते। यतश्च श्रोत्रियाणामपि प्रतिवेश्यव्यपदेशोऽस्त्येव सर्वथा । अथवा आधानेन गृहान्तिके निवसन्तावाभ्यां शब्दाभ्यामुच्यते। तौ - (as in I. O.) दातव्यं तप्रत्यासत्तिं
(as in Mad.) अवेधितप्रदेशेन विध्यते विध्यते भूतविद्याः (as in F. N.,
as in Mad.) संबन्धेन शा वस्त्रोत्पा (as in S.) संधिच्छेदेऽसत्य
उभयं ताप्रत्यापत्तिं
उभयं ताप्रत्यापत्ति
१६३०
,
१९
१६३१ १
६-७
अत्र वेधतिर्भेदने विद्यते वेधते भूतविद्यादिषु
अत्र वेधतिर्भेदने विद्यते विधते - भूताद्याधराः
१६३२ ., १६९१
१७
संबन्धिशा वस्तूत्या संधिच्छेदे सत्य
संबाधशा वस्तूत्पा मन्विच्छेदसत्य
* मेधातिथिभाष्ये येऽस्माकमभिमताः म. म. गंगानाथ झा महोदयैः कृताः शोधनविशेषास्तेऽस्माभिः ग्रन्थे संगृहीताः । येऽस्माकं नांभिमता अथवा येषामथे विवादः स्यात् तेऽत्र समुध्दृताः ।
जे. आर्. घारपुरे ( मुंबई ) महोदयैः संपादितं (विस्ताब्दः १९२०) पुस्तकं सर्वत्र आदर्शत्वेन स्वीकृतम् । ।
App. 1