________________
स
ऋषिक्रमण विषयानुक्रमणिका - .. . परिशिष्टम् . . बौधायना दायभागः " .
साहसम्म एकेनोद्धृतापि भूर्विभाज्या; अविभाज्यम् १९८२. / __ वधसाहसं तद्दण्डश्च १६०६. निमित्तविशेष साहआपस्तम्बः
. | सानुज्ञाः १६०७-८.. ! साहसम्-
... .... स्तेयम्---... .....
. ब्राह्मणस्य शस्त्रग्रहणनिषेधप्रतिप्रसवो; निमित्तविशेषे स्तेयमहापातकदण्डविधिः; दण्डयोत्सर्गे राज्ञो दोष साहसानुज्ञा; साहसिका महान्तोऽपि. नानुसरणीयाः | शुल्कस्थापना १६६७. .... १६०५-६. महासाहसिकशद्रादिदण्डः, ब्राह्मणे विशेषश्च स्त्रोसंग्रहणम्-- १६०६. . ....
शूद्रादीना उच्चवर्णस्त्रीगमने दण्डः : १८rn. स्तेयम्--- ..... .. . ...
चारणदाररङ्गावतारस्त्रीषु गमने दण्डाभावः; स्त्रीणां पर: तस्करभयरहितराज्यरकणं मुख्यो राजधर्मः; शूद्रा- पुरुषदूषितानां अदुष्टत्वम् १८४५. . . दीनां स्तेयादिमहापातकदण्डविधिः, ब्राह्मणे विशेषश्च प्रकीर्णकम् -- . १६६४-५. दण्डानिहस्तेयविचारः; दण्ड्योत्सर्गे राज्ञो नृपाश्रितो व्यवहार:- राज्ञा चतर्वर्णाश्रमो लोकः ।। दोषः; स्तेयदोषे आपदनापत्कालद्रव्यविशेषादिविचारः स्वधर्मे स्थापयित्वा रक्षणीयः १९१८. देशादिधर्म१६६५-६. दण्ड्यादण्डने दोषः; शुल्कस्थापना१६६६-७. | पालनम् १९१९-२०. बाक्पारुष्यम्-- ..
बालानाथधननिधिनष्टापहृतव्यवस्था ... शूद्रकृतवाक्पारुष्ये दण्डः १७६९-७०. .
प्रनष्टास्वामिकधनव्यवस्था;बालधनव्यवस्था १९४९. दण्डपारुष्यम्
परिशिष्टम् . दण्डपारुष्यानन्त विशिष्यशासनम् ; आर्यसाम्यप्रेप्सु- | अभ्युपेत्याशुश्रूषा-- शूद्रस्य दण्डः १७९५.
- अध्याप्यः शिष्यः १९७४. स्त्रीसंग्रहणम्
।।
वसिषः .. कन्यापरदारसंनिकर्षकरणे दण्डः; परदारमैथुने. दण्डः | साहसम्-- १८४३. कन्यादूषणे दण्डः; कन्यादूषणे परदारदूषणे च निमित्तविशेषे साहसानुज्ञा; आततायिनः १६०८. राज्ञः कर्तव्यम् ; प्रायश्रित्तोत्तरं कन्या परदाराश्च धर्माई- | स्तेयम्संबन्धाः; आर्यस्य शद्रागमने दण्डः; आर्यस्त्र्यभिगामि- स्तेयदुष्टलक्षणानि १६६७. स्तेयमहापातकदण्डशूद्रदण्डः; परभुक्तस्त्रियाः प्रायश्चित्तम् १८४४. विधिः; दण्ड्योत्सर्गे राज्ञो दोषः, अर्घस्थापना शुल्कचूतसमाह्वयम् --
स्थापना च १६६८. राजाधिकृतसभैवाधिदेवनाही १९०३.
बाक्पारुष्यम्-- प्रकीर्णकम्
.. पातकाभिशंसने दण्डः १७७०. नृपाश्रितो व्यवहार:- शास्तृराजपुरोहितैः चतुर्वर्णा- | दण्डपारुष्यम्श्रमो लोकः स्वकर्मणि स्थाप्यः प्रतिषिद्धाद्वारणीयश्च वाग्दण्डपारुष्येषु दण्डसामान्यविधिः: वृक्षच्छेददेशादिधर्माः १९१८.
निषेधः १७९५.. परिशिष्टम्
स्त्रीसंग्रहणम्'दत्ताप्रदानिकम्
शूद्रादीनां उच्चवर्णस्त्रीगमने दण्ड: १८४५. आर्यदानाङ्गनियमः १९७३.
स्त्रीणां शूद्रदूषितानां शुद्धिविधिः १८४६. अभ्युपेत्याशुश्रूषा--
प्रकीर्णकम्-...... - अन्तेवासिगुरुवृत्तिः १९७३-४.............
पाश्रितो व्यवहारः-ब्राह्मणेन राज्ञा च उपदेश
वसिष्ठः